________________
पाद्य-पान्थायन] शब्दरत्नमहोदधिः।
१३८७ पाद्य त्रि. (पाद चतुर्थांशमर्हति, यत्) योथा भागने । पानीय त्रि. (पा-पाने रक्षणे वा अनीयर्) पीवायोग्य, रक्षाए। दाय: भागने. वाय.
४२वा 43. (न. पा+कर्मणि अनीयर) ५.९०, ४९. पाद्यक त्रि. (पाद्य+कन्) ५५२.
-पानीयमप्यमृतमित्यनुचिन्त्यमानम्-कल्याण । - पाद्यपात्र न. (पाद्यार्थं पात्रम्) ५ धावान ५५0. ठेi _ 'पानीयं पातुमिच्छामि त्वत्तः कमल-लोचने' -उद्भटः ।
२४ाय छे से धातुपात्र- पादावनेजनजलग्रहणं | पानीयकाकिक पुं. (काकस्येवाकारोऽस्यास्ति ठन्, पानीये पात्रमद्भुतम् । लौहजं वा सरोजातं हैमं राजतमेव काकिक:) मे तनुं सर्नु पक्षी. वा ।। ताम्रमचरणमपि चायवेनं सतामिति- पानीयनकुल पुं. (पानीये जले नकुल इव) पाएन वैखानसग्रन्थः ।
नोणियो, सलिनाडो- उद्रस्तु जलमार्जारः पान न. (पा+भावे ल्युट) पाj- पयःपानं भुजङ्गानां केवलं पानीयनकुलो वसी-हेमचन्द्रः ।
विषवर्धनम्-हितो० । २६५ २, ५ing, भोगवटो, पानीयनकुली स्त्री. (पानीयनकुल+स्त्रियां जाति. ङीष्) ७५.मो जन. २ ते- पयःपानं देहि ४६. लिसsn. मुखकमलमधुपानाम्-गीत० १० । (न. पा+ अधिकरणे | पानीयपृष्ठज पुं. (पानीयपृष्ठे जायते जन्+ड) पyli ल्युट पीवान पात्र. (न. पीयतेऽनेन, पा+करणे ल्युट) । थनार मे. वनस्पति. थियार वगैरेने ती ४२वानी ॥२-धार पाववा | पानीयपृष्ठजा स्त्री. (पानीयपृष्ठे जायते, जन्+ड+टाप्) ५. पाते. (पुं. पीयतेऽस्मादिति, पा+ल्यु) दाल- शेवाण. ६८३ वेयन।२, नि:स. (न. पा+कर्मणि ल्युट) ३, | पानीयफल न. (पानीयजातं फलम्) ५५04. थतुं में હરકોઈ પીણું.
उन्६, ४५७६. पानक न. (पानार्थं कायति, कै+क:) पli- पानीयं पानकं पानीयभक्तगुडिका (स्त्री.) वैध प्रसिद्ध मे. औषध.
मद्यं मृण्मयेषु प्रदापयेत्-सुश्रुते १।४६ । स२०मत.. पानीयमूलक न. (पानीयं मूलं यस्य कप्) वनस्पति. पानगोष्ठिका स्त्री. (पानार्थं गोष्ठिका) ८३ पावा माटे जावयी.
में.580 थयेटी ६३(उयानी टोणी, तंत्रशास्त्र. प्रसिद्ध पानीयवर्णिका स्त्री. (पानीयमिव वर्णयति, वर्णि+ भैरवीय..
__ण्वुल्+टाप्) ३ती, धूप, वायुst. पानठ, पानशौण्ड त्रि. (पाने कुशलः, बा. अठच्/ | पानीयशालिका स्त्री. (पीयतेऽस्याम्, पा-आधारे+अनीयर्, पाने शौण्डः) पावाम दुशल.
तादृशी शाला, पानीयवितरणार्थं शाला वा स्वार्थे पानप त्रि. (पानं पेयं मद्यादि पिबति, पा+क) ६८३ क, कापि अत इत्वम्) यi .0 वयाय छ पाना२.
તેવી જગા, પાણીની પરબ. पानपर, पानरत त्रि. (पाने परः तत्परः/पाने रतः) | पानीयामलक न. (पानीयाख्यं आमलकम्) ५५नु ઉત્સાહથી પીનાર, પીવામાં તત્પર.
આંબળું. पानपात्र, पानभाजन, पानिल न. (पानस्य पेयस्य पानीयालु पुं. (पानीयसम्भूतः आलुः) ५५li. थतो.
पात्रम्- भाजनम्/पानमाधारत्वेनास्त्यत्र इलच्) ३ में तनो. उन्ह. વગેરે પીવાનું પાત્ર વાસણ.
पानीयाश्ना स्त्री. (पानीयं जलमश्नाति मूलेन, अश्+भोजने पानवणिज पुं., पानिक न. (पानस्य पेयस्य सुरादेः | बा. श+ टाप्) म यतुं में घास...
वणिज्/पानं क्रय्यत्वेनास्त्यस्य ठक्) ३ वेयन॥२, | पान्थ त्रि. (पन्थानं नित्यं गच्छति अण् पन्थादेशः) કલાલ.
भुसा३२, टेभा -'यथा निदाघसमये सूर्यांशुपानस न. (पनसस्य तत्फलस्य विकारः, पानस+अण्) परिपीडितः । वियोगा- रे पान्थ ! विह्वलमना न
इस.नाइनो ६८३. (त्रि. पनसस्येदं, पनस+अण्) मनागपि स्याः-भामिनी० ११३७। -पान्थो याति ३९स. संबंधी, सनु.
जलं द्रष्ट्वा त्वरितं तत्पिपासया' - हरिवंशे ४२।२। पानात्यय पुं. (पानाद्धेतोः जातो योऽत्ययः रोगः) ८३ पान्थायन त्रि. (पथोऽदूरदेशादि, पथिन्+फक् पन्थादेशः) પીવાથી ઉત્પન્ન થયેલો એક રોગ.
માર્ગની પાસેનો પ્રદેશ વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org