________________
१३८८ शब्दरत्नमहोदधिः।
[पानग-पापलोक्य पानग त्रि. (पन्नगस्येदं, पन्नग+अण्) सपनु, स.प. संधा. | पापति त्रि. (पत्+यङ्लुक्+इन्) वारंवार पाउनाना पानागारि पुं. (पन्नागारस्य ऋषेरपत्यं युवा इञ्) ५Pu२u२. | स्वभाववाj. ઋષિનો ચોથો વંશજ.
पापदर्शिन् पापदृश्वन् त्रि. (पाप+दृश्+णिनि/पापं पाप, पापक न. (पाति रक्षति आत्मानमस्मात् पा+प/ पश्यति, दृश+क्वनिप्) ५५. ना२, मा पापी
पापमेव स्वार्थे कन्) ५, ५५- पापेन मृत्युना કામ છે એમ સમજનાર. गृहीतोऽस्मि-मालवि० ४। -पापं पापाः कथय कथं | पापनापित पुं. (पापो नापितः) धुतारो म.. शौर्यराशेः पितर्म-वेणी० ३५। -शान्तं पापम। | पापनाशन, पापनाशिन त्रि. (पापं नाशयति नश+ अपराध, दुष्ट. (त्रि. पाप+अच्) पापी - णिच्+ल्यु-करणे ल्युट/पापं नाशयति, नश्+णिनि) अपापानां कुले जाते मयि पापं न विद्यते- पनो नाश ७२वी-प्रायश्चित्त ४२ना२. (पुं.) निदेव, मृच्छ०९।३७ । ५.५वाणु, निहायोग्य, दुष्ट वाणु, विष्ण. ज्योतिष. प्रसिद्ध ५५ वगैरे -मन्यते पापकं | पापनिरति, पापमति त्रि. (पापे निरतिर्यस्य/पापयुक्ता
कृत्वा न कश्चिद् वेत्ति मामिति-महा० ७।७४।२७। मतिर्यस्य) छेने, पापम प्रीति. डोय छ त, छेनी पापकर, पापकर्त, पापकृत त्रि. (पापं करोति. | पापम द्धि होय. छ त.
कृ+अच्, तृच्/पापं कृतवान्, कृ+भूते क्विप् तुक) पापपति, पापपुरुष पुं. (पापोत्पादकः पतिः/पापः દુષ્કર્મ કરનાર, પાપ કરનાર, પાપી, અપરાધ કરનાર- पापमयः पुरुषः) यार, ८२, 6५५ति, पपी पुरुष, पापकृन्मुच्यते पापाद् दानेन च दमेन च- તંત્રશાસ્ત્ર પ્રસિદ્ધ પાપાત્મા, નરાકાર પદાર્થ. प्रायश्चित्ततत्त्वम् ।
पापमुक्त त्रि. (पापान्मुक्तः) ५८५.२डित, ५.५थी. भुत. पापकर्मन् न. त्रि. (पापस्य कर्म) पापी, डिंसाह थयेट.. દુષ્ટકર્મ કરનાર, પાપ કરનાર.
पापयक्ष्मन् पुं. (पाप: यक्ष्मा यस्य) वास्तुभन भंडसमi पापगोचर (त्रि.) सम४पूर्व ५५. ४२८२, 8090ो .न. રહેલ તે નામનો પૂજ્યગણ. પાપ કરનાર.
पापयोनि स्त्री. (पापा गा योनिः) निंवा ठेवी पापग्रह पुं. (पापोऽशुभकारी ग्रहः) २वि, डु, भ , पशुपक्षीनी योनि. (स्री. पापेनार्जिता योनिः) ५।५
शनि, क्षयन्द्र -'अझै नेन्दु कुजो राहुः शनिस्तैर्युत ४२वाथी भणे.. नीयन्म. (त्रि. पापहेतुका इन्दुजः । तथा 6५२ पतावेला डयुत सुध- योनिर्यस्य) पायने दी. पशु-पक्षी कोमi ४न्भेय. रविः पापग्रहाश्चैते शुभाश्चन्ये प्रकीर्तिताः' -ज्योति० पापरोग पुं. (पापोद्भवो रोगः) ५.५. १२वाथी. पहा सारसंग्रहे ।
थयेट. रोग- व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति पापघ्न पुं. (पापं हन्ति, हन्+टक्) तस. (त्रि.) ५५नो निन्द्यताम् शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यतेનાશ કરનાર, પાપ હરનાર.
मनु० ५।१६४ । 'मसुरी' नामनो रो. पापघ्नी, पापनाशिनी स्री. (पापं हन्ति, हन्+टक्+ | पापरोगिन् त्रि. (पापजन्यरोगो निन्द्यत्वेनास्त्यस्य इनि)
ङीप्/पापनाशिन् स्त्रियां डीप) तुवी- 'मत्समः પાપ કર્મ કરવાથી થયેલા મહાન રોગવાળું. __ पातकी नास्ति पापघ्नी त्वत्समा नहि' - शङ्कर०। । पापर्द्धि स्त्री. (पापानां ऋद्धिर्वृद्धिर्यत्र) शि.२, भृगया पापचक त्रि. (पच्+यङ्+ण्वुल्) वारंवार पुष्ण __ -कश्चित् पुलिन्दः पापद्धि कर्तुं वनं प्रस्थितःરાંધનાર.
__ पञ्चतन्त्रे । (स्री. पापानामृद्धिः) ५५.नी वृद्धि. पापचर्य त्रि. (पापं चर्या यस्य) ५।५र्नु, आय२५५ ७२२. | पापल त्रि. (पापं लाति, ला+क) ५५. ४५ ४२८२. पापचेतस् त्रि. (पापं चेतसि यस्य) ५५ मनवाणु. (न. पातयति तुलादण्डं स्वाधिष्ठानेन अधो नयति, पापचेलिका, पापचेली स्त्री. (पापमशुभं चेलति गच्छति, पातिकलच् तस्य पश्च) मे. तर्नु परिभा..
चेल्+ण्वुल+टाप् कापि अत इत्वम्/पापं चेलति, पापलोक्य त्रि. (पापलोक+यत्) न.२६ साउनु, न.२.४ चेल्+अच्+ङीष्) वनस्पति. ५६ भूद.
दो संबधी.
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org