________________
१३६४
शब्दरत्नमहोदधिः। [पर्युपवेशन-पर्वतराजपुत्री पर्युपवेशन न. (परित्यज्य कर्मान्तरमुपवेशनम्) बाहुँ । वर्ग३थी. ५. न. लोय ते. हिवसे. ५९. ५वन, म જ કામ છોડીને કેવળ બેસવું તે.
४२२. पर्युपस्थित त्रि. (पज्जुवट्ठिय जै.प्रा.) Gधत थयेक, पर्वगामिन् पुं. (पर्वसु गच्छति स्त्रियं, गम्+णिनि) તૈયાર થયેલ.
પર્વના દિવસે સ્ત્રી સાથે મૈથુન કરનાર પુરુષ. पर्युपासन न. (परि+उप+आस्+ल्युट) सेवा, भक्ति, | पर्वण (पुं.) २राक्षसविशेष. (न.पर्व+पूर्ती+ल्युट) पूर्ति ____ासना.
२वी, पू[ ४२j. पर्युपासित त्रि. (परि+उप+आस्+तृच्) सेवा ४२ना२ | पर्वणिका, पर्वणी, पर्वणीका स्री. (पर्वणी+स्वार्थे क वा 61..
हूस्वः टाप्/पर्वणि सन्धौ जाता, पर्वन्+अण्+ङीप् पर्युपासीन त्रि. (परि+उप+आस्+क्त) 6५२ ४८, न वृद्धिः/पर्वणी+स्वार्थे क+ टाप्) सांधाम यतो सेवेद, उपासेल.
में तनो रोग, नेत्ररो. पर्युप्त त्रि. (परि+वप्+क्त) वावेj, हीरानी पेठे ४३j. पर्वणी स्त्री. (पूर्व पूर्ती करणे ल्युट+ङीप्) पूलमा, पर्युप्ति स्त्री. (परि+वप्+भावे क्तिन्) पाव, यारे
अमावास्या, पतिथि. ____ा वाव.
पर्वत पुं. (पर्व+अतच्, पर्वाणि भागाः सन्त्यस्य ते वा) पर्युषण न. (पज्जोसवण, जै.प्रा.) पर्युष ५, भाषाढी.
डुंग२-५डा -परगुणपरमाणून् पर्वतीकृत्य नित्यम्પાખીના પડવાથી ૪૯ કે પ૦મો દિવસ, એક સ્થાનમાં
भर्तृ० २१७८ । - न पर्वताग्रे नलिनी प्ररोहति । - वसेत् ચોમાસું વ્યતીત કરવું આત્માની નજીક રહેવાનું વ્રત.
पर्वतमूलेषु प्रौढो यो ध्यानधारणात् । सारात् सारतरं पर्युषित त्रि. (परिहत्य स्वकालमतिक्रम्य उषितम्,
विजानाति पर्वतः परिकीर्तितः-अवधूतप्रकरणे । हान. वस्+क्त) ताहुँनल, वासी. मे. रात. वी.ता. ईडीय
માટે બનાવેલ ધાન્ય વગેરેનો પર્વત, તે નામના મુનિ, तेषुद्रव्य वगेरे - यातयामं गतरसं पूतिपर्युषितं च
भादाना ld., जा3,3तन , घमना पुत्र, यत्'-गीतायाम् ।
सेड हेव, सातनीसंन्या. पर्युषितभोजिन् त्रि. (पर्युषितं व्युष्टं भुङ्क्ते, भुज+णिनि)
| पर्वतकाक पुं. (पर्वते भवः काकः) पर्वतमा उत्पन्न વાસી ખાનાર, એક રાત્રિનો કાળ વીતી ગયેલ અને
થનાર દ્રોણકાક-એક જાતનો કાગડો. जाना२.
पर्वतकाकी स्त्री. (पर्वतकाक+स्त्रियां जाति. ङीष्) मे पर्युष्ण न. (पज्जुसण, जै.प्रा.) वषlstmi साधुमे.
तनी आगडी. - એક સ્થાનમાં નિવાસ કરવો તે.
पर्वतज त्रि. (पर्वताज्जायते, जन्+ड) पर्वतमा उत्पन्न पर्वृहण न. (परि+ऊह+भावे ल्युट्) भनिनी यारे
थनार. __ थी. न. ४२ ते.
पर्वतजा स्त्री. (जन्+ड+स्त्रियां टाप्) नही. पर्येषण न., पर्येषणा, पर्येष्टि स्त्री. (परि+इष्+ल्युट/ परितः एषणा/परि+इष+क्तिन्) शोध -ब्राह्मणेष्वेव |
पर्वततृण न. (पर्वतभवं तृणम्) .5 Lak घास,
पही घास. मेधावी बुद्धि पर्युषणं चरेत्-महा० ३।२६।१८। તજવીજ, તપાસ, તર્ક વગેરેથી પદાર્થની પરીક્ષા કરવી |
| पर्वतनाथ, पर्वतपति पर्वतराज्, पर्वतराज पुं.
(पर्वताना नाथः/पर्वतानां पतिः/पर्वतेषु राजते पर्येहि त्रि. (परि+आ+इह + इन्) यारे त२३ येष्टा ४२ना२. .
राज्+क्विप्/पर्वतानां राजा टच् समा.) लिमालय. पर्व (भ्वा. पर. सक. सेट-पर्वति) पू[ ४२, ५२, ..
| पर्वतमोचा स्त्री. (पर्वतोद्भवा मोचा) ५७130. 30. म.२-पर्वति पयसा कुम्भं चेटः- दुर्गादासः । ।
। पर्वतराजपुत्र, पर्वतसुत, पर्वतात्मज पुं. (पर्वतराजस्य समाप्त. २.
पुत्रः/ पर्वतस्य सुतः-आत्मजः) हिमालयन पुत्र पर्वक न. (पर्वणा कायति, कै+क:- साथजनो सांधा- |
મૈનાક પર્વત. चूंट..
| पर्वतराजपुत्री स्त्री. (पर्वतराजस्य पुत्री/ पर्वतस्य पर्वकार, पर्वकारिन् त्रि. (पर्व + कृ+अण्/अपर्व पर्व सुताआत्मजा) ५वत, हु -आरभ्य तस्यां दशमी तत्तुल्यक्रियां करोति, कृ+णिनि) धनना सोम
च यावत् प्रपूजयेत् पर्वतराजपुत्रीम्-तिथ्यादितत्त्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org