________________
थ.
१३६६ शब्दरत्नमहोदधिः।
[पर्ष-पलस्ति पर्ष (भ्वा. आ अ. सेट-पर्षते) मायागु, थ, स्नेडवा | पलङ्कष पुं. (पलं कषति, कष्-बा. खच् मुम्) राक्षस.,
अशुगम, गाजर, नानां गोमर, सुउi, जाम, पर्षद् स्त्री. (परिसीदन्त्यस्याम्, परि+सद्+क्विप् षत्वम् गुगल.
बाहु इकारलोपः) सभा, घो५१२.नी. भोली पलङ्कषा स्त्री. (पलं कषति पलंकष+स्त्रियां टाप) वनस्पति. समा. -चत्वारो वेदधर्मज्ञाः पर्षत्त्रविद्यमेव वा । रास्ना, दाम, मुं3. वनस्पति, Hiज, भडाश्रावए. सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः- पलङ्कषी स्त्री. (पलंकष+स्त्रियां जातित्वात् ङीष्) याज्ञवल्क्ये १।९।
राक्षसए.. पर्षद्वल त्रि. (पर्षत् सभा विद्यते यस्य, पर्षत्+वलच्) पलद त्रि. (पलं मांसं ददाति दा+क) ४नु सेवन
समासह, सभामा सना२ -पर्षद्वलान् महाब्रह्मैराट કરવાથી માસ વધે છે તેવું દ્રવ્ય. (પુ.) તે નામે नैकटिकाश्रमान्-भट्टि० ४।१२।।
से देश पर्षिक त्रि. (पर्षः पूर्णम्, पर्ष+अस्त्यर्थे टन्) ५२९१ | पलदा (स्त्री.) ते. नामनी नगरी ४२वा योग्य, ते. 43 युत..
पलद्यादि पुं. (पलदो आदिर्यस्य) पनीय व्या.२४नो पर्खन् त्रि. (पृष्+वनिप्) भरवा योग्य, पू[ ४२॥ शशु -स च-पलदो, परिषद्, रोमक, वाहीक, યોગ્ય, પૂરું કરવા લાયક.
कलकीट, बहुकीट, जालकीट, कमलकीट, पल (भ्वा. प. स. सेट-पलति) ४, गमन ४२j, कमलकीकर, कमलभिदा, गोष्टी, नैकती, परिखा, ___५वायन. २. (चुरा. उभ. स. सेट- पालयति- शूरसेन, गोमती, पटच्चर, उदपान, यकृल्लोम इति । ते) २१॥ ७२j, mg, भयाव.
पलप्रिय, पललप्रिय पं. (पलं प्रियमस्य/ पललं प्रियं पल न. (पलति, पल्+अच्) मांस, ज्योतिषनो घडी यस्य) मांस ने वहा डोयत आग.. (त्रि. पलं
કરતાં ઓછો કાળ, સાત ઘટિકાનો એક ભાગ છે प्रियं यस्य) ने मांस. वडाj डोय. ते ४२६ ५क्षी. સાઠ વિપલ, પણ અને દંડનું પ્રમાણ આ રીતે છે | पलप्रिया, पललप्रिया स्त्री. (पलप्रिय+स्त्रियां टाप्/ - दशगुर्वक्षरोच्चारकाल: प्राणः षडात्मकः । तैः पललं प्रियं यस्याः ) गडी. पलं स्यात् तु तत्षष्ट्या दण्ड इत्यभिधीयते- 416 पलभा स्त्री. (पलस्य अक्षस्य भा) विषुवृदिनाथा. पहा रति न भासानं५०४, यार तोदा मा२ -पलं ,
__थयेद. नी. छाया -मेषादिगे सायनभागसूर्ये तु लौकिकर्मानः साष्टरक्ति- द्विमाषकम् । दिनार्धंजा भा पलभा भवेत सा-ग्रहलाघवे । -एवं तोलकत्रितयं ज्ञेयं ज्योतिज्ञैः स्मृतिसम्मतम्- विषुवती छाया स्वदेशे या दिनार्धजा । तिथ्यादितत्त्वे । यार ४. (पुं. पल्+ अच्) २६० । दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा - सूर्यसिद्धान्ते।
અનાજનું ઘાસ-પરાળ વગેરે, પાસાની ગતિ. पलल न. (पलति अनेन पल+कलच्) मांस, ४१६५पलक्या स्त्री. (पलकं मांसं तवृद्धये हितम्, पलक+यत्+ 803, सबनो. जो-यरियु, तदनो ४८४, ५२, स्त्रियां टाप्) मे तन 3.
(पुं. पलं लाति ला+क) राक्षस. (त्रि.) उन्मत्त, पलक्ष पु. (वलक्ष पृषो.) घोगो 1. (त्रि.) घोj... महोन्मत्त. पलक्षार पुं. (पलस्य मांसस्य क्षार इव उत्पादकत्वात्) | पललज्वर पुं. (पललं ज्वरयति, ज्वर+णिच्+ अच्) धिर, सोही.
शरीरभानी. पित्तधातु. पलगण्ड पुं. (पलं मांसमिव मृदादिना भित्तिं गण्डति पललाशय पुं. (पलले आशेते, आ+शी+अच्) 30.01.
लिम्पति गण्ड्+अच्) दीपन.२ पुरुष, ५२ वगेरे पलली स्त्री. (पलं लाति ला+क+स्त्रियां ङीष्) राक्षस.. घोणनार 50ो , २५.४.
पलव पुं. (पल्+ बा. भावे अच् पलतो गतितो वाति पलङ्कट त्रि. (पलं मासं कटति भीत्या, कट आवरणे रक्षति, वा+क) disi भादानी गति बा. खच् मुम्) मीर, 40.59.
અટકાવનાર માછલાં પકડવાનું યંત્ર. पलङ्कर पुं. (पलं करोति, कृ+बा. खच् मुम्) शरीरमांनी पलस्ति त्रि. (पल+बा. अस्ति) लेने पणियां की પિત્તધાતુ
ગયાં હોય તે, લાંબા આયુષ્યવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org