________________
पारम्परीण-पारापत शब्दरत्नमहोदधिः।
१३९१ तिथ्यादितत्त्वम् । (त्रि. परमार्थतो भवः आगतो | पारशी(सी)क, पारसिक पुं. (पारसीक पृषो०) ७२रान वा ठक्) ५२माथी थनार, सत्य, वास्तवि., हेश, ईरानी घोउ. ५२माथथी. भावे, स्वाभावि- लक्षणं महदादीनां पारश्वध, पारश्वधिक पुं. (परश्वधः प्रहरणमस्य अण/ प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन परश्वधः प्रहरणमस्य, परश्वध+ठञ) ३२शीथी तत् पारमाथिकम् -भागवते ३१२९४१ -पारमाथिक १.उनार योद्धो. परस्परविभक्तमित्यर्थ श्रीधरस्वामी । (परमार्थ+स्वार्थे । पारस त्रि. (पारस्यदेशे भवं अण बा. यलोपः) शन ठक् वा) यथार्थ, ५३५२ -'गतानुगतिको लोको न हेशमा पहा थनार. (पारस्यस्येदं पारस्य+अण् लोकः पारमार्थिकः ।' -सुभा० ।
यलोपः) शन शिनु, रान देश संबंधी.. पारम्परीण त्रि., पारम्पर्य न. (परम्पराया आगतः । पारसी स्त्री. (पारस+स्त्रियां डीप) २२. भाषu.
खञ्/परम्परैव स्वार्थे ष्यञ्) हुथी-वंशपरंपराथ. पारसीक (पुं. ब. व.) शन. देशना मासी. -'पारसीપ્રાપ્ત થયેલ ધન-વારસો વગેરે, ક્રમથી આવેલ, कांस्ततो जेतुम् प्रतस्थे जलवम॑ना-रघु० ४।६० । हुण वगैरेनी ५२५२५-२भानुभ- यस्मिन् देशे य | पारसीकयवानी, पारसीययवानी स्त्री. (पारसीकोद्भआचार: पारम्पर्यक्रमागतः । तत्र तं नावमन्येत वायवानी/पारसीया यवानी) शनी अमो, धर्मस्तत्रैव तादृशः-विवादभङ्गार्णवः ।
ખુરાશાણી અજમો, કરમાણી અજમોદ. पारम्पयोपदेश पुं. (पारम्पर्येण पित्रादिपरम्परया उपदेशः) पारसीकवचा स्त्री. (पारसीकदेशजा वचा) ६२.4°४,
કુળપરંપરાથી પ્રાપ્ત થતો ઉપદેશ, ઐતિહાસિક | ધોળી ખંડ. પ્રસંગવિષય.
पारस्कर पं. (पारं करोति, क+ट पारस्करा. सट) ते. पारय, पारयिष्णु त्रि. (पार+इष्णुच्) ६२७. पूरी 5२२, નામનો એક દેશ, ગૃહ્ય સૂત્ર’ રચનાર તે નામનો
पू. ४२४२, ५.२ ५।उना२, मानहायी, यशस्वी... मुनि. पारयत् त्रि. (पार्+शत) पूर रतुं.
पारस्करादि (पुं.) पीय व्या७२४१ प्रसिद्ध थे. पारयुगीन त्रि. (परयुगे साधु परयुग+खञ्) ५२ युगमा श६९. स च- पारस्करो देशः, कारस्करो वृक्षः, सार, बी0 युगने. रित.२.
रथस्या नदी, किष्कुः प्रमाणम्, किष्किन्धा गुहा, पारलौकिक त्रि. (परलोकाय हितं ठक् द्विपवृद्धिः) इति ।
પરલોકના હિતનું, જન્માન્તરના હિતનું કર્મ વગેરે | पारस्त्रैणेय त्रि. (परस्त्रियां जातः, परस्री+ढक् इनडादेशश्च - साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत्- द्वि. वृ.) व्यत्भियारथी ५२स्त्रीमा उत्पन्न. थये.. नैषधे ५।९२। -धर्म एव मनुष्याणां सहायः । पारस्यकुलीन त्रि. (परस्य कुले भवः, परस्यकुल+खञ् पारलौकिकः-महा० १३।१११।१६।
अलुक्समा०) पा२७ एणमi 6त्पन थयेत. हत्तपत्र. पारवत् त्रि., पारवत पुं. (पार+अस्त्यर्थे मतुप्) u२uj, | पारा स्त्री. (पारीऽस्त्यस्या अच्+टाप्) ते. ना. स. नही..
अन्तवाj. (पुं. पारावत+पृषो.) भूतर, पारे. -सा (नदी) तु पारियात्रोद्भवा-पारा चर्मण्वती रूपा पारवश्य न. (परवशस्य भावः प्यञ्) ५२तंत्र, विदुषा वेणुमत्यपि-मात्स्ये-११३ ।२४ । - तदुत्तिष्ठ પરાધીનતા, પરવશતા.
पारासिन्धुसं भेदमवगाह्य नगरीमेव पविशाव:पारशव पुं. (परशु+अण्) ५२७६ी. शूद्रस्त्रीने पेटे मा० ४।९।१।
બ્રાહ્મણથી પેદા થયેલો પુત્ર, પારકર્મથી પેદા થયેલ | पारापत, पारावत पुं. (पारादप्यापतति प्रेम्णा, पुत्र -स पारयनेव शबस्तस्मात् पारशवः स्मृतः । आ+ पत्+अच/पारे गिरिदुर्गनद्यादिपरपारे आपतति, स जीवन्नेव शवतुल्यः-मनु-कुलूकभट्टौ । ते नमन. पार+आ+पत्+अच् पृषो. पस्य वः अण्) भूतर, महेश, खो-यो3 -'निषादः शद्रकन्यायां यः पारे -पारावतः खलु शिलाकणमात्रभोजी कामी पारशव उच्यते' मनु० । (त्रि. परशोरिदं अण) भवेदनदिनं वद कोऽत्र हेतः-भर्त० ३११५४। कुडाउनु, ३२२. संबंधी.
દત્તાત્રેયના ૨૪. ગુરુમાંનો એક ગુરુ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org