________________
१३६८
पलिघ पुं. (परिघ रस्य लः) डायनो डुंपो, डिस्सो, गायनुं घर-गौशाला, परिघ शब्द दुखी, भाटीनुं પાણીનું પાત્ર, ઘરની બહારનો દરવાજો. पलित न. ( पल् + भावे क्त) वृद्धावस्थाथी थती देशनी घोणा - गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् मनु० ६ |२| - कैकेयी शङ्कयेवाह पलितछद्मना जरा - रघु० १२ २ । देशपाड पणियां, ताप, गरमी, आध्व, गुगण, भरी, शिक्षाकृत (त्रि. फलति वृद्धावस्थायां केशशौक्ल्यं प्राप्नोति, फल् + उणा. इतच् फस्य पः ) देशपाडवा तातस्य मे पलित मौलिनिरस्तकाशे (शिरसि) - वेणी० ३ । १९ । - अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् भज गोविन्दम् । वृद्ध, घर, पणियांवाणुं.
शब्दरत्नमहोदधिः ।
पलितङ्करण न. (अपलितं पलितं क्रियतेऽनेन च्व्यर्थे ख्वुन्
मुम्) पणियां न होय तेने पणियांवाणुं डरवानुं साधन. पलितम्भविष्णु, पलितम्भावुक त्रि. (अपलितः पलितो भवति - अभूत-तद्भावे, भू+कर्त्तरि खिष्णुच् मुम् / अपलितः पलितो भवति, भू+खुकञ्) पणियांवाजी ન હોય તે પળિયાંવાળો થનાર.
पलितिन् त्रि. (पलित + इनि) पणियांवाणुं, वृद्ध पलोट (पुं.) पंडोजानुं आउ पल्य त्रि. (पल्+ यत्) उत्तम श्रेष्ठ, महा. पल्यवर्चस त्रि. (पल्यं वर्चः यस्य अच्) उत्तम तेठवाणुं. पल्यङ्क पुं. (परितोऽङ्कयतेऽत्र, परि + अकि लक्षणे+घञ् रस्य लः) पर्यङ्क) शब्द दुखो जाटतो, पसंग पल्यङ्कमग्रयास्तरणं नानारत्नविभूषितम् रामा०
२।३२।९ ।
पल्ययन, पल्याण न. ( परि + अय् करणे + ल्युट् रस्य लः/ पर्याणं रस्य लत्वम्) घोडानुं छन, पसाएर, रास, सगाम.
पल्युल् (चुरा. उभ. स. से. - पल्युलयति - ते) छेहवं, आपवुं, पवित्र ४२वुं. -पल्युलयति जनं गङ्गा दुर्गा० । ( चु. उभ. स. से. - पल्यूलयति - ते) उपर प्रभा अर्थ (भ्वा. पर. स. से. - पल्लति) गमन ४२,
४.
पल्ल पुं. (पदं लाति, ला+क) पादस्थाने पत्, पल्लति शस्यादिप्राचुर्य्यं गच्छति पल्ल्+अच्) अना
Jain Education International
[पलिघ-पल्ली
भरवानुं खेड भतनुं पात्र-पीय सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत् - सुश्रुते १३. अ० । टोपलो, કોઠી વગેરે.
पल्लल पुं. न. ( पल्वलं पृषो.) नानुं तणाव, सरोवर, जाजोयियुं.
पल्लव पुं. न. (पल्यते इति पल्+ क्विप्, लूयते इति लू+अप् लवः, पल् चासौ लवश्च) आउनुं नवं पांह - अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा - रघु० ९ । ३३ । पण, नवा पणवासी शाजा, विस्तार, साजनी रंग, खणतानो रंग, जण, स्त्री पुरुषनो प्रेम, वलय, जाड, शृंगार, संयमपशु,
रएय-वन.
पल्लवक पुं. (पल्लव इव कायति, कै+क) खेड भतनुं भाछ्युं, वेश्यानो पति, आसोपासवनुं आई. (पुं. न.) नवं पांह, डूंपण.
पल्लवद्रु, पल्लवद्रुम् पुं. (पल्लवप्रधानो द्रुः द्रुमः) આસોપાલવનું ઝાડ.
पल्लवाङ्कुर, पल्लवाधार पुं. (पल्लवस्याङ्कुरो यत्र / पल्लवस्य आधारः) शाखा, अज. पल्लवाद पुं. (पल्लवानत्ति, अद् + अण्) (२, भृग पल्लवादी स्त्री. (पल्लवांद + जाति ङीष्) भृगसी, हरली. पल्लवास्त्र पुं. (पल्लवं अस्त्रं यस्य) अमहेव. पल्लविक त्रि. (पल्लवः इव अस्त्यस्य उन्) प्रिय,
श, प्रभु, डान्त.
पल्लवित त्रि. (पल्लवं नूतनपत्रं विस्तारो वा जातः अस्य
इतच्) नवां पांडांवाणु, विस्तारवाणुं - अलं पल्लवितेन (जस, अधिक विस्तार ४२वो रहेवा हो.) सास, रंगे रंगेलु, साथी रंगेसुं. (पुं.) सानो रंग. पल्लविन्, पुं. पल्लविनी स्त्री. (पल्लव + अस्त्यर्थे
इनि) वृक्ष, आउ - पर्याप्तपुष्पस्तवकायनम्रा संचारिणी पल्लविनी लतेवकुमा० ३ । ५४ ।
पल्लि, पल्लिका, पल्ली स्त्री. (पल्ल+इन्/ पल्लि + स्वार्थे क+टाप्/ पल्लि + वा ङीष् ) नानुं गामडु, गाम, घर, भूंपडी, डुटी, घरनो समुदाय, ४गा पडाव, प्रदेश, गरोजी
पल्लिवाहु पुं. (पल्लि क्षुद्रग्रामं वाहयति निर्वाहयति वह् + उण्) खेड भतनुं घास.
पल्ली स्त्री. (पल्लं गृहमाश्रयत्वेनास्त्यस्याः अच् + ङीप् ) गरोजी.
For Private & Personal Use Only
www.jainelibrary.org