SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ १३८२ यस्य) पातालनिवास + इनि / पातालवास + इनि. / पातालम् ओको यस्य ) पाताणमा रहेनार हैत्य નાગ વગેરે, પાતાળમાં રહેનાર સર્પ વગેરે. पातालवासिनी स्त्री. (पाताले वसति, वस्+ णिनि + ङीष् ) नागरवेल. शब्दरत्नमहोदधिः । पाति पुं. (पा-रक्षणे+अति) स्वाभी, घशी, भाषि (पुं. पत् + इण्) पंजी, पक्षी.. पातिक पुं., पातिकी स्त्री. (पातः पतनं जलमज्जनं प्रयोजनमस्य पाते साधु वा टक्/पातिक + स्त्रियां जाति ङीष् गंगामां हेतुं शिशुमार नामनुं भाछसुं, એ જ નામની માછલી. पातित त्रि. (पत् + णिच् + क्त) पाडेसुं, नमावेसुं. पातिन्, पातुक त्रि. (पत् + णिनि / त्रि. पत् + उकञ्) पाउनार, उतारनार, पडवाना स्वभाववाणु- संयच्छन् भवति प्राणानसंयच्छंस्तु पातुकः - महा० १२ । ९१ । ४२ । पाशीनो हाथी, पडवुं ते, पर्वतनी निराधार टेs, अंडा वगरनुं, जरसुं पातिली स्त्री. (पातिः स्वामी पक्षी वा लीयतेऽत्र, लि+बा. ड. गौरा. ङीष्) भाछसां } ४सयर ४न्तुने पहडवानी भण, नारी, भाटीनुं वास. पातृ त्रि. (पाति रक्षति पिबति वा, पा+तृच्) २५ ४२नार, थीनार. (पुं. पा+तृच्) गन्धपत्र, भेड भतनुं घास. पातृता स्त्री. पातृत्व (पातुर्भावः, तल्+टाप्-त्व) रक्षपशु, पीनारपशु. पातिगणक न. ( पतिगणकस्य भावः उद्गात्रा. अञ्) સૈન્ય ગણવાનું કર્મ, સેના ગણનારપણું. पात्नीवत पुं. ( पत्नी विद्यतेऽस्य मतुप् मस्य वः तच्छब्दोऽस्त्यत्र अण्) “पत्नीवत्" सेवा शब्दवाणो અધ્યાય કે અનુવાક. पात्य न. (पत्युर्भावः यक्) पतिपशु, भाषिऽपशु, स्वाभीप. (त्रि. पत् + णिच्+ यत्) पाउवा योग्य, नीचे साववा साय. (त्रि पत् + ण्यत्) पतनीयपाडवा योग्य. पात्र पुं. न. ( पाति रक्षत्याधेयं पिबत्यनेन वा, पा+ष्ट्रन्) वास पात्रे निधायार्घ्यम् - रघु० ५।२। अपात्रः पात्रतां याति यत्र पात्रो न विद्यते - उज्ज्वलदत्तः । ભોજન તથા પાણી રાખવાનું પાત્ર, હરકોઈ વસ્તુને ધારણ કરનાર પુરુષ, રાજાનો અમાત્ય. (न. पा+ष्ट्रन्) यज्ञनो सुवो, छान खापवा योग्य Jain Education International [ पातालवासिनी - पात्रिक - . वित्तस्य पात्रे व्ययः - भर्तृ० २।८२ । आज्ञा अनुशा, રેતીની વચ્ચેનું જલાધાર સ્થાન, આઠ શેરનું માપ, વિદ્યા વગેરેથી યુક્ત યોગ્ય પુરુષ વગેરે, નાટક प्रसिद्ध पात्र - तत् प्रतिपात्रमाधीयतां यत्नः - शकुं० १ - उच्यतां पात्रवर्ग:-विक्रम ० १ (त्रि पा+ष्ट्रन्) बुध बुधा श्रेष्ठ गुणवाणुं- सकलगुणगणानामेकपात्रं पवित्रमखिल- भुवनमातुर्नाट्यवद् यद्विचित्रम्देवीभाग० १।२ ।४० । पात्रट पुं. (पातेव पिबन्निव अटति, अट्+अच्) यींथरानी गोधडी. (त्रि. पातेव अटति, अट्+अच्) हुजणं, नजजु, दृश. पाटीर पुं. (पातेव पिबन् रक्षन्निव वा अटति, अट्+बा. ईरन्) योग्य व्यापारवानी मंत्री, अगडी, हुड पक्षी, सींयाशी पक्षी, अग्नि, लोढानुं पात्र, सानुं पात्र, यांहीनुं पात्र, चित्रानुं आउ, गामनो अधिपति, એક જાતનું માછલું. पात्रटीरी स्त्री. (पात्रटीर + स्त्रियां जाति ङीष्) अगडी, झुंड पक्षिणी.. पात्रता स्त्री, पात्रत्व न. ( पात्रस्य भावः तल्+टाप् +त्व) सुपात्रपर्श, योग्यता, साय पशु. पात्रपाल त्रि. ( पात्रं पालयति, पाल् + अण्) पात्रनुं रक्षएा ४२नार. (पुं.) त्रा४वानी हांडी, खेड भतनो भोटो सद. पात्रभूत त्रि. (पात्र + भू+कर्मणि क्त ) सुपात्र थयेस, દાન વગેરે આપવા લાયક બનેલું. पात्रभृत् त्रि. (पात्रं बिभर्ति भृ+क्विप् तुक् ) सेवर्ड, नोड२. पात्रशुद्धि स्त्री. (पात्रस्य शुद्धिः ) भाटी डे ४५ वगेरेथी પાત્રને સાફ કરવું તે. पात्रसंस्कार पुं. ( पात्रस्य संस्कारः) वासरानी शुद्धि अरवी, वासा भांठवां ते. पात्रासादन न. ( पात्राणां आसादनम् ) यशोना पात्रोने યશફલ પ્રાપ્તિ માટે ક્રમે કરીને ગોઠવવાં તે. पात्रिक, पात्रीण त्रि, पात्रिकी स्त्री. (पात्रस्य वापः ष्ठन् / पात्रस्य वापः ख / पात्रिक स्त्रियां ङीष्) खेड પાત્રના માપનું (આઢક) અનાજ વવાય તેવું ખેતર वगेरे. (त्रि. पात्रं संभवति अपहरति आहरति वा ठञ्) खेड पात्र सभाय तेवु, खेड पात्र व ४नार એક પાત્ર ઉપાડનાર. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy