________________
पादपरिघट्टन-पादहीन शब्दरत्नमहोदधिः।
१३८५ पादपरिघट्टन न. (पादेन परिघट्टनम्) ५थी. य२. | पादवन्दन न. (पादयोर्वन्दनम्) य२४i. म. ४२वा पादपरुहा स्त्री. (पादपं रोहति, रु+क+टाप्) का ५.२. यढनारी वता.
पादवल्मीक पुं. (पादे वल्मीक इव) मे तनो ५२८ पादपाश पुं. (पादस्य पादबन्धनार्थं वा पाशः) घोडाने. सूझी. ४वानी शरा- श्लीपद रोग.
५ जांधवान, हो२९, हम, Aism. पादविक त्रि. (पदवीमनुधावति ठक्) ५थि.७, यात्री, पादपाशी स्त्री. (पादपाश+स्त्रियां डीए) 40. Mitaiनी
भुसा३२. Aism, adl, वेस.
पादविग्रह पुं. (पादस्यावयवस्य विग्रहः) सवयव. स., पादपीठ पुं. न. (पादस्थापनार्थं पीठम्) ५. भूवानो में यतुशनु, अड. (त्रि. पादः चतुर्थांशमितो
4088- चूडामणिभिरुघृष्टपादपीठं महीक्षिताम्-रघु० विग्रहो यस्य) ५. मागवाणो हेड नो. खोय. ते, १७।२८। ५izat.
ચતુથશ શરીરવાળું. पादपीठिका स्री. (पादपीठं साधनत्वेनास्त्यस्याः, | पादविरजस् स्त्री. (पादौ विरजसौ धुलिहीनो यस्याः)
पादपीठ+ठन्+टाप्) म. कोरेनी जारीगरी- भी०४31, 2, ५२. (पुं. ब. पादौ विरजसौ
नापितादिकशिल्पे तु कारिका पादपीठिका-शब्दमाला। धुलिहीनौ येषाम्) हेवी, देवतामी.. पादप्रक्षालन न. (पादयोः प्रक्षालनम्) ५धीवात - पाद- पादवृक्ष पुं. (पादयुक्त: वृक्षः) वनस्पति में. ..
प्रक्षालनं पादमलरोगश्रमापहम् । चक्षुःप्रसादनं वृष्यं पादशस् अव्य. (पाद+वीप्सायां शस्) ५५, ५. ५८
रक्षोघ्नं प्रीतिवर्धनम्-सुश्रुते । ५० धावान ४८. मागे, पाढे पा:- कृते त्रेतादिषु ह्येषामायुर्हति पादप्रणाम पुं. (पादौ गृहीत्वा प्रणामः) २२५॥ २५२८ | पादश:-मनु० १८३। કરીને પ્રણામ.
पादशाखा स्त्री. (पादस्य शाखेव) ५गनी Hinml. पादप्रहार पुं. (पादेन प्रहारः) पाटुं भा२वी, यात. भा२वी, पादशैल पु. (पादात्मकः शैल:) पतनी पासेन १४२..
पानी ॥ ३२वी- दाहे कृतागसि भवत्युचितः प्रभूणां पादशोथ पुं. (पादजातः शोथः) ५नो सोने
पादप्रहार इति सुन्दरि ! नात्र दूये-सा० द० १०।४६। अनन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुष पादबन्ध पुं., पादबन्धन न. (पादयोर्बन्धः/पादौ हन्ति नारी तु मुखजो गुह्यजो द्वयम्-माधवाकरः ।
बध्येतेऽनेन, बन्ध+करणे - भावे च ल्युट) ५०॥ | पादशौच न. (पादस्य शौचम्) ५ घाईने शुद्ध ४२वा Milal . - स तु शृङ्खलकः काष्ठमयैः स्यात् ते. पादबन्धनैः-हेमचन्द्रः । घो.वगै३२. ५नांधवानी | पादसेवन न., पादसेवा स्त्री. (पादस्य सेवनम्/पादस्य हम वगेरे, होश.
सेवा) ५०यांची सेवा ४२वी. त, ५गनी सेवा. पादभाग पुं. (पादमितो भागः) ५ मा, योथी. भा. | पादस्फोट पुं. (पादस्य स्फोटः) “विपादिका" नमन (पुं. पादस्य भागः) पानी नीयनो भा.
रोग- वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्पादभाज् त्रि. (पादं भजते, भज्+क्विप्) योथी. मा. माधवाकरः । क्षुद्र ओढनी मे. रोगा. ભોગવનાર, ચતુથઈશ મેળવનાર.
पादस्वेदन न. (पादयोः स्वेदनम्) वैद्य प्रमाण गर्नु पादमूल न. (पादयोद्लम्) ५गर्नु भूग-1.31, पी . स्वहन ७२ ते.
नीयन भास, पनी पासे - देवपादमूलमागताऽहम्- पादस्वेदनिक त्रि. (पादस्वेदनेन निवृत्तः ठक्) ५गने का० ८। -महीं भ्रमन्तौ हिमवत्पादमूलमवापतुः- સ્વેદન આપેલું, પગને સ્વેદ આપી શુદ્ધ કરેલ. कथासरित्सागरे १।२७।-“सा पादमूले कैकेय्याः पादहत त्रि. (पादेन हतः) पाथी. भा२८.. मन्थरा निपपात ह"-रामायणे ।
पादहर्ष पुं. (पादस्य हर्षः यस्मात्) मे. तन वात. पादरज्ज स्त्री. (पादबन्धनार्था रज्जः) लघवानीहोरी... रोग. पादरोह पुं, पादरोहण न. (पादेन मूलेन रोहति, पादहारक त्रि. (पादाभ्यां हरति हियते वा, ह+ण्वुल्)
रुह+अच् । पादैर्मूलैः रोहति, रुह+ल्यु) ५उनु પગથી ચોરી કરનાર, પગથી લઈ જનાર. आउ.
| पादहीन त्रि. (पादेन हीनः) ५ विनानु, ५२४२लित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org