________________
पाटलिक- पाठिन्]
शब्दरत्नमहोदधिः ।
छोड, घंटापाटवि-भरजो वृक्ष, वायुंला, मुष्य वृक्ष - तथैव पाटलीमूलं ताम्बूलेन तु वश्यकृत्इन्द्रजाले ।
पाटलिक पुं. (पाटि + अलि संज्ञायां कन्) श्रीमनो धर्म भएगनार पुरुष, छात्र, विद्यार्थी.
पाटलित त्रि. (पाटल+तारका० इतच् ) रातुं रेसुं, गुसाजी
रंगेबुं.
पाटलिपुत्र, पाटलिपुत्रक न. ( पाटलिः पुत्र इव यस्य / पाटलिपुत्र + स्वार्थे क) नुं पटना शहर, डुसुमपुर, पुष्पपुर वगेरे नामोथी पए खोजजाय छे- "अस्ति भागीरथीतीरे पाटलिपुत्रं नाम नगरम् "- हितोपदेशे । - इदमेव पुरा मागधानां राजधानी आसीत् । पाटलोपल पुं. (पाटलश्चासौ उपलश्च) गुवाजी रंगनो એક જાતનો મણિ.
पाटव न. ( पटोर्भावः कर्म वा, पटु+अण्) अद्यापशु, यतुरार्ध-डोंशियारी- पाटवं संस्कृतोक्तिषु - हितो० १ पुनः समाहिता सा स्यात् तदैवाभ्यासपाटवात्पञ्चतन्त्रे ४।६४। खारोग्यता- तंदुरस्ती, अर्भ, स्कूर्ति. (पु. ब. पटोश्छात्राः अण्) यतुर पुरुषना विद्यार्थीखो..
पाटविक त्रि. (पाटवमस्त्यस्य, पाटव+ठन्) होशियार, यतुर, घुतारो-हग, तीक्ष्
पाटहिक त्रि. (पटहे तद्वाद्ये प्रसृतः ठक् ) ढोल वगाउनार, નગારું બજાવનાર.
पाटहिका स्त्री. (पटहस्येदं पाटहं तद्वदाकृतिरस्त्यस्याः ठन् टाप्) यशोही-गूंभ..
पाटा, पाठा स्त्री. (पाठा + पृषो. / पठ् कर्मणि घञ् टाप्) "पाठा" 'अजी पार' नामनी वनस्पति.
पाटित त्रि. ( पट् + स्वार्थे णिच् + क्त) थारेल, झाडेसपाटितमनु बहुविदारितं वेदनावच्च - सुश्रुते २ । १६ । पाटी स्त्री. (पाट+इन् वा ङीप् ) जासावृक्ष, अनुभ, પરિપાટી, ગુણાકાર-ભાગાકાર વગેરેનો સ્પષ્ટ ક્રમ'अस्ति त्रैराशिकं बीजं पाटी च विमला मतिः' लीलाववत्याम् ।
पाटीगणित न. ( पाट्या परिपाट्या गणितम्) 'लीलावती' वगेरे अंडशास्त्र ३पनुं गणितशास्त्र- "पाटी नाम संकलितव्ययकलितगुणनभाजनादीनां क्रमः तया युक्तं गणितं पाटीगणितम्"- लीलावतीटीकायाम् । पाटी सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रेस्कुटाम्लीलावती ।
Jain Education International
१३७७
पाटीर पुं. ( पटीर + स्वार्थे अण्) यन्दन, सुज, क्षेत्र, खेड भतनो भूजी, वंशसोयन, भेध, यासशी, सर्ध“पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम्"भामिनीविलासे १।१२ । लाटीनेत्रपुटीपयोधरघटीरेवातटी दुष्कुटी पाटीरद्रुमवर्णनेन करिभिर्मूढैर्दिनं नीयते - मुकुन्दमालायाम् ।
पाटुपट त्रि. ( पटि + अच् नि. णिलुक् द्वित्वमभ्यासस्य उक् च) ४ना२, ४तुं.
पाट्य त्रि. ( पट् + णिच् + कर्मणि यत्) भीरवा योग्य, झडवा योग्य. (न.) खेड भतनुं शा- पाट्यशाकं तु मधुरं दुर्जरं गुरुपाकि च - राजवल्लभः । पाठ पुं. ( पठ् + भावे घञ्) भावु, वांय, पाठ रखो.. पाठक, पाठ, पठन त्रि., पाठना स्त्री. ( पठ+ण्वुल् /
पठ्+णिच्+कर्तरि ल्यु / पठ् + णिच् +युच्) (भगनार, पाठ २नार. (त्रि. पठ् + णिच् + ण्वुल्) भावनार, पुराएशाहि वांयनार, आद्यात्मिङ गुरु, विद्वान, छात्र, विद्यार्थी.
पाठच्छेद पुं. (पाठस्य छेदः) पाठनी वि२६, पाठ पडवो, लगावामां त्रूटी, छंभां विरामस्थण. पाठभू स्त्री. (पाठार्थं भूः स्थानम् ) पाठशाना, निशाण, વિદ્યાર્થીઓને ભણવાનું સ્થાન. पाठमञ्जरी, पाठशालिनी स्त्री. पाठस्याभ्यासस्य मञ्जरीव/पठ् + शल्+ णिनि + ङीप् ) भेना पक्षी, सारिडा..
पाठवत् त्रि. (पाठ + अस्त्यर्थे मतुप् मस्य वः) भाशेतुं, पाठ ईरेलु, पाठवा.
पाठशाला स्त्री. (पाठार्थे शाला) विद्यार्थीओने भगावानुं
स्थान, निशाण, विद्यालय, महाविद्यालय, विद्यामंहिर. पाठशालिन् त्रि. (पाठेन शालते, शल्+ णिनि) पाठवाणुं, ભણવાવાળું, અભ્યાસવાળું. पाठाद्यचूर्ण (न.) वैद्य प्रसिद्ध भेड यू.. पाठि पुं. (पाठ+इन्) पीठ, पृष्ठ. पाठिका स्त्री. (पाठा + स्वार्थे कन् टापि अत इत्वम्) કાળીપાટ વનસ્પતિ, પાઠ કરનારી સ્ત્રી, ભણનારી स्त्री.
पाठित त्रि. ( पठ् + णिच् + क्त) लगावेसुं, शीजवेसुं, पढावेसुं.
पाठिन् त्रि. (पाठ + अस्त्यर्थे इनि) पाठ ४२नार, गोजनार, शीजनार-भानार- वन्दिनामथ सूतानां विटान
For Private & Personal Use Only
www.jainelibrary.org