________________
पर्णाल-पर्यन्त]
शब्दरत्नमहोदधिः।
१३६१
पर्णाल पुं. (पर्ण+अल्+अच्) 4tel, डी.31, पावो | पर्ब (भ्वा. पर. स. सेट-पर्बति) मन ४२, ४. डहाणी, मेड भासनी सढाई.
पर्यक् अव्य. (परि+अञ्च्+क्विप्) यारे मासे, अधी पर्णाशन पुं. (पर्णानि अनाति, अश्+ ल्यु) मेघ. होमi. ___ (त्रि. पर्णानि अश्नाति, अश्+ल्यु) ५isi माना२. पर्यङ्कः पुं. (परितोऽक्यते, परि+अकि लक्षणे+घञ्) पर्णास पुं. (पर्णानि अस्यति, अस्+अच्) तुलसी, 412सो, ५संग, वीरासनन अंग- एक पादमथैकस्मिन કરમાણી અજમાનું ઝાડ.
विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरु पर्णासि पुं. (पर्णानि अस्यति, अस्+इन् वा) तुलसी.. वीरासनमुदाहृतम्वसिष्ठः । योगपट्ट-वस्त्रवगेरेथी पणिन् पुं. (पर्ण+अस्त्यर्थे इनि) वृक्ष.
पी8-81-ढीय९Miधवा-पर्यङ्कग्रन्थिबन्ध० - पणिनी स्त्री. (पणिन्+स्त्रियां ङीप्) भाष५ वनस्पति, मृच्छ० ११। चूं2५(भरी असवान मे. सासन
- बर्हिष्ठरजनीकुष्ठपर्णिनीशारिबाह्वयैः - सुश्रुते ६२ अथोपविष्टं राजानं पर्य के ज्वलनप्रभो - अ० । ते नामनी अप्स२८ - मेनका सहजन्या च महा० ३।२४६८।
पर्णिनी पुञ्जिकास्थला-हरिवंशे २१८।४९। | पर्यङ्कपादिका स्त्री. (पर्यङ्कस्येव पादोऽस्त्यस्याः ठन् कप पर्णी स्त्री. (पर्ण+स्त्रियां ङीष्) नानु पान, नानु प. | ___ वा कापि अत इत्वम्) कोलशिम्बी नामे. वनस्पति.. पर्ट्स (भ्वा. पर. स. सेट-पर्दति) अपान वायु छोडावी, पर्यङ्कबन्ध पुं., पर्यङ्कबन्धन न. (पर्यङ्कस्य बन्धः । पाहते.
पर्यङ्कस्य योगपट्टस्य बन्धनम्) योगप-, २५ पई पुं., पर्दन न. (पृ+बा. द/पर्द+ल्युट) शनी અને પીઠને કપડાંથી બાંધવાં. જાંગની મદદથી समूड. (पुं. पर्द+भावे घञ्) पाह.
असवानी स्थितिने पर्य' 53 छ- पर्यङ्कबन्धपर्प (भ्वा. पर. स. सेट-पर्पति) मन ४२, ४. स्थिरपर्वकायं मुज्यायतं सन्नमितोभयांसम- कमा० पर्प न. (पृ+प) ३२, नj घास, सूत मासने यालवामा ३।४५। -पादप्रसारणं चाग्रे तथा पर्यंकबन्धनम् - 21३५. ८1530-घो.. कोरे.
हरिभक्ति-विलासे । पर्पट, पर्पटक पुं. (पर्प+शका. अटन्/पर्पट+स्वार्थे पर्यङ्ग्य (पुं.) अश्वमेधम पशुजन्य स्त. iaवानi
क) पीत५५, ५४५3- पर्पटो वरतिक्तश्च स्मृतः ५६२ ५४.
पर्पटकश्च स:-भावप्र० । औषधिविशेष. पर्यग्निकृत त्रि. (अग्नेः परितः कृतः) योत२६ शनि पर्पटद्रुम पुं. (पर्पट इव द्रुमः) कुम्भीवृक्ष, गुरुगर्नु वाने ४३वो सं२४१२. 3.
पर्यट (त्रि.) सो.. पर्पमोदक पुं. (पप्पडमोदय, जै. प्रा.) मिष्टान विशेष. | पर्यटन न. (परितोऽटनम्) या२ मा ३२. वारंवार મગદળ અને અડદિયા લાડુ.
भमकुं- भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैःपर्पटी स्त्री. (पर्प-अटन् स्त्रियां गौरा० ङीष्) सौराष्ट्र भाग० ९७।१८। ।
हेशनी तनी माटी, पापड, उत्त२२ प्रसिद्ध पर्यनुयोग पुं. (परितोऽनुयोगः प्रश्नः) सघणी. त२ईनो એક સુગંધી દ્રવ્ય.
પ્રશ્ન, દૂષણ જાણવાની ઇચ્છા, તજવીજ કરવી, કોઈ पर्परीक पं. (+ईकन द्वित्त्वमभ्यासस्य रुक च) सर्य. व्यक्तिर्नुउन. ४२वाना 6देशथी पूछ- एतेनास्यापि
अग्नि, ४ाशय, dua, 24153lk 3, यित्र वृक्ष. पर्यनुयोगस्यानवकाशः-दाय० । पर्परीण पुं. (पृ+यङ्लुक् बा. इनन्) ५i६iन. २स., पर्यनुयोज्य त्रि. (परि+अनु+युज्+कर्मणि ण्यत्) निAS પાંદડાની રગ, ધૂતકંબલ.
સ્થાનમાં તું આવ્યો છે એમ કહેવા યોગ્ય. पादि (पुं.) पाणिनिय व्या.5२९५ प्रसिद्ध २०६॥५, स च- पर्यनुयोज्योपेक्षण (न.) गौतमत निग्रस्थानोमान
पर्प, अश्व, अश्वत्थ, रथ, जाल, न्यास, व्याल पर्पिक से निहस्थान. इत्यादि ।
पर्यन्त पुं. (परिगतोऽन्तम् प्रा. स.) छ32, सन्त, २, पर्पिक त्रि. (पर्पण गच्छति, पर्प+ठन्) सू, संग. सीमा-38- समुद्रपर्यन्ता पृथिवी । - उटजपर्यन्तपर्फरीक न. (स्फुर्+ईकन् उणा. नि.) नव ५८सव- चारिणी-शकुं० ४। -पर्यन्तवनम्-रघु० १३ ॥३८। - डूंपण.
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org