________________
१३५४
शब्दरत्नमहोदधिः।
[परिशोध-परिष्कण्ण परिशोध पुं., परिशोधक त्रि. परिशोधन न. | परिश्लिष्ट त्रि. (परि+श्लिष्+क्त) मेटेj सिंगन ४३j.
(परि+शुध्+ भावे घञ्/ परि+शुध्+णिच्+अच्/ | परिश्लेष पुं. (परि+श्लिष्+ भावे घञ्) भेटj, सिंगन. परि+शुध+ णिच्+ ल्युट) हे पी. मुरत थj. | परिषत्ता स्त्री., परिषत्त्व न. (परिषदो भावः कर्म वा, (त्रि.) अत्यंत पवित्र थ, संपूशुद्ध थ, मई तल+टाप्+त्व) समा५५, समानु म..
પવિત્ર થનાર, દેવું અદા કરનાર, પ્રામાણિક વ્યવહારી. परिषद् स्त्री. (परितः-परिषीदत्यस्यां, परि+सद्+अधिकरणे परिशोध्य त्रि. (परि+शुध्+कर्मणि ण्यत्) अतिशय क्विप्) सत्मा- अभिरूपभूयिष्ठा परिषदियम्-शकुं० १।
પવિત્ર કરવા યોગ્ય, કરજ વગેરે અદા કરવા યોગ્ય. -यादृशी परिषत् सीते ! दूतश्चायं तथाविधः-गोः परिशोष पुं., परिशोषण न. (परि+शुष्+भावे घञ्/ रामा० २।१३।१६। 963, भंदी, धर्मना निय
परि+शुष+णिच्+ल्युट) अत्यन्त सुडा, सुई માટે એકઠો થયેલો વિદ્વાન લોકોનો સમાજ-ધર્મસભા, 8j वायवर्कपरिपीताम्बुर्विपरिम्लानपङ्कजः । ताडाग भीमांसासमा- एकविंशतिसंख्याकैर्मीमांसान्याय
इव कालेन परिशोषं गमिष्यति-रामा० ४।१५।३४ । पारगैः । वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत् परिशोषक, परिशोषण, परिशोषिन् त्रि. (परि+ प्रायश्चित्तविवेके ।
शुष्+ण्वुल/ परि+शुष्+णिच्+ल्युट/ परिशोष+ | परिषद पुं. (परितः सीदति, परि+सद्+अच् षत्त्वम्) अस्त्यर्थे णिनि) अत्यन्त सु.g, सुबई ४, | अनुयर, सेव, नो४२. અત્યન્ત સુકવનાર, શોષણ કરનાર.
परिषद्य त्रि. (परिषदमर्हति यत्) सामान. योग्य, 485 परिशोषणीय, परिशोष्य त्रि. (परि+शष+अनीयर। साय. (पुं. परिषदमर्हति यत्) समाने योग्यपरि+शुष्+ण्यत्) अतिशय सुचवा योग्य.
પવમાન અગ્નિ. परिश्रम पुं. (परि+श्रम्+घञ् न वृद्धिः) था, २.२.२४ परिषह पुं. (परिसह, जै. प्रा.) 6५.स.२८, भूम-त२२.
प्रयास. -आत्मा परिश्रमस्य पदमुपनीतः-शकुं० १. । વગેરે બાવીસ પરિષહ સહન કરવા તે. आर्ये ! कृतपरिश्रमोऽस्मि चतुःषष्ट्यङ्ग- परिषद्वल त्रि. (परिषद् + अस्त्यर्थे वलच्) समास:ज्योतिःशास्त्रे-मुद्रा० १. । .. तमातिथ्यक्रियाशान्तर- परिषद्बलान्महाब्रह्मैराट नैकटिकाश्रमान्-भट्टिः ४।१२। थक्षोभपरिश्रमम्-रघु० ११५८। तsels.
परिषिक्त त्रि. (परिसित्त, जै. प्रा.) ७iटेसीये.. परिश्रय पुं. (परि+श्रि+आधारे अच्/ परि+श्रि+भावे परिषीवण न. (परि+सिव+भावे ल्युट षत्वं वा दीर्घः __ अच्) समा, माश्रय, २२९.
नि.) is हेवा. परिश्रव पुं. (परि+मु+अप्/ परिस्सव, जै.प्रा.) ८५७j, परिषूति स्त्री. (परि+सू प्रेरणे+भावे क्तिन्) २५॥
ઝરવું, ખરવું, કમ તજવાનાં સ્થાન, કર્મ છોડવાના ४२वी, प्रे२५u-प्रे२j. (त्रि. परि+सू प्रेरणे+कतरि હેતુ, આસ્રવ કર્મબન્ધનું કારણ.
क्तिच्) २४, २५॥ २॥२. परिश्रान्त त्रि., परिश्राम पुं. (परि+श्रम्+कर्त्तरि क्त/ परिषेक पुं, परिषेचन न (परि+सिच्+ञ्+परि+
परि+श्रम्+अच्) संपए था, परिश्रम पामेल - सिच्+ल्युट) ७i2g, सीय, प्रोक्ष। २. परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः-महा० परिषेचक त्रि. (परि+सिच्+ण्वुल्) ७i2-२, प्रोक्ष १।४९।२६।
२॥२, सायना२. परिश्रान्ति स्त्री. (परि+श्रम्+क्तिन्) था, ती .. परिषेवण न. (परि+सिच्+ ल्युट) is Indi, vis हेवा. परिश्रित् स्री. (परिश्रयत्यनया, परि+श्रि+करणे क्विप्) परिष्कण्ण, परिष्कन, परिस्कत्र, परिष्कन्द, परिस्कन्द ४२-नाना पथराना ४८, ५थ्य२नी 5130.
त्रि. (परि+स्कन्द क्त, तस्य दस्य च न षत्वे+ परिश्रित त्रि. (परि+श्रि+क्त) माश्रित, श्रवाः॥ ७३८, णत्वम् । परि+स्कन्द्+क्त षत्वम्+परिस्कन्दति,
साभणे. (न.) आश्रय, यारे त२३थी धेशवो, परि+स्कन्द्+अच् षत्वाभावः/ परिष्कद्यते पूर्यते,
વૃષ્ટિ વગેરેથી બચાવનાર, પડદા વગેરેથી વીંટવું. परि+स्कन्द्+घञ् वा षत्वम्) 40. पोषखं, परिश्रुत त्रि. परिश्रुति स्री. (परि+श्रु+क्त-क्तिन्) બીજે ઉછેરેલું, પોષ્યપુત્ર, રથની ચારે તરફ રહી.
सोमणेj, सारी शते. सोमणेj, श्रव, सभण... રક્ષણ કરનાર,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org