________________
१३९०
शब्दरत्नमहोदधिः।
[पार-पारमार्थिक
पार् (अद. चु. उभ. स. सेट-पारयति+ते) ५.२ ७२, पारणि पुं. (पारणस्यरपत्यम् इञ्) ५॥२५॥ नामना पूर २, समाप्त २.
ऋषिनो पुत्र.. पार न. (परं तीरं परमेव स्वार्थे अण, पृ+घञ् वा) | पारत पुं. (पृ+णिच्+तन्) पारी.
नही. ३नो सामी. पाहुनsist- पारं दुःखोदधेर्गन्तुं पारतन्त्र्य न. (परतन्त्रस्य भावः ष्यञ्) ५२तंत्र.५४, तर यावन्न भिद्यते-शा० ३।१। -विरहजलधेः
पराधीन पारमासादयिष्ये -पदा० १३। शेष अवधि- नादाब्धेस्तु
पारत्रिक त्रि. (परत्र भवं, हितं वा ठक्) ५२वाना परं पारं न जानाति सरस्वती । अद्यापि मज्जनभयात्
उतनु, ५२८.भा. थना२. तुम्बी वहति वक्षसिसङ्गीतदर्पणे । संपति, छ42नो
पारद पुं. (जरामरणसङ्कटादिभ्यः पारं ददाति, दा+क) मा- स पूर्वजन्मान्तरदृष्टपाराः स्मरनिव
पारी- पारदः सकलरोगहा स्मृतः षड्रसो रघु० १८।५० । २. (पुं. पूर्यतेऽनेन, पू+ घञ्)
निखिलयोगवाहक:-भावप्र० । -निदर्शनं पारदोऽत्र ५ारी- सारसुन्दरी ।
रसः-भामिनी० १८२। -'संसारस्य परं पारं दत्तेऽसौ पारक त्रि. (पृ-पूर्ती-पालने-प्रीतौ+ण्वुल) संपू[ ४२८२, પાર કરનાર, પ્રીતિ કરનાર, આનંદદાયક, પાલન
पारदः स्मृतः' -रसेश्वरदर्शने । (त्रि. पारं ददाति ४२ना२.
दा+क) ५२ सापना२. पारकुलीन त्रि. (परकुले साधु, प्रतिजना खञ्) 40.1..
पारदण्डक (पुं.) मे. ट्रेशन नाम.. संभवत: मारिसा दुणन, अनुज, ५२गुणमा सारं.
દેશનો એક ભાગ. पारक्य त्रि. (परस्मै लोकाय हितम पर+ष्यत्र कक | पारदारिक पु. (परस्य दारान् गच्छति परदार+ठक्)
च) ५२८3॥ ॥2 तिर्नु उ. (त्रि. परस्येदं, પારકી સ્ત્રી ભોગવનાર પુરુષ, વ્યભિચારી પુરુષष्यञ् कुक्) पारडु, ५२९ोनु साधन, वगेरे -पादेन 'पारदारिकविलाससाहसम्' -नैषधीयम् १८. सर्गे ।
तस्य पारक्यं कुर्यात् सञ्चयमात्मवान्-मार्कण्डेयपु० । पारदार्य न. (परस्य दारा दारा यस्य, परदारस्य कर्म पारग, पारगत, पारङ्गत त्रि. (पारं गच्छति गम्+ड ष्यञ्) ५२स्त्री. साथे. दुष्ट म. ४२ ते -पारदार्य
पारं गतः) ५२ ४नार- उदतिष्ठन्मुदा सूतो नावं पारिवित्तं वाधुष्यं लवणक्रिया-याज्ञ० । लब्धेऽथ पारगः -महा० ४।१४।२१। आर्यन पूरा | पारदृश्वन् त्रि. (पारं दृष्टवान् दृश्+भूते क्वनिप्) पार १२।२, ५.२ गयेसुं, - सकलशास्त्रपारंगतः । ५८२. नार, अन्त हेमनार, ५रियम लोनार. नार, आर्यनी. समाप्ति ना२. (पुं. शास्रादेः पारदेश्य त्रि. (परदेशे भवः परदेश+ष्यज) ५२देशमा अविद्याया वा पारं गतः)निव..
थना२ -स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् । पारज् पुं. न. (पारयति, पार्+अजिन्) सुवा, सोनु.
शतकं पारदेश्ये तु यः सद्यः क्रयविक्रयीपारजायिक पुं. (परजायां गच्छति, परजाया+ठक्)
याज्ञ० २।२५५ । (त्रि. परदेशादागतः परदेश+ष्यज) ५२२त्री समान ४२४२ व्यभिचारी पुरुष- वाक्शूरो
પરદેશથી આવેલ. दण्डपरुषो यश्च स्यात पारजायिकः ।
पारमहंस्य त्रि. (परमहंसैर्गन्तव्यं, परमहंसस्य भावः, पारटीन-ट (पुं.) ५थ्य२. पारण न. (पार+भावे ल्युट्) 64वास व्रतना अन्त.
परमहंसेन ज्ञेयं यत् प्राप्यमिति वा) ५२मसभो४न ४२j ते.- कारय चक्षुणी पारणम्-विद्ध०
उत्कृष्ट यो२. पुरुष संबंधा- पुंसां पुनः पारमहंसस्य १,२।३९, ५५, ७० । समाप्ति, तृप्ति. (पुं. पार्+
आश्रमे । व्यवस्थितानामनुमृग्यदाशुषे-भाग० णिच्+ ल्यु) मेघ, ते नमो. पि.
२।४।१२। -न वै तथा चेतनया बहिष्कृते । पारणा स्त्री. (पार्+युच्+टाप्) व्रतना अन्ते. मान.
हुताशने पारमहंस्यपर्यगुः-भाग० ४।२१।४१ । ४२ ते. -'उपस्थिता शोणितपारणा मे' - रघुवंशे ।
पारमार्थिक त्रि. (परमार्थाय पारलौकिक धर्माय हितं -सर्वेष्वेवोपवासेषु दिवापारणमिष्यते । अन्यथा ठक्) ५२सान हितनुं भव३, ५२सोना भाटे फलहानिः स्याहते धारणपारणम्-ब्रह्मवैवर्ते ८. अ० । साई - त्रिचतुः पञ्चसप्ताष्टनवद्वादश एव च । समाप्ति, तृप्ति.
क्रमेण घटिका ह्ये तास्तत्पुण्यं परमार्थिकम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org