________________
शब्दरत्नमहोदधिः ।
[पाठीकुट-पाणिधर्म
વિધિ પ્રમાણે જેની સાથે લગ્ન કર્યું હોય તે સજાતીય स्त्री, परशेली स्त्री.
लास्य-पाठिनाम्-मार्कण्डेये ६८ । २६ । (पुं. पाठेवा | पाणिगृहीती स्त्री. (पाणिगृहीतो यस्याः ङीष्) शास्त्रन कृतिर्विद्यते यस्य पाठा + इनि) चित्रानुं आउ. पाठीकुट पुं. (पाठि कुटति, कुटू+क) चित्रनुं आउ पाठीन पुं. (पाठि पृष्ठं नमयति, नम्+ड दीर्घः) ४ भतनुं माछसुं- विबृत्तपाठीन पराहतं पयःकिरा० ४।५ । (पुं. पाठ् + ईनन्) गूगलनुं झाड. (त्रि.) पाठ ४२नार, गोजनार
पाठेय त्रि. (पाठायां भवः, पाठा+" नद्या." ढक् ) पाठ વનસ્પતિમાં થનાર.
पाठ्य त्रि. ( पठ् + ण्यत्) भावा योग्य, गोजवा योग्य. - तिष्ठ रे तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम् । अपष्टु पठतः पाठ्यमधिगोष्टि शठस्य ते नैषधे १७. सर्गे । (त्रि. पठ्+णिच्+ण्यत्) (भाववा योग्य, શીખવવા યોગ્ય.
१३७८
पाडिनी (स्त्री.) भाटीनुं वासर. पाण पुं. (पण्यतेऽनेन, पण् + भावे घञ्) व्यवहारदीव्यामहे पार्थिव ! मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः- महा० २।५७८ । वेपार, पा वु, होड जडवी (पुं. पण्यते व्यवह्रीयतेऽनेन, पण् + करणे घञ्) समय, हाथ वजाश-प्रशंसा.. पाणि पुं. (पण् + इण् आयाभावः) हाथ जग्राह दक्षिणे
पाणौ मुनिर्मन्मथपीडितः देवीभाग० २।२।१९ । सिङ नामनुं वृक्ष. (स्त्री. पणायन्ते व्यवहरन्त्यस्यां, पण् + इण् आय प्रत्ययस्य लुक्) जभर, हुडान, जरीहवाવેચવાનું પીઠુ.
पाणिक त्रि. (पणेन क्रीतं, निष्का. ठक्) खेड अर्षापा આપી ખરીદ કરેલું.
पाणिकच्छपिका स्त्री. (पाणिभ्यां कृता कच्छपिका) બન્ને હાથથી કરેલી કાચબાના આકારની એક મુદ્રા पाणीकच्छपिकां कुर्यात् कूर्ममन्त्रेण साधक:कालिकापु० ५६ अ० ।
पाणिकर्मन् पुं. (पाणिभ्यां वादनरूपं कर्म्माऽस्य) भहादेव, शिष्य. (त्रि. पाणिभ्यां वादनरूपं कर्म यस्य) जने હાથોથી વગાડનાર.
पाणिका स्त्री. (पाणिक + स्त्रियां टाप् ) डार्तिऽस्वामीनी અનુચર એક માતૃકા, એક જાતની કડછી. पाणिकूर्चा (स्त्री.) अर्तिस्वामीनी अनुयर मातृा. पाणिखात न. ( पाणिना खातम्) ते नाभे खेड तीर्थ. पाणिगृहीत त्रि. ( पाणिना गृहीतः) लग्न उरेल -विवाह दुरेल, पाशिश्रहा उरेल.
-
Jain Education International
पाणिग्रह पुं., पाणिग्रहण, पाणीकरण न. ( पाणिगृह्यतेऽत्र, ग्रह् + आधारे अप्/पाणिर्गृह्यते अत्र, ग्रह + आधारे ल्युट् / पाणौ क्रियतेऽनेन, कृ+आधारे ल्युट्, अलुक्समासः) विवाह, सग्न इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजारघु० ७।२९ ।
पाणिग्रहणिक त्रि. (पाणिग्रहणं प्रयोजनमस्य ठक् ) વિવાહ સંસ્કારમાં ઉપયોગી મંત્ર વગેરે. पाणिग्रहीतृ, पाणिग्राह पुं. (पाणि गृह्णाति, ग्रह्+तृच्
अण्) विवाहथी भेडायेसो स्वामी-भरथारध्यायत्यनिष्टं यत् किञ्चित् पाणिग्राहस्य चेतसामनु० ९ । २१ । बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने- मनु० ५।१४८ । (त्रि.) हाथ पडनार,
પરણનાર.
पाणिघ त्रि. (पाणि पाणिना वा हन्ति, हन्+ट नि.)
મૃદંગ કે પખાજ વગાડનાર, હાથ ઠોકનાર, હાથની તાળી વગાડનાર, લપાટ મારનાર, पाणिघात त्रि. (पाणि पाणिना वा हन्ति, हन्+ अशिल्पित्वात् अण्) हाथ होनार, लयडाऊ भारनार. (पुं. हन् + भावे घञ्, पाणेः घातः) हाथ भारवी, હાથ ઠોકવો તે લપડાક મારવી.
पाणिघ्न त्रि. (पाणिं हन्ति, हन् + ठक् वेदे नि.) हाथनी.
તાળી બજાવનાર, હાથવડે નરઘાં વગાડનાર કારીગર. पाणिज पुं. (पाणौ जायते, जन्+ड) नज. पाणिचापल्य न. (पाणेश्चापल्यं) हाथनी संयजता
यपसता.
पाणितल, पाणीतल न. ( पाणेस्तलम् / पाणितलं निपातनाद् दीर्घः ) हथेली (न. पाणितलमिव परिमाणमस्त्यस्य अच्) जे तोलानुं व४न- कोलद्वयं च कर्षः स्यात् स प्रोक्ता पाणिमालिका । अक्षं पिचुः पाणितलं किञ्चित् पाणिं च तिन्द्वकम् ।। बिडालपदकं चैव सुवर्णं कवलग्रहम् । उदुम्बरश्च पर्यायैः कर्ष एव निगद्यते- शार्ङ्गधरे पूर्वखण्डे १. अ० । पाणिधर्म पुं. (पाणिग्रहणाख्यो धर्मः) विवाह, विधिप्रमा પાણિગ્રહણરૂપ ધર્મ.
For Private & Personal Use Only
www.jainelibrary.org