________________
पापशमन-पाय्य]
शब्दरत्नमहोदधिः।
१३८९
पापशमन त्रि. (पापं शमयति, शमि+ल्यु) पापन | पामन् न. (पा+मनिन्) Mसनी रोग- सूक्ष्मा बह्वयः
शभावना२, पापने दूर ४२ना२. (न. पापस्य शमनम्) पीडरणाः श्राववत्यः पामेत्युक्ता कडूकत्यः सदाहाપાપની શાન્તિ, પાપને દૂર કરવું તે.
माधवाकरः । पाप शम्यतेऽनया, शम्+णिच्+करणे | पामन, पामवत त्रि., पामा स्त्री. (पामाऽस्त्यस्य मत्वर्थ ल्युट + ङीष्) जी४ीन 53.
न/पाम+ अस्त्यर्थे मतप/पामन मनन्ता वा टाप) पापसम अव्य. (पापेन तुल्यम् अव्ययी.) ५.५नी समान. सन रोगवाणु, मसि.यु. पापसम्मित त्रि. (पापेन सम्मितम्) ५५स२, ५५ पामर त्रि. (पाति क्विप, पाः त्रयीधर्मः स म्रियतेऽनेन
मृ +घ) भूज, नाय, सम- वल्गन्ति चेत् पामराःपापहन् त्रि. (पापं हन्ति हन्+क्विप्) ५५ने एना२, भामिनी० १६२। પાપનો નાશ કરનાર.
पामरोद्धारा स्री. (पामरमुद्धरति, उद्+धृ+अण्+टाप्) पापाख्या स्त्री. (पापमनिष्टमाख्याति सूचयति आ+ख्या+
गो. क+टाप्) सुधाडनी में प्रा२नी गति.
पामादि (पुं.) पाणिनिय व्य15२५ प्रसिद्ध में. . पापात्मन् त्रि. (पापयुक्त आत्मा अन्तःकरणं यस्य)
स च-पामन् वामन् वेमन् श्लेष्मन् कद्रुवलि, सामन्, पापी मात्मावाणु -'पापात्मा पापसम्भवः' इति
ऊष्मन्, कृमि । पुराणे । (पुं. पापश्चासौ आत्मा च) पी. मात्मा,
पाम्प त्रि. (पम्पायाः इदम् अण्) ५. सरोवरनु, पं0 पातही .
सरोव२ संबंधा. पापानुवसित त्रि. (पापे अनुवसितम्) ५५म निवास
पाय (न.) ५ , ४८. रेडं, पायम २९ो. पापानुपपत्ति स्त्री. (पापस्य अनुपपत्तिः) प्रायश्चित्तथी.
पायना स्त्री. (पा+णिच्+भावे युच्+टाप्) तववार
વગેરેને પાણી ચઢાવવું તે. પાપનો નાશ થાય છે તે. पापान्त (न.) ते. नाभनु म तीर्थ. -पापान्तमिति
पायस त्रि. (पयसो विकारः अण) दूधनो वि.२, ___ विख्याततीर्थं पुण्यतमं द्विजाः-वामनपु० ३८ अ० ।
दूधमांथा. जाने. (पुं.) दूध, जी२- अतप्ततण्डुलो पापाह पुं. (पापमशुद्धत्वात् गर्दामहः टच् समा.) अपवित्र
धौतः परिभृष्ठो घृतेन च । खण्डयुक्तेन दुग्धेन દિવસ, ખરાબ દિવસ, સૂતકનો દિવસ.
पाचितः पायसो भवेत्-स्कान्दे काशीखण्डे २७. अ० । पापाशय त्रि. (पापः आशयो यस्य) पापी माशयवाणु,
| पायसिक त्रि. (पायसे भक्तिरस्य) दूध03प्रतिauj. દુષ્ટ આશયવાળું.
पायिक पुं. (पादविक+पृषो.) पाणी-भुसा३२, ५थि.. पापिन्, पापिष्ठ, पापीयस् त्रि. (पाप+अस्त्यर्थे इनि/
पायित त्रि. (पा+णिच्+क्त) पावडावेस, 10. यावेल. अतिशयेन पापी, पाप+ इष्ठन्/पाप+अतिशये
थियार वगैरे. ईयसुन्) पी, पा५युत, अत्यंत ५५वाणु -
पायिन् त्रि. (पा+इन्) पीना२, पान ४२२. रुधिरोधप्लताः केचित केचित कर्दमभूषिताः । । पायु पुं. (अपैति अनेन वायुः, अप्+इण्+करणे उण केचित् केचित् कृशाङ्गाश्च पथि गच्छन्ति पापिन:- __ अपेरल्लोपः) अपान वायुन, स्थान -पायूपस्थमपाने क्रियायोगसारे ।
मनु० २।९० । गुहा नामनी भन्द्रिय- अवाग्गतिरपाप्मन् पुं. (आप्नोति व्याप्नोति, पापिनम्, आप+मनिन् पानश्च पायुरध्यात्ममुच्यते-महा० आश्वमेधिकपर्व ।
नि.) ५५, हुष्ट५ -मया गृहीतनामानः स्पृश्यन्त | पाय्य न. (मीयतेऽनेन, मा-माने+ण्यत् नि० पादेशः) इव पाप्मना- उत्तर० १/४८।
परिभा, मा५, 4.४न. (न. पा+ण्यत्, पा+णिच्+ पामघ्न, पामारि पुं. (पाम हन्ति, हन्+टक्/पामाया ण्यत्) पान, पीg, us0-४८., पावावj -घृतं च अरिः) गन्धs.
पाय्यः स नरः सुजीणे स्निग्धो विरेच्यः स पामघ्नी स्त्री. (पाम हन्ति, हन्+टक् +ङीप्) 31-53 यथोपदेशम्-सुश्रुते १।१६। (त्रि.) निहवा दाय, नामनी औषधि, २७, 53वी. तुमी..
નિંદનીય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org