________________
पाणिन-पाण्डार शब्दरत्नमहोदधिः।
१३७९ पाणिन, पाणिनि पुं. (पाणिनो मुनेरपत्यम्, पणिन्+अण्/ | पाणिरुह पुं. (पणौ रोहति, रुह+क) नम.
पाणनो मुनेर्युवापत्यं, पणिन्+ अण्+ इञ् न टिलोपः) | पाणिवाद, पाणिवादक त्रि. (पाणि पाणिना वा वादयति વ્યાકરણ શાસ્ત્રના સૂત્રપાઠ વગેરે રચનાર પાણિનિ वद्+णिच्+अच्/पाणि वद्+णिच्+ण्वुल्) &ाथ मुनि, मो. अत:भुत मुनि. तरी3 Mutu sil- ઠોકનાર, હાથવડે મૃદંગ-પખાજ વગેરે વગાડનારसर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः-पातञ्जल- ततस्तु स्तुवतः तेषां सूतानां पाणिवादकाः । अपदाकारिकायाम् १११।२०।
नान्युदाहृत्य पाणिवादान्यवादयत्-रामा० २।६५।४। पाणिनीय त्रि. (पाणिनिना प्रोक्तम्, पाणिनि+छ) पाशिनपाणिसऱ्या स्त्री. (पाणिभ्यां सृज्यतेऽसौ, सृज+कर्मणि
भुनिभे २थेस-नावेj, २॥स्त्र. (त्रि. पाणिनौ __ण्यत् कुत्वम्) हो२९, हो.. भक्तिर्यस्य, पाणिनि+छ) पनि मुनिमा
पाणिस्थ त्रि. (पाणौ तिष्ठति, पाणि+स्था+क) यमi प्रेममस्तिवाणु, नि.ना अनुयायी- अकृतव्यूहाः
२९ना२. पाणिनीयाः । (त्रि. पाणिनिना ज्ञातमुपज्ञातं वा
पाणिस्वानक त्रि. (पाणिस्वनः प्रयोजनमस्य ठक्) डाथ છે.) પાણિનિ મુનિએ જાણેલું, પાણિનીયે ઉપાસન
વડે તાલ આપનાર, હાથની તાળી બજાવનાર. २९.
पाणीहोम पुं. (पाणौ कर्त्तव्यो होमः) सत्पात्र काहाना पाणिन्धम त्रि., पाणिन्धय न. (पाणिं धमति, ध्मा+खश्
હાથમાં કરવા યોગ્ય જળ દ્રવ્ય વગેરેનો હોમ. मुम्/पाणिं धयति, धेट +खश्+मुम्) यथी.
पाणीतक (पुं.) ति. स्वामीनो अनुय२. વગાડનાર, હાથથી ફૂંકનાર, હાથ તપાવનાર, હાથથી
पाण्ड त्रि. (पण्ड एव, पाण्ड+स्वार्थे अण्) नपुंस., पीनार.
नाम. पाणिपाद न. (पाणि च पादौ च समा. द्वन्द्व) हाथ
पाण्डर पुं. (पडि+अर दीर्घश्च) उमरानु, 3, धागो तथा ५.
२०- अञ्जनः कुक्कुटः कृष्ण पाण्डरश्चाचलोत्तमःपाणिपादवत् त्रि. (पाणिपाद+अस्त्यर्थे मतुप् मस्य
मार्कण्डेये ५५।१०। (त्रि.) घो। वाणु, श्वेतवः) हाथ-4वा.
पारावतः पारिजातः पाण्डरो हरिणः कृशः- महा० पाणिपीडन न. (पाणिः पीड्यतेऽत्र, पीड्+आधारे ल्युट)
१।५७।११-१२। (न. पाण्डरो वर्णोऽस्त्यस्य अच्) विवs- पाणिपीडनमहं दमयन्त्याः कामयेमहि
भारानु ८८, २. महीमिहिकांशः-नै० ५।९९। -"पाणिपीडन
पाण्डरपुष्पिका स्री. (पाण्डरं पुष्पमस्याः, कप्+टाप्
अत इत्वम्) शीतलावृक्ष नामे 53. विधेरनन्तरम्'-कुमा०-८।१। (न. पाण्योः पीडनम्)
पाण्डव पुं. (पाण्डोरपत्यं ओरञ्) ५is २८°00 पुत्र ક્રોધથી પરસ્પર બે હાથ ઘસવા તે.
युधिष्ठिर को३- युधिष्ठिर इति ख्यातः पाण्डोः पाणिबन्ध पुं. (पाणिर्बध्यतेऽत्र, बन्ध्+आधारे घञ्)
प्रथमजः सुतः-महाभारते । अर्जुन-साहानु 3. विवाह
पाण्डवाभील, पाण्डवायन पुं. न. (अभी: अभयं पाणिभुज् पुं. (पाणिरिव भुज्यते यज्ञादिस्थले व्यवह्रियते,
लाति, ला+क, पाण्डवः अभीलो यस्मात्/ भुज+क्विप्) ५.२k 13. (त्रि. पाणिना भुङ्क्ते
पाण्डवानामयनं रक्षणादिकं यतः/न. पाण्डवानाम् भुज+क्विप्) 4. 43 मो४न ४२ना२.
अयनम्) श्री . पाणिमर्द, पाणिमर्दक पुं. त्रि. (पाणिं मृनाति, पाण्डवी स्त्री. (पाण्डोरियं पाण्डु+अञ्+ङीप्) पांडु मृद्+अण्/पाणिमर्द + स्वार्थे क/त्रि. पाणिं मृनाति,,
રાજાની પત્ની કુંતી તથા માદ્રી. मृद्+ण्वुल्) ७२महानु जाउ, डा. भयो . पाण्डवीय त्रि. (पाण्डवस्येदम्, पाण्डव+छः) ५iउवर्नु, पाणिमुक्त न. (पाणिभ्यां मुक्तम्) &ाथवडे तुं
५is. संधी .. सस्त्र, माली, स.२७. बगैरे. (त्रि. पाणिना मुक्तम्) पाण्डवेय पुं. (पाण्डव्योरपत्यम्, पाण्डवी+ढक्) ५iय. હાથવડે મૂકેલ, હાથથી છોડેલું.
५isोमानी 5 मे.. पाणिमुख पुं. (पाणिविप्रपाणिर्मुखमिव होमस्थानं यस्य)
पाण्डार पुं. (पाण्डस्यापत्यं आरक्) पंउनी पुत्र- सि० पितृदेव.
कौ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org