________________
१३५८
परीधाविन् पुं. ( परि + धाव् + णिनि) साठ संवत्सरो પૈકી એકતાલીસમો સંવત્સર.
शब्दरत्नमहोदधिः ।
परीपाक पुं. (परि + पच्+घञ् दीर्घः) परीपाक शब्द तुम.. परीप्सा स्त्री. (परि + आप् + सन् + भावे अ+टाप्) મેળવવાની ઇચ્છા, પ્રાપ્ત કરવાની ઇચ્છા. परीप्सु त्रि. ( परि + आप्+सन्+उ) भेजववा रछनार,
પ્રાપ્ત કરવા ચાહનાર.
परीभाव पुं. ( परि + भू+घञ् दीर्ध: ) अनार, तिरस्कार,
अपमान.
परीयोग पुं. (परि+युज्+घञ् दीर्घः) परियोग शब्द भुखो. परीर न. ( पूर्य्यतेऽनेन पृच्युतौ + ईरन् ) ३५. परीरण पुं. ( परि + रण्+अच् दीर्घः) आयजी, दंड, पट्टा, पोशा
परीरम्भ पुं. (परि + रम्भ्+घञ् वा दीर्घः ) खालिंगन, भेटवु. परीवर्त्त पुं. ( परि + वृत्+घञ् दीर्घः) परिवर्त शब्६ दुखी. परिवर्तन.
परीवाद पुं. ( परि + वद् + घञ् दीर्घः) परिवाद शब्द दुख.. - "परीवादस्तथ्यो भवति वितथो चापि महत्ताम्- " उद्भट्ः ।
परीवाप पुं. ( परि + वप् +घञ् दीर्घः) परिपाय शब्द लुसो. परीवार पुं. ( परि + वृ + घञ् दीर्घः) परिवार शब्द दुख. - क्रव्याद् गणपरीवारश्चित्ताग्निरिव जङ्गमःरघु० १५ । १६ ।
परीवाह पुं. ( परि + वह +घञ् दीर्घः ) परिवाह २०६ ख. - रुधिरस्य परीवाहान् पूरयित्वा सरांसि च - महा० ७/६८ । १९ ।
परीष्टि स्त्री. ( परि + इष् + क्तिन् लोके दीर्घः) शोधजोज, पूछताछ, तथ्वी४, याडरी, तैयारी, डोंश, श्रद्धांवि
|
परीसार पुं. ( परि + सृ+घञ् वा दीर्घः० यारे जादुखे वु, ईसा, सर्व तरई लभ.
परीहार पुं. ( परि + ह+घञ् दीर्घः) परिहार शब्द दुखो. परीहास पुं. ( परि + स् + घञ् दीर्घः ) परिहास शब्द दुख. परु पुं. (पृ+उन्) समुद्र, स्वर्ग, बैडुंह, पर्वत, शेसडी,
वांस वगेरेनी गांड, गांठ- काण्डात् काण्डात् प्ररोहन्ति परुषः (सः) परुषस्परि-वाजसनेयसंहितायाम् १३ ।२० । अवयव, भेड.
परुच्छेप (परुषि शेफोऽस्य पृषो.) નામે એક ઋષિ. परुत् अव्य. (पूर्वस्मिन् वर्षे, पूर्व + उत् परभावः निपा.) पूर्वना वर्षे, पोर-परार.
Jain Education International
[परीधाविन्-परैधित
परुत्न त्रि. (परुत् गतवत्सरे भवः न) पूर्वना वर्षे थनार, पोर थनार.
परुद्वार पुं. (परुः समुद्रो पर्वतो वा द्वारमस्य ) घोडो. परुद्वारी स्त्री. (परुद्वार + स्त्रियां जातित्वात् ङीष् ) घोडी.. परुष न. ( पृ + उषन्) छोर वयन तामुवाच ततो रामः परुषं जनसंसदि - रामा० १।१।८२ । निष्ठुर भाषा, झलसा, खेड भतनुं आउ, डाजी जीओटी. (त्रि. पृ + उषन् ) ४४२, निष्ठुर, डूर, निर्धय, जरायडु, बुटभी, ४५२६स्त -परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णःऋतु० १।२२ । चित्रविचित्र रंगनुं, भेलवाणुं
शुद्धस्नानात् परुषमलकम् - मेघ० १९ । गांठवाणुं. परुषवचन न., त्रि. परुषोक्ति स्त्री. परुषवाच् (परुषं
च तत् वचनं च / त्रि. परुषं वचनं यस्य/स्त्री. परुषा उक्तिः, परुषा वाक् ४ठोर भाषा, उठोर ભાષણવાળું -अपरुषा परुषाक्षरमीरिता - रघु० ९।८ । डूर वाशी, उठोर वाशी. (त्रि. परुषा वाग् यस्य / त्रि. परुषा उक्तिर्यस्य) २-४४२ वाशीवाणुं. परुस् न. ( पृ + उसि) शेलडी डे वांस वगेरेनी गांठ. परूष, परूषक न. ( पृ + ऊषन् / परूष + स्वार्थे कः )
झलसा नामनुं इज- परूषक परुषं स्यात् क्वचिन्नागदलोपमम् वैद्यकरत्नमाला ।
परेत त्रि. पुं. (परं लोकमितः, इ + क्त) भरा पाभेल.
- अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु कुमा० ५। ६८ । भूत, प्रेत. परेतभर्तृ, परेतराज्, परेतराज पुं. ( परेतान् बिभर्ति,
भृञ् + तृच् + परेतेषु मृतेषु राजते, राज् + क्विप् + परेतानां राजा टच् समा० ) यभ२1४.
परेतर त्रि. ( परात् इतरः) शत्रु नहि ते, पारदुं नहि ते, विश्वासु.
परेतवास पुं. (परेतानां वासः) स्मशान, मसाला, उब्रस्तान. परेद्यवि, परेद्युस् अव्य. ( परस्मिन् अह्नि नि./ पर + एधुस्) जीठे हिवसे, गये २४, जीनें हिवसे, गई डासपरेद्यव्यद्यपूर्वद्युरन्येद्युश्चापि चिन्तयन् । वृद्धिक्षयौ मुनीन्द्राणां प्रियम्भावुक० । परेष्टि पुं. (परा इष्टिः यस्य) ब्रह्मदेव, ब्रह्मा परेष्टुका स्त्री. (परैरिष्यते, इष् + तु+स्वार्थे क+टाप्)
ઘણી વખત વિયાયેલી ગાય.
परैधित त्रि. (परैरेधितः, एघ् + णिच् + क्त) जीभ उछेरेस, जीभखे पाणेस. (पुं. परैरन्यैः एधितःसंवर्धितः) ओयस पक्षी.
For Private & Personal Use Only
www.jainelibrary.org