SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ पर्वतवासिन्-पादि] शब्दरत्नमहोदधिः। १३६५ पर्वतवासिन् त्रि. (पर्वते वसति वस्+णिनि) पर्वतमi | पर्वयोनि पुं. (पर्व ग्रन्थिः योनिरुत्पत्तिसाधनमस्य) शेती नार, पर्वतनिवासी. ____वो३४ ॥४मथी. जे छ त... पर्वतवासिनी स्त्री. (पर्वतवासिन्+स्त्रियां डीप) ॥यत्री पर्वरीण पुं. (पर्परीण पृषो.) ५issiन यूएनो. २स, पवन, वी, आकाशमांसी नामनी वनस्पति, 140. व... ___4, ५६नी . २२, मउदु धूत . पर्वताधारा स्त्री. (पर्वतः आधारो यस्याः) पृथ्वी. ___(न. पर्वन् पृषो.) ५८, सत्सव... पर्वतारि पुं. (पर्वतानामरिः) ईन्द्र. पर्वरुह पुं. (पर्वसु ग्रन्थिषु रोहति, रुह+क्विप्) हाउभ.. पर्वताशय पं. (पर्वते आशेते, आ+शी शयने+अच) पर्ववल्ली स्त्री. (पर्वप्रधाना ग्रन्थिबहुला वल्ली) भासा, मेघ. दूवा, घरोनी में त. पर्वताश्रय त्रि. (पर्वतः आश्रयो यस्य) पर्वतम निवास | पर्वसन्धि पुं. (पर्वणोः सन्धिः) 43वे. अने. पू.न.म. अथवा ७२.२. (पुं. पर्वतः आश्रयो वासस्थानं यस्य) अमावस्या तनी सचि-311 - दर्शप्रतिपदोः सन्धौ શરભઅષ્ટાપદ નામે સિંહનું વૈરી પશુ. ग्रन्थिप्रस्तावयोरपि । पर्वशब्दो हि विषुवत्प्रभृतिष्वपि पर्वताश्रया स्त्री. (पर्वतः आश्रयो यस्याः) २२(म-अष्टा५६ दृश्यते-रत्नः । पर्वावधि पुं. (पर्वणः अवधिः) पवनो संत. माहा. पर्वतासन न. (पर्वत इव आसनमस्मिन्) 'सुद्रयामल.' पर्वास्फोट पुं. (पर्वणः आस्फोटः) inीन वेढानो ગ્રન્થ પ્રસિદ્ધ તંત્રશાસ્ત્રનું એક આસન. शेल्लो . पर्वतीय त्रि. (पर्वते भवः, पर्वत+छ:) ५तिम थनार पर्वित पुं. (पर्व ग्रन्थिर्जातमस्य, पर्व+इतच्) मे. सतर्नु म. ५६11. d. -तत्र जन्यं रघोोरं पर्वतीय भाएं. गणैरभूतरघु० ४७७। . पर्वेश पुं. (पर्वणः ईशः) अन ६ ६८ समयन। मालिs. पर्वतेष्ठा त्रि. (पर्वते+स्था+क्विप् षत्वम् अलु.स.) पर्शान न. (पार्श्वस्थानम् पृषो.) ५७मान स्थान - पाव. પર્વતમાં રહેનાર. पर्वतोमि (पुं.) तनु भा७j. स्थान. (पुं.) मेघ. (त्रि.) पी.31 रातुं, वियारने योग्य. पर्वधि (पर्वणि अमावास्यापूर्णिमयोः दधाति हासवृद्धिं, पशु, परश्वध पुं. (परं शत्रु शृणाति, शृगि हिंसे+कु _ धा+ कि) यंद्र, अपूर. स डित् पृषो. अलोपः, यद्वा स्पृशति शत्रून् स्पृश्+शुन् पर्वन् न. (पृ+वनिप्) 6त्सव, i8-थि, ५८, .८२ धातोश्च पृ आदेशः/परश्वध+पृषो.) ७२६ आयुध-दिने दिने शैवलवन्त्यधस्तात् सोपानपर्वाणि ___थियार, ३२सी., दुडी -प्रासान् पाशांस्तथा पशून् कुन्तांश्च कुणपांस्तथा-रामा० ३।२८।२४।। विमुञ्चदम्भः-रघु०१६।४६ । सक्षविशेष, प्रस्ताव, पशुका स्त्री. (पशुरिव प्रतिकृतिः, पशु+कन्+टाप्) मे શરીર વગેરેનો સાંધો, ચૌદશ આઠમ- અમાવસ્યા ____तनी ५७मानी पासणी. પૂર્ણિમા અને સૂર્ય સંક્રાંતિ એવા પાંચ કાળમાંથી पशुपाणि पुं. (पशुः पाणावस्य) २-२५५ति, પ્રત્યેક, અમાસ સુધીનો કે પૂનમ સુધીનો કાળ, परशुराम.. संश, मास, यातुमास्य वैश्ववि-२५प्रघास पशुराम पुं. (पशुसहितो जातो रामः) भनिना पुत्र શાકમેધ-શુનાસીરીય એ ચાર યોગ પૈકી દરેક, ચંદ્ર ५२शुराम -भारावतरणार्थाय जातः परशुना सह । સૂર્યનું ગ્રહણ, પડવે અને પૂર્ણિમા કે અમાસની सहजः परशुस्तस्य न जहाति कदाचनवय्येन. समय -अपर्वणि ग्रहकलुषेन्दुमण्डलाविभावरी कालिकापु०७। कथय कथं भविष्यति-मालवि० ४।१५ प्रसंग, पशुल त्रि. (पशुः तदाकारमस्थि यस्य पशु+लच्) सक्स२. ___Elsium. पर्वपूर्णता स्त्री. (पर्वणः पूर्णता) पवन, समाप्त५j, | पर्खादि (पुं.) निीयव्या5२९५ प्रसिद्ध, शहए - ___6त्सव. 473-0. समाप्ति-पूति.. स च-पशु, असुर, रक्षस्, बालीक, वयस्, वसु, पर्वमूला स्त्री. (पर्वणि पर्वणि मूलं यस्याः मूलान्तत्वात् मरुत्, सत्त्वत्, दयाह, पिशाच, अशनि, कार्षापण टाप्) श्वेतधरी, धोनीl. इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy