________________
१३९२
शब्दरत्नमहोदधिः। [पारापती-पारिजातसरस्वती पारापती स्त्री. (पारापत+स्त्रियां जाति. ङीष्) अभूत... | पाराशरकल्पिक त्रि. (पाराशरकृतं कल्पं वेत्ति अधीते पारापार, पारावार पुं. (पारमपारं चास्त्यस्य अच्/ वा ठक्) ५२०२२ प्रीत. पन्थने. नार,
पारावारं चास्त्यस्य अच्/पारं नद्यादिपरपारं પરાશર પ્રણીત કલ્પગ્રન્થનો અભ્યાસ કરનાર. आवृणोति, आ+वृ+अण्) समुद्र, हरियो. (न.) | पाराशरि त्रि. (पराशरस्येदम् इञ्) ५२।१२ संबंधी, નદી વગેરેના બે કાંઠા.
५२।१२. पारापा(वा)रीण त्रि. (पारापा(वा)रं समस्तं समुद्रं बा. ।
| पाराशरिन् पुं. ब. व. (पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते गच्छति, पारापा(वा)र+खड्) 18 ना२, समुद्र
इनि यलोपः) वेहव्यासे. २ये.द. २२४सूत्र' ३५. त२३४नार.
ભિક્ષસૂત્ર ભણનારાઓ. पारायण न. (पारं समाप्तिमयतेऽनेन, अय्+ ल्युट) |
पाराशरीय त्रि. (पराशरस्य समीपे, पराशर+छण्) સમગ્રપણું, કોઈ ગ્રન્થના આદ્યન્ત પાઠનું આવર્તન |
પરાશરની સમીપનો પ્રદેશ વગેરે. १२j. पारायणिक त्रि. (पारायणमावर्तयति ठक्) ५२०५४
पारिकर्मिक त्रि. (परिकर्मणि नियुक्तः परिकर्म+ठञ्) કરનાર, ગ્રન્થનો આદિથી અન્ન સુધી પાઠ કરનાર.
કેસર કે ચન્દન વગેરેથી શરીર ચોપડવાના કામમાં
___नामे- योj.. पारायणीय त्रि. (पारायणस्येदं छ:) पारायन, पाराया सम्बन्धी..
पारिकाङ्क्षिन् पुं. (पारयति, संसारात् तारयति, पारि+ पारारुक पुं. (पारं पूर्तिमृच्छति, ऋ+उकञ्) ५थ्य२.
__णिनि, पारि ब्रह्मज्ञानं तत्काङ्क्षति णिनि) ब्रह्माननी पारावतकलिका स्त्री. (पारावत इव कलिका यस्याः)
આકાંક્ષા રાખનાર યતિ, તપસ્વી, મુમુક્ષુ વગેરે. गनो छोउ, भासsize...
पारिक्षित त्रि. (परिक्षित इदं अण्) परीक्षितन, ५क्षित पारावतघ्नी स्त्री. (पारावारं हन्ति, हन्+टक् +ङीप् સંબંધી. पृषो.) सरस्वती. नही...
पारिख, पारिखीय, पारिखेय त्रि. (परिखायां भवः, पारावतपदी स्त्री. (पारावतस्येव पादो मूलं यस्याः डीए परिखा+ अण् । पारिखस्य इदं छ:/परिखा
पद्भावः) 5.5*घा-जी अधे.डी, म.51.590नो प्रयोजनमस्य, परिखा+ढक्) उसानी योत२३नी देतो.
ખાઈમાં થનાર, ખાઈમાં થનારનું, ખાઈમાં ઉત્પન્ન पारावता, पारावती स्त्री. (पारावत+अच्+टाप/ थनार संबंधी.
पारावतस्येव ध्वनिरस्त्यस्या इति, अच्, ततो ङीष्) | पारिखेयी स्त्री. (परिखा प्रयोजनमस्या ढक स्त्रियां ङीप) ते. नामनी नही- तथा चर्मण्वती वेत्रवती पारावती
કિલ્લાની ખાડીને ઉપયોગી જમીન-ભૂમિ. तथा-हारीते ७. अ० । सीताजी..
पारिगर्भिक पुं. (परिगर्भे भवः, परिगर्भ+ठन्) utsil पारावताघ्रि स्त्री. (पारावतस्याघिरिव मूलमस्याः)
___. तनो रोग. જ્યોતિષ્મતી-માલકાંકણીનો વેલો.
पारिग्रामिक त्रि. (परिग्रामे भवः ठञ्) मनी योत२६ पारावताङ्घ्रिपिच्छ पुं. (पारावताघ्रिपिच्छः पश्चात्
थनार. प्रदेशो यस्य) मे तनु उसूत..
पारिजात, पारिजातक पुं. (पारमस्यास्ति पारी समुद्रस्तत्र पाराशर, पाराशरि, पाराशर्य पुं. (पराशरस्यापत्यं
जातः/पारिजाते+ स्वार्थे क) ते. नामे में हेववृक्षपुमान्, पराशर+ अण्/पराशरस्यापत्यं पुमान् इञ्/ पराशरस्यापत्यं, पराशर+यज) ५२।२२ बिनो.
हवतो वृक्ष- कल्पद्रुमाणामिव पारिजातःपुत्र, वेहव्यास- पाराशर्य ! महाभाग ! यत् त्वं
रघु० ६।६। -पारिजाततरुश्चायं नीयतामुचितास्पदम् । पृच्छसि मामिह -देवीभाग० १।४।३२।
गृहीतोऽयं मया शक्र ! सत्या वचनकारणात् - पाराशर त्रि., पाराशरी स्त्री. (पराशरेण प्रोक्तम् अण्/
पारिभद्रे त मन्दारुर्मन्दारः पारिजातकः । से पराशरेण प्रोक्ता, पराशर+अण्+ ङीप्) ५२।१२.
જાતનો નાગ, ઋષિવિશેષ. ऋषि.मे. २येदी. स्मृति-धर्मशास्त्र- 'कलो पाराशरी पारिजातसरस्वती स्त्री. (पारिजातेश्वरी सरस्वती) ते. स्मृतिः ।'
નામની એક સરસ્વતી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org