________________
पाण्डुलोमन् –पातालवासिन् ]
पाण्डुलोमन् त्रि. (पाण्डूनि लोमानि यस्य) धोना वाणवाणु, सईह देशवार्जु
पाण्डुलोमश त्रि. ( पाण्डूनि लोमानि यस्य श ) धोणी રુંવાટીવાળું.
पाण्डुलोमशा स्त्री. ( पाण्डूनि लोमानीवाङ्गानि सन्ति
यस्याः श+टाप्) रानी खड६. पाण्डुशर्करा स्त्री. (पाण्डुवर्णा शर्करा ) भूत्र साथै सार જેવા કકડા નીકળે છે તે-સાકરિયો પ્રમેહ રોગ दिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् । साधितं छागदुग्धेन पीतं शर्करयान्वितम् ।। हरेद् मूत्रनिरोधं च हरेद् वै पाण्डुशर्कराम्- गारुडे १८२ अ० । पाण्डुशर्मिला स्त्री. (पाण्डोः शर्मिला) द्रौपही. पाण्डुसोपाक (पुं.) खेड भतनी वएर्थसं२ भतिचाण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान्-मनु०
शब्दरत्नमहोदधिः ।
१०।३७ ।
पाण्ड्य पुं. (पाण्डुः देशोऽभिजनोऽस्य, पाण्डोः राजा वा ड्यन्, पाण्डु +ड्यन्) पांडु देशना रहेनार बोर्डतस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे - रघु० ४। ४९ । पांडु देशनो राम. पाण्ड्यवाट (पुं.) पांडु देशमां आवेली भोतीनी खेड जाए.. पात् त्रि. (पा + शतृ) संभागतुं, रक्षाए। अस्तु. पात पुं. (पातयति ग्रहमुत्तरा दक्षिणा वा, पाति + अच्)
राहु- स्वं ध्रुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तदेव - सिद्धान्तशिरोमणिः । सूर्य सिवायना अडोनी ઉત્તર કે દક્ષિણ દિશામાં ઊતરતી ગતિ"दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा । विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ' सूर्यसिद्धान्ते । वविशेष. (पुं. पतति चन्द्रार्कयोः क्रान्तिसाम्येन उत्तिष्ठति, पत्+ज्वला. कर्त्तरि ण) 'सूर्य-सिद्धान्त'भां जतावेलो ક્રાન્તિસામ્યથી બનેલો અશુભ સૂચક મહાપાતરૂપ अग्निविशेष. (पुं. पत् + भावे करणे वा घञ्) पडवु, नीथे पडवु, आधात. (त्रि. पत् + ज्वला. कर्त्तरि ण) पडनार, नीथे पडनार, पतन पामनार. (त्रि. पा+कर्मणि क्त) २क्षरा रेसुं, संभाजेसुं. पातक न. ( पातयति अधो गमयति दुष्क्रियाकारिणं, पत् + णिच् + ण्वुल् ) पाप - ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह - मनु० १९ । ५४ । अनुताप (त्रि पातयति, पत् + णिच् + ण्वुल्) पाउनार
Jain Education International
१३८१
पातकयोग पुं. (पातकस्य योगः ) पापनी सम्बन्धसंभोग.
पातकयोगिन्, पातकिन् त्रि. (पातकयोग+ अस्त्यर्थे • इनि / पातकमस्त्यस्य इनि) पापना संबंधवाणुं, पापी.. पातङ्गि पुं. (पतङ्गस्य सूर्य्यस्यापत्यं इञ्) शनैश्चर, ए
राभ, सुग्रीव, वैवस्वत मनु, यम. पातञ्जल न. ( पतञ्जलिना प्रोक्तं अण) पतंति ऋषि रथेसुं नवालि महाभाष्य- पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः - परिभाषेन्दुशेखरः । પતંજલિ મુનિએ બનાવેલું યોગશાસ્ત્રपतञ्जलिमुनिप्रणीतपादचतुष्टयात्मक- योगकाण्डनिरूपकदर्शनशास्त्रविशेषः ।
पातत्रिन् पुं. (पतत्री तच्छब्दोऽस्त्यत्राध्याये अनुवाके वा अण्) पतत्रिन् शब्दवाणी अर्ध अध्याय } अनुवा
पातन त्रि. ( पातयति, पाति+ल्यु) नीथे लावनार, पाउनार पतन उशवनार (न. पत् + णिच् + ल्युट् ) नीचे साववु, पाउवु, नमाववु - दण्डस्य पातनं दण्डपातनम्
६ हेवी- गर्भस्य पातनं गर्भपातनम्- गर्भ पाडवी, गर्भपात दुराववी.
पातन्य त्रि. (पत्+बा. अन्यण्) पाडवाना स्वभाववाणुं. पातव्य त्रि. (पा+तव्यच्) पीवा सायड, संभाजवा
લાયક, રક્ષણ કરવા લાયક. पाताल न. ( पतन्त्यस्मिन् दुष्क्रियावन्तः, पत् + आलञ्) भुवनना सात बोर्ड छे खतल, वितल, सुतल, રસાતલ, તલાતલ, મહાતલ અને તે પછી નીચેલો ભાગ તે પાતલ. સર્વથી નીચે રહેલું સ્થાન જેમાં અધર્મીઓ પડે છે તે અધોલોક, જ્યોતિષ પ્રસિદ્ધ लग्नथी योद्धुं स्थान (पुं. पतति जारणाद्यर्थं पारदादिकं यत्र) औौषधि पडावनार खेड प्रहारनुं यंत्र, वाडवाग्नि, जाडो.
पातालकेतु पुं. (पातालः केतुरस्य) ते नामनो खे
छानव..
पातालगरुडी स्त्री. (पातालाख्या गरुडी) पातास गरुडी नामनी वनस्पति- छिलिहिण्डो महामूलः पाताल
गरुडाह्वयः- भावप्र० 1
पातालनिलय, पातलनिवास, पातालनिवासिन् पुं. पातालवासिन्, पातालौकस् त्रि. पाताले पातालं निलयो यस्य (नि+वस् + आधारे, घञ्, पातालं निवासो
For Private & Personal Use Only
www.jainelibrary.org