________________
परोक्ष-पर्णकीय
शब्दरत्नमहोदधिः।
१३५९
परोक्षार्थ पु.
परोक्ष न. (परुक्ख, जै. प्रा.) इन्द्रियोनी सहायताथा यतुं । परोरजस् त्रि. (रजसः परः सुट नि.) वि.२०0, मासास्ति
शान. (अव्य. अक्ष्णोः परम् अव्ययी. सुट नि. ! गर्नु, विमुस्त. पूर्वनिपातः) अप्रत्यक्ष शान. (त्रि. परोक्षं विद्यतेऽस्य | परोलक्ष न., त्रि. (लक्षात् परः सुट नि./त्रि. लक्षात् परो अच्) प्रत्यक्ष नडिते, कोमi न. भावे. ते अगोय.२, ! यस्य) थी वधारे, मथी. वधारे संध्यावा. अनुपस्थित- स्थाने वृत्ता भूपतिभिः परोक्षः-रघु० | परोवरीण त्रि. (परांश्चावरांश्चानुभवति ख अवरस्योत्व ७।१३ । अप्रत्यक्ष शानना विषय “परोक्षे । निपात्यते) य-नीयपने अनुभवना२, श्रेष्ठकार्यहन्तारं प्रत्यक्षे प्रियवादिनम्". चाणक्यः ।
અશ્રેષ્ઠવાળું. सात, परिस्थित- परोक्षमन्मथो जनः-शकुं० | परोवरीयस् त्रि. (परश्चासो वरीयांश्च नि. पूर्वपदे सुट) २।१८। - परोक्ष खलीकर्तुं शक्यते न ममाग्रत:- अत्यन्त दृष्ट, पहुश्रेष्ठ. (पुं.) ५२मात्मा. मालवि० २। - नोदाहरेदस्य नाम परोक्षमपि केवलम्
परोष्णी, पराष्टि स्त्री. (पर+उष्+क्तिन्/परा उष्णा मनु० २।११९ । (पुं. परोक्षमस्यास्ति अच्) तपस्वी..
गौरा. ङीष) तेस. पानासीओ- तैलपायिका । परोक्षता स्त्री. परोक्षत्व न. (परोक्षस्य भावः तल
___श्भीर, स्थित नहीविशेष. टापत्व) परोक्षप.
पर्कट (न.) पश्चात्ताप, हिसार. (पु.) य ५६.. परोक्षभोग पुं. (परोक्षे भोगः) - २६४२रीमi.
पर्कटि स्त्री., पर्कटिन् पुं. (पृच्+अटि न्यङ्क्वा . कुत्वम् તેની હરકોઈ મિલકતનો ઉપભોગ કરવો તે, પ્રત્યક્ષ
। पृच्+अटिनि न्यङ्क्वा कुत्वम्) पी५गर्नु उ. न. भोगवते.
पर्कटी स्त्री. (पर्कट +स्त्रियां जातित्वात् ङीष्) छौंय परोक्षवृत्ति त्रि. (परोक्षा वृत्तिर्यस्य) टेनी समाव
५क्षिी , पापणन 3. પરોક્ષ હોય છે તે, પરોક્ષ વર્તનવાળું.
पर्जनी, पर्जन्या स्री. (पृज्+करणे, ल्युट+ङीष्/(स्त्री. परोक्षार्थ पुं. (परोक्षः अर्थः) अदृष्ट उतु.
पर्जन्य+स्त्रियां टाप्) ३, ४२६२. परोढा स्त्री. (परेण ऊढा) 40. ५२४. स्त्री, ५२स्त्री..
| पर्जन्य पुं. (पर्षति सिञ्चति वृष्टिं ददाति, पृषु परोत्कर्ष पुं. (परस्य उत्कर्षः) %ानी मोटाई, शत्रुनी
सेवने + अन्य जान्तादेशः) मेघ- पर्जन्यादन्नसंभवः,
अन्नाद् भवन्ति भूतानि''-गीतायाम् । . ___मोटा, दुश्मननी मालाही.
पर्जन्यवदाध्यात्मिकादितापत्रयं शमयति सर्वान् परोदित त्रि. (परेण उदितः) 40 . ४३स, शत्रु
कामानभिवर्षतीति पर्जन्यः-शाङ्करभाष्यम् । - प्रवृद्ध जोवेj.
इव पर्जन्यः साररभिनन्दित:-रघ०१७।१५। - परोपकार पुं. (परेषामुपकारः) बी.2016५.७८२, जी..
यन्तु नदयो वर्षन्तु पर्जन्याः-तै० सं० । ईन्द्र, ५२. 64.5२ ४२वो ते. -परोपकारः कर्तव्यः प्राणैः
भेघनो श६, वि. कण्ठगतैरपि-पद्मोत्तरखण्डे २२. अ० ।
पर्जन्यपत्नी स्त्री. (पर्जन्यः पतिरिवास्याः सपूर्वकत्वात् परोपकारिन् त्रि. (परोपकार+इनि) ५५.४२ ४२२,
पत्युन डोष्) द्रा. પરોપકારવાળું.
पर्ण (चुरा. उभ. स. से. -पर्णयति-ते) दीj ४२j - परोपकृत त्रि. (पर+उप+कृ+क्त) ५२५४४२. ४२॥ये...
वसन्तः पर्णयति चम्पकम् । परोपजाप पुं. (परेण कृतः उपजापः) शत्रु ४२८.
पर्ण न. (प+न, पर्ण+अच् वा) ५i६, ना२खनु 22, दुश्मने. ४२व जाणे..
पान. uit. -"स्वयं विशीर्णद्रुमपर्णवृत्तिता"-कुमारसंभवे परोपदेश पुं. (परस्य उपदेशः) ५२ने 6५हेश सापको.
५।२८। (पुं. प+न पर्ण+अच् वा) Muk ते- “परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्".
अउ (त्रि पर्ण+अच्) ५i६.वा. हितोपदेशः ।
पर्णक (पुं.) ते नामे .5 षि. परोपरुद्ध त्रि. (परैरुपरुद्धः) शत्रु. २२.3, 400 |
पर्णकार पुं. (पर्णं करोति, कृ+अण्) तंबोली, पान રૂંધેલું, દુશ્મને કેદ કરેલું.
વેચી ગુજરાન ચલાવનાર. परोबाहु त्रि. (परो बाहुर्बन्धोऽस्य नि. सुट्) ५२म. पर्णकीय त्रि. (पर्णः+अस्त्यर्थे नडा० छ कुक् च) બન્ધવાળું, અતિશય બન્ધમુક્ત.
પાંદડાયુક્ત પ્રદેશ વગેરે.
ढा) 16.H.
, जुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org