SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ परिहारक - परीदाह ] शब्दरत्नमहोदधिः । १३५७ परीक्षणीय त्रि. ( परि + ईक्ष् + अनीयर् ) परीक्षा ४२वा साय, पारजवा योग्य. न भेषजम्राजतर० ४।६७६ । दुः वगेरे दूर २, ! परीक्षण न. ( परि + ई + भावे ल्युट् ) पारज, परीक्षा, घोष वगेरे भटाउवा, निराहरा हरवु, अवज्ञा- जातरी- भेदोपजावुपधाधर्माद्यैर्यत् परीक्षणम्-अमर० અનાદર, બક્ષીસ, દોષ વગેરેનો ઉદ્ધાર. ઉલ્લેખ ન २८ । २१ । निर्णय. अश्वो, भूलयूड, आरक्षण, गुप्त राजवु, गाम अगर नगरनी यारे जानो सामान्य भूखंड- धनुः शतं परीहारो ग्रामस्य स्यात् समंततः मनु० ८।२३७ । (परिहार, जै. प्रा.) भास लघुभासाहि प्रायश्चित्त तपविशेष, परिलोग, त्याग. परिहारक त्रि. (परिहारग, जै. प्रा.) पापभने दूर डरनार. परिहारविशुद्ध न. ( परिहारविसुद्ध, जै. प्रा. ) परिहार विशुद्ध परीक्षा स्त्री. (परि + ईक्ष् + भावे अ +टाप्) परीक्षा ४२वी, - पत्तने विद्यमानेऽपि ग्रामे रत्नपरीक्षा- मालवि०१ | पारण ४२वी, तपास. परी (रि) क्षित् पुं. (परि + क्षि + क्विप् तुक् उपसर्गस्य ચારિત્ર, ચારિત્રના પાંચ પ્રકારમાંનો ત્રીજો પ્રકાર. परिहारिक त्रि. (परिहारिय, जै. प्रा.) त्याग ४२वा दीर्घः) अर्जुनना पुत्र अभिमन्युनो पुत्र हस्तिनापुरनी ગાદીએ બેઠો. કહેવાય છે કે એના સમયમાં કલિયુગનો આરંભ થયો. परीक्षित त्रि. (परि + ईक्ष् + क्त) पारजे, परीक्षा सीधेसुं, परीक्षितं काव्यसुवर्णमेतत् - विक्रम० १।२४ । स हि राजगुणैर्युक्तो युवराजः परीक्षितः - गोः रामा० २।४३।९। गो: रामा० २ । ४३ । ९ ) परीणस् त्रि. (परि+नस् कौटिल्ये व्याप्तौ क्विप् दीर्घः) व्याप. (त्रि. परि+नबा. डसुन् दीर्घः) यारे जादुधी भउबुं લાયક, પરિહાર નામના તપનું પાલન કરનાર. परिहारिन् त्रि. ( परि + हृ + णिनि ) अवज्ञा ४२नार, તિરસ્કાર કરનાર, દોષ વગેરે દૂર કરનાર. परि (री) हास पुं. (परि + हस्+घञ् वा पक्षे उपसर्गस्य दीर्घः) डांसी, भश्री- त्वराप्रस्तावोऽयं न खलु परिहासस्य विषयः – मा. ६।१४ । -परिहासपूर्वम् - रघु० ६।८२ । -परीहासाश्चित्राः सततमभवन् येन भवतः वेणी० ३ | १४ | हास्य विनो६- "परिहासविजल्पितं सखे: परमार्थेन न गृह्यतां वचः" - शाकुन्तलम् २. अङ्के । परिहासवेदिन् त्रि. (परिहासं वेत्ति, विद्+इन्) भेश्डरी डरी જાણનાર, હાસ્યવિનોદમાં કુશળ, હાંસીને સમજનાર. परिहासिन् त्रि. ( परि + हस्+ णिनि) भश्री ४२नार, हांसी ४२नार, हास्य-विनो६ ४२नार. परिहित त्रि. (परि+था+क्त) पहेरेदुं धारण रेसुं. परिहीण त्रि. ( परि + हा + क्त) नानुं थयेयुं, हीन थयेसुं, सोछु थयेलुं दृश थयेलुं. परिहृत् त्रि. ( परि + ह् + क्विप् तुक् ) परि२७ ४२नार, ત્યજી દેનાર, દોષ વગેરે દૂર ક૨ના૨, હરણ ક૨ી ४नार. परिहूत त्रि. (परि+ह+कर्मणि क्त) २७ डरेलु, त्याग કરેલું, છીનવી લીધેલું, પરિહાર કરેલું, દોષ વગેરે हूर रेखा, मंडन रेसुं. परीक्षक, परीक्षिन् त्रि. ( परि + ईक्ष् + ण्वुल् / परि + ईक्ष् + णिनि) यारे तरई तवी ४२नार, परीक्षा ४२नार, पारजनार- परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि पञ्च० १।८४ । व्यवहार वगेरेमां જુદા જુદા પદાર્થ વડે પરીક્ષા ક૨ના૨. Jain Education International परीणसा अव्य. (परि + नस्-व्याप्तौ + बा. आत् दीर्घः) जडु, घ, पुष्पुण. परीणह् त्रि. (परितः नह्यते बध्यते, नह्+क्विप् दीर्घः) સર્વ તરફથી બાંધવું, સઘળી તરફથી બન્ધન. परीणाय पुं. (परितो नयनं, परि+नी+घञ् दीर्घः) શેત્રંજ કે ચોપાટ વગેરેનું સોગટું અહીંતહીં ફેરવવું. परीत त्रि. ( परि + इ + क्त) सर्वतरई गयेस, योतरई वींटायेस- ततः कामपरीताङ्गी सकृत्प्रचलमानसामहा० १ । ११२ । ७ । घेरायेस, अधिकार सीधेस, भरेसकोषपरीतमानसम्-किरा० २।२५ । परीतत् त्रि. (परि + न् + क्विप् दीर्घः) यारे तर सायेस. परितानन्तक न. ( परित्ताणंतय, जै. प्रा.) अनन्तना નવ ભેદમાંનો પહેલો ભેદ. परीतासंख्येयक पुं. (परित्तासंखेज्जअ, जै. प्रा. ) અસંખ્યતાના નવ ભેદમાંનો પહેલો ભેદ. परी (रि) तोष पुं. (परिष् +यते, परि+तुष्+घञ्) अत्यन्त संतोष- आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् - शकुं० १|२| अतिशय खानंह. परीत्य अव्य. ( परि + इ + ल्यप् ) घेरीने यारे तरई વીંટળાઈને, ચારે બાજુએ જઈને परीदाह पुं. (परि + दह्+घञ् दीर्घः) जनतरा, छाल, जजदु For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy