________________
पलाग्नि-पलिक्नी]
शब्दरत्नमहोदधिः।
१३६७
पलाग्नि पुं. (पलस्य मांसस्य पावकोऽग्निरिव) शरीरभान | पलाली स्त्री. (पलालस्य समूहः) Hiसनो समूड. પિત્તધાતુ..
पलाश न. (पलं गति कम्पनम् अश्रुते, पल+ अश् पलाग्र न. (पलस्याग्रं सारांशः) मांस.न. स.२i.२८, मांसद् व्याप्तौ+अण्) ५iहई, न पणि.यु.-"बालेन्दुवक्राण्यतत्व.
विकाशभावात्, बभुः पलाशान्यतिलोहितानि' - पलाङ्ग पुं. (पलप्रधानमङ्गमस्य) मे तनुं शिशुभार कुमारसं० ३।२९ । (पुं. पलं मांससवर्णं अश्रुते, अश् નામનું મોટું માછલું.
व्याप्तौ + अण्) शनु ॐ3 (पुं. पलं पलाण्डु पुं. (पलस्य मांसस्य अण्डमिवाचरति,
मांसमश्नाति,अश् भोजने+अण, यद्वापले मांसे आशा अण्ड+आचारे क्विप् न्यङ्क्वा. कु) उंगणी, प्या% यस्य) २४क्ष.स. -'निर्दग्धुं निखिलाः पलाशसमिधो -'पलाण्टुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । मेध्यादयोध्यारणे'-रामायणचम्पूः । (त्रि. पलवद्
लशनं गञ्जनञ्चेव जग्ध्वा चान्द्रायणं चरत्' । हरिद्वर्णेन अश्यते व्याप्यते अश्+घञ्) दीj, all पलाद, पलादन पूं. (पलमत्ति अद्+अण/ पलमदनं
गर्नु, घाती हुष्ट -चलत्पलाशान्तरगोचरस्तरोःयस्य) २राक्षस.. (त्रि. पलमत्ति अद् भक्षणे+अण्)
शिशु० १।२१ । मांसजाना२. दीडो २०, भगधद्देश. માંસ ખાનાર.
पलाशक पुं. (पलाश+संज्ञायां कन्) परानु, आ3, पलादनी, पलादी स्री. (पलादन+स्रियां ङीष् /
शही-वनस्पति. पलाद+डोष) राक्षसाएर
पलाशपर्णी स्त्री. (पलाशस्य पर्णमिव पर्णं यस्याः ङीष्) पलान्न न. (पलमिश्रितमन्नम्) मांसयुडत. ५वेडं, मन,
अश्वगन्धा-मासह वनस्पति. માંસ જેમાં હોય તેવું પકવાન.
पलाशाख्य पुं., पलाशाख्या स्त्री. (पलाशं तत्पुष्पगन्धपलाप पुं. (पलमाप्यतेऽत्र बाहुल्येन आप+आधारे घञ्)
माख्याति, आ+ख्या+ क/पलाशाख्य+स्त्रियां टाप्) હાથીના કાનના આગળનો ભાગ-ગાલ, કંઠે બાંધવાનો
ડીકામારી. ५टो.
पलाशादि (पुं.) ५ .य. व्या७२५नो २०१८ पलापहा स्त्री. (पलं अपहन्ति) नेत्र४न, जनाव.
(स च-पलाश, खदिर, शिंशपा, स्पन्दन, पुलाक, पलायन न. (परा+अय्+ल्युट रस्य लत्वम्) नासी.
करीर, शिरीष, यवाश, विकङ्कत । ४, भयथा ४ता २३j -विद्महे शठ !
पलाशान्ता स्त्री. (पलाशानामन्तो गन्धवान् यस्याः) पलायनच्छलान्यजसेति रुरुधुः कचग्र है :
અજમોદ વનસ્પતિ. रघु० १९।३१।
पलाशिन् पुं. (पलाशं विद्यतेऽस्य,पलाश+इन्) पार्नु पलायमान त्रि. (परा+अय्+ज्ञानच् लत्वम्) नासी.
वृक्ष (पुं. मांसं अश्राति, अश्+णिनि) २राक्षस.. तुं, भाग, uथी पीछे तुं.
(त्रि. पलाशं विद्यतेऽस्य णिनि) ui६वाणु, पत्रयुत, पलायनपर, पलायनपरायण त्रि. (पलायने परः। पलायने परायणः) 40.5थी. नासवाम तत्५२, नासी.
માંસ ખાનાર. જવામાં હોંશિયાર.
पलाशिल त्रि. (पलाशस्यादूरदेशा० पलाश+इल) ५i६.नी. पलायित त्रि. (परा+अय गतौ+कर्तरि क्त रस्य ल:)
સમીપનો પ્રદેશ, ખાખરાના ઝાડની સમીપનો પ્રદેશ. ભયથી નાસી ગયેલ, બીકથી જતો રહેલ.
पलाशी स्त्री. (पलाश+गौरादि० ङीष्) राक्षसए0, पलायिन् त्रि. (परा+अय्+इनि) नास.नार, 0.3थी
२४ी वनस्पति. भागना२.
पलाशीय त्रि. (पलाशमस्त्यस्य उत्करा०छ) ५i६वाणु, पलाल पुं. न. (पलति शस्यशून्यत्वं प्राप्नोति पल्+कालन्)
पत्रयुत. धान्य गर्नु सानानी. सोटानु , ५२०- प्रोक्षणात्
पलिक त्रि. (पलं मानत्वेनास्त्यस्य ठन्) मे. ५८ तृणकाष्ठं च पलालं चैव शुद्धयति-मनु० ५।१२२ ।
cl भा५वाj. पलालदोहद पुं. (पलालं दोहदं यस्य) मार्नु काउ.
पलिक्नी स्त्री. (पलिता वृद्धा स्त्री छन्दसि क्न नन्तत्वात् पलालिन त्रि. (पलाली+अस्त्यर्थे पामादि० न ह्रस्वश्च)
ङीप्) घोगा manी वृद्ध स्त्री, नानी गमिए માંસના સમૂહવાળું.
ગાય, પહેલી વાર વિયાયેલી ગાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org