________________
५31.
१३६० शब्दरत्नमहोदधिः।
[पर्णकुटी-पर्णाद पर्णकुटी स्त्री. (पर्णनिर्मिता कुटी) ५i६iनी. नावली. पर्णमृग पुं. (पर्णचरो मृगः) ५i६i. 05 9412
वानर वगैरे ५शु- वनौकोवृक्षमार्जारवृक्षमर्कटिकादयः । पर्णकूर्च पुं. (पर्णभोजनेन कूर्चः) ३. हिव.स. सुधा एते पर्णमृगाः प्रोक्ताः सुश्रुताद्रुमर्हर्षिभिः-भावप्र० ।
उस ५icial. stuोपीवान मे व्रत - “एतान्येव | पर्णरुह पुं. (पर्णं रोहति अत्र, रुह+आधारे क्विप्) समस्तानि, त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा वसन्त ऋतु..
पिबेदद्भिः पर्णकू]ऽभिधीयते"-भावप्र० । पर्णल, पर्णवत्, पर्णिल त्रि. (पर्ण+अस्त्यर्थे लच्/ पर्णकृच्छ्र पुं. (पणैः साध्यं कृच्छ्रे व्रतं यत्र) ५. पर्ण+अस्त्यर्थे मतुप मस्य वः/पर्ण+अस्त्यर्थे इलच्)
દિવસ અમુક અમુક વૃક્ષોનાં પાંદડાંનો કાઢો પીને પાંદડાંવાળું. 5२वान से बत- पर्णोडुम्बरराजीवविल्वपत्रकुशोदकैः | पर्णलता स्त्री. (पर्णप्रधाना लता) नागरवस.. प्रत्येकं प्रत्यहाभ्यस्तैः पर्णकृच्छ्र उदाहृतः-याज्ञवल्वये पर्णवल्क (पुं.) ते. नामना षि. ३।३१६।
पर्णवल्ली स्त्री. (पर्णप्रधाना वल्ली) में तनवेसोपर्णखण्ड पुं. (पर्णमेव खण्डो यस्य) एस. वर्नु पलाशीलता ।
3. (पुं. पर्णस्य खण्डः) पानना 3231, ५i६iनी | पर्णवी त्रि. (पर्णमिव अजति, अज्+क्विप् वीभावः) दु.. (न, पर्णानां समूहः खडच्) ५i६iनो समूड पक्षी.. ४थ्यो .
पर्णवीटिका स्त्री. (पर्णस्य वीटिका) पानी.. पर्णचीरपट पुं. (पर्णान्येव चीरपटमस्य) भाव, शिव. | पर्णशद पुं. (पर्णानि शद्यन्ते शीर्य्यन्ते शात्यन्ते यत्र पणचोरक (पुं.) मे तन, योर नामे सुगन्ना द्रव्य. शद्+आधारे घ) ५3 4iasianो प्रद्देश, रुद्रमेह. पर्णनर पुं. (पर्णनिर्मितः नर इव) प्रेत न3 %3वाय. पर्णशय्या स्त्री. (पर्णरचिता शय्या) ५igiनी. शय्या. તેને ઠેકાણે અગ્નિદાહ કે ભૂમિદાહ કરવા માટે पर्णशबर पुं. (पर्णभक्षणकरः शबरो यत्र) ते. ना. .
नाव.स. ५i६iनी भास- "पुत्तलसंस्कार' पर्णनरं हेश.
दहेन्नैव विना दर्श कदाचन-शुद्धितत्त्वम् । पर्णशाला स्री., पर्णाटज न. (पर्णरचिता शाला/ पर्णभेदन त्रि. (पर्णानि भिनत्ति, पर्ण+भिद् + ल्यु) ५i६iन. पर्णनिर्मितमुटजम्) ५iiन. जनावली. सुपडीमेहन.२.
"निर्दिष्टां कलपतिना स पर्णशालामध्यास्य पर्णभेदिनी स्त्री. (पर्णानि भिनत्ति, भिद्+णिनि+ङीप्) प्रयतपरिग्रहद्वितीयः"-रघु० १९५।, मे नामर्नु मे. मे तनी वनस्पति, घGal, sin.
म- मध्यप्रदेशे महान् ग्रामो ब्राह्मणानां बभूव पर्णभोजन पुं. (पर्णं भुङ्क्ते, भुज्+ल्यु) ५.४२२.
ह । गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः(त्रि. पर्णानि भोजनं यस्य) ५i६i माना२. महा० १३१६८।३। (न. पर्ण+भुज+भावे ल्युट्) ५isi viuai d, पर्णशालाग्र पुं. (पर्णशाला अग्रेऽस्य) ते. नामनी में પાંદડાનું ભક્ષણ.
मुसायस पर्वत. पर्णभोजनी स्त्री. (पर्णभोजन+स्त्रियां जातित्वात् ङीष्) पर्णशुष पुं. (पर्णं शुष्यति अत्र, शुष्+आधारे क्विप्) .
तास-शियाणो. पर्णमणि पुं. (पर्णवर्णो मणिः) यो. मलि, दीसम... पर्णस त्रि. (पर्णस्यादूरदेशादि तृणा. चतुरर्थ्यां सः) पर्णमय त्रि., पर्णमयी स्त्री. (पर्णस्य विकारः मयट/ પાંદડાની પાસેનો પ્રદેશ વગેરે.
+स्त्रियां ङीप्) ५iiनुबनावेलु, ५६iन. वि.5t२, पर्णसि पुं. (पृ पूरणे+असि नुक् च) ५७.नी. वय्ये
પાંદડાંમાંથી બનાવેલી જૂહૂએક યજ્ઞપાત્ર. __ २२९, घर, भग, २७४, म...२-माभूषा . पर्णमाचाल पं. (पर्णमाचालयति. आ+चल+णिच+अण | पर्णाढक (पं.) ते नामनी ऋषि.
बा० मुम्) अरेसाना छोउ, मे. 'तनु वृक्ष. पर्णाद त्रि. (पर्णमत्ति व्रतार्थं, अद्+अण्) व्रत. भाटे पर्णमुच् पुं. (पर्णानि मुञ्चत्यत्र, मुच्+आधारे क्विप्) પાંદડાનું ભોજન કરનાર, પાન ખાનાર. (3.) એક शिशिर ऋतु, पान५२ हेतु, शियाण.
ઋષિનું નામ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org