________________
१३८६
शब्दरत्नमहोदधिः।
[पादहीना-पान
पादहीना स्त्री. (पादेन हीना) ३. पायावी. Au531| पादालिन्दी स्त्री. (पाद इवालिन्दो यत्र गौरा. ङीष्) नौ.... घो- त्रिs.
पादावर्त पुं. (पाद इवाऽवर्त्तते, आ+वृत्+अच्) झूवा पादाकुलक (न.) ते नामनो भात्रावृत्त छन्६.
વાવ વગેરેમાંથી પાણી કાઢવાનું યત્ર-૨હૈંટ. पादान न. (पादयोरग्रम्) य२९नी भयभाग-40नो पादावस्फान न. (पादेन अवस्फालनम्, अव+ आगजनो माग
स्फाल्+ल्युट) ५18sal, पगथी. हो. पादाङ्गद न., पादाङ्गदी स्त्री. (पादस्य अङ्गदमिव/ | पादासन न. (पादयोः आसनम्) ५॥ भवानी 486,
पादाङ्गद+स्त्रियां गौरा० ङीष्) नुपूर, ५गर्नु आभूषा 2 . जर.
पादस्फालन न. (पाद+आ+स्फाल्+ल्युट) ५थी पादागुलि स्त्री. (पादस्य अगुलिः) 41. inी.. य२, ५गने सणवा ते. पादाङ्गुलीयक न., पादानुष्ठिका स्त्री. (पादस्य पादाहत त्रि. (पादेन आहतः) ५थी. ही3, 4थी. मारे.
अगुलीयकम्/पादस्य अगुष्ठिका) ५सनी. पादिक त्रि. (पादेन चतुर्थांशेन जीवति वेतना. टक्) આંગળીએ પહેરવાનો કરડો-અંગૂઠો.
५भागवडे आवि.यदावना२. (त्रि. पादः पादात् त्रि. (पादाभ्यामतति गच्छति, अत्+क्विप्) ५ो. परिमाणमस्य ठक्) मे यतु भापवाणु.
ना२ सैन्य ४ भुसा३२. वगैरे. (पुं. पादैरत्ति, पादिन त्रि. (पादश्चरणोऽस्त्यस्य, पाद+इनि) ५गवाणु, अद्+क्विप्) वृक्ष, जाउ.
य२वाणो 43 वगेरे, ५ भागवाणु. (त्रि. पादात न., पादाति पुं., पादातिक पुं., पादाविक पादश्चतुर्थांशो ग्रहीतृत्वेनास्त्यस्य इनि) या भाग
पुं. (पदातीनां समूहः अण्/पादाभ्यामतति, सेवावाणु, योथो हिस्सो. नार. (पुं. पाद+इनि) अत्+अच्/पादाभ्यामतति, अत्+इन्/पादाभ्यां स्वार्थे | या२ ५ ५ दुभी२, न.-२ वगैरे तु. कन्/पादातिक पृषो.) पणामीनो समूह, सैन्य पादु स्त्री. (पद्+भावे उण्) मन, गति. समुहाय, ५.५६५ सैन्य- सादिनामन्तरे स्थाप्यं | पादुक त्रि. (पद्+उकञ्) मनशील, तिauj. पादातमपि दंशितम्-महा० १२।९९।८। -पदातिपत्ति- | पादुका, पादू स्त्री. (पादूरेव, पादू+स्वार्थे कन् हस्वः पादातपादातिकपदाजयः - अमरमाला । -रथानामबुंदं | टाप्/पद्यते गम्यते सुखेन यया, पद्+करणे ऊ,
चापि पादाता बहवस्तथा-महा० २।५१।४३।। णिच्च) भो४31, लो.31, ५२, पाहुst. पादान्त पुं. (पादस्य अन्तः) ५ो सन्तमा, Rels पादुकाकार, पादुकाकृत्, पादूकाकृत पुं. (पादुकां वगेरेना य२४नो अन्त.
करोति, कृ+अण्/पादुकां करोति, कृ+ क्विप्+ पादान्तर न. (अन्यः पादः) also. ५२, मे. तुक्/पार्दू पादुकां करोति, कृ+क्विप्+तुक्) भोयी, પગ વચ્ચેનું અંતરાલ, નજીક.
જોડા સીવનાર. पादाम्बु न. (पादमितं अम्बु यत्र) ७।२१, मां यार पादोदक, पाद्य न. (पादप्रक्षालनार्थमुदकम्/पादार्थमुदकं, ગણું પાણી હોય.
पाद्+यत्) ५२५ घोवा माटेन, ५४०- पादयोः पाद्यं पादाभ्यञ्जन न. (पादयोः अभ्यञ्जनम्) ५ो यो५७वान समर्पयामि । -हृदि रूपं मुखे नाम नैवेद्यमुदरे घ..
हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतःपादाम्भस्, पादावनेजन, पादावसेचन न. (पाद- पाद्मोत्तरखण्डे ।
प्रक्षालनम्भः । पाद + अव+निज् + ल्युट् । | पादोदर पुं. (पाद उदरे यस्य) सप. पाद+अव+सिच्+ल्युट) ५० पोवान, ४, ५२४८ | पादोदरी स्त्री. (पादोदर+जाति. स्त्रियां ङीष्) स.५४५. ધોઈ શુદ્ધ કરવા તે.
पाद्धत न. (पद्धतीनां समूहः अण्) ५थियांनी समूह, पादायन पुं. (पादस्यः गोत्रापत्यं फञ्) ५६षिनी. मानो समुदाय, पद्धतिनो समूड. गोत्र.
पाद्म न. (पद्ममधिकृत्य प्रवृत्तम् अण्) बहाना वि.स.३५ पादारक पुं. (पाद इव ऋच्छति, ऋ+ण्वुल्) नौ..नो. में 5८५. (न. पद्ममधिकृत्य कृतम् अण्) ५५पुरा અમુક અવયવ, વહાણનો અમુક ભાગ.
(त्रि. पद्मस्येदं अण) उमस संबंधी, भगर्नु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org