________________
परिष्कर-परिसर्प]
शब्दरत्नमहोदधिः।
१३५५
परिष्कर पुं. (परि+कृ+भावे बा० अप् सुट षत्वम्) | परिसंवत्सर अव्य. (परि ऊर्ध्वं संवत्सरात् अव्ययी.) રથની ચારે તરફની રક્ષા.
वर्ष ५२, वर्ष पछी (पुं.) पांय संवत्स२. पै.डी. परिष्कार पुं., परिष्कृति स्त्री. (परि+कृ+घञ् सुट् એક સંવત્સર.
षत्वम्+परि+कृ+क्तिन् सुट षत्वम्) आभूष.४५, | परिसंख्या स्त्री., परिसंख्यान न. (परि+सम्+ख्या+भावे અલંકાર, શણગારવું, હાજર કોઈ વસ્તુમાં બીજા अपरि+सम्+ख्या+ल्युट) संvil- वित्तस्य गुनु, स्थापन, सं२७८२, शुद्धि.
विद्यापरिसंख्यया मे-रघु० ५।२१। गरा, तरी, परिष्कृत त्रि. (परि+कृ+क्त सुट् षत्वम्) सुशामित. सायुं अनुमान, वि. मेह- विधिरत्यन्तमप्राप्तो
કરેલું, ચેષ્ટા કરેલું, સ્વચ્છ કરેલું, વાળી-ઝાડીને नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ સાફ કરેલું.
परिसंख्येति गीयते । परिष्कृतभूमि, परिष्कृता स्त्री. (परिष्कृता भूमिः, परिसंख्यात त्रि. (परि+सम+ख्या+कर्मणि क्त) गोला __ परिष्कृत+स्त्रियां टाप्) यशम पात्र वगेरे भूचा
સંખ્યા કરેલું. ઐકાંતિકરૂપે વિશિષ્ટ અગર નિર્દિષ્ટ. भाटे सं२४२ ४३८ भूमि..
परिसंगत त्रि. (परिसंगय, जै. प्रा.) आय.j, संबंध परिष्क्रिया स्त्री. (परि+कृ+श+टाप्) शुद्ध ४२j, साई पाभेटु. ७२j, Nu२, शोभा, १क्ष्य हे..
परिसञ्चर पुं. (परि+सम्+च+अच्) सृष्टिनो प्रसय परि(री)ष्टि स्त्री. (परि+इष्+क्तिन् वेदे) योग
. ___ j, तपास..
परिसभ्य पं. (परितः सभ्यः) सभासह. परिष्टुभ् त्रि. (परि+स्तुभ+क्विप् षत्वम्) सर्व त२३
परिसमापित त्रि. (परिसमापिय, जै. प्रा.) समाप्त નિરર્થક શબ્દરૂપ સ્તોભવાળું, સર્વ તરફથી સાંભળવા
४२, ५९ ४२.. योग्य.
परिसमापन न. (परि+सम्+आप+ ल्युट) संपू ७२, परिष्टोम पुं. (परितः स्तूयते उत्तमवर्णवत्त्वात्, परि+स्तु+
સમાપ્ત કરવું. मन् षत्वम् यद्वा परिगतः स्तोमो वर्णस्तोमो यत्र)
परिसमूहन न. (परि+सम्+ऊह्+भावे ल्युट्) Auमिनी હાથીની પીઠ ઉપર નાંખવાની ઝૂલ.
ફરતું ચારે તરફ પાણી વગેરેથી માર્જન કરવું, યજ્ઞની परिष्ठल न. (परितः स्थलम् षत्वम्) यारे बाहुनुं स्थस. परिष्ठा त्रि. (परि+स्था+क्विप् षत्वम्) परावृत्ति श६
અગ્નિમાં મૌન રહી સમિધા મૂકવી, સર્વ તરફ
પડેલા ઘાસને છેદીને યજ્ઞના અગ્નિમાં નાંખવું. मो. परिष्यन्द त्रि. (परि+स्पन्द्+घञ्) यारे त२३थी. ३२४तुं,
परिसर न. (परि+सृ+अप्) न१२, पर्वत. वो३-.
पासेना भूमि- गोदावरीपरिसरस्य गिरेस्तटानिस्पन्हवाणु (पुं. परि+स्पन्द्+अधिकरणे घञ्) પરિવાર, ફૂલ વગેરેથી પત્રાવલી વગેરેની રચના,
उत्तर०३।८।-परिसरविषयेषु लोढमुक्ताः -किश० परिष्कार २०६ मी.
५।३८। -मुक्ताजालैः स्तन परिषरच्छिन्नसूत्रैश्चपरिष्यन्द पुं. (परि+स्यन्द्+घञ्+षत्वम्) घी वगैरेनु
हारै:मेघ० ३९। पर्यन्त भूमि, मृत्युम२९, विधान, ટપકવું, પ્રવાહી કોઈ પદાર્થનું ઝરવું.
स्थान, रोए, सभी५, नि:24j. परिष्वष्कण न. (परिसक्कण, जै. प्रा.) यारे ला
परिसर्प पुं., न., परिसर्पण न., परिसपिन् त्रि., मम.
परि(री)सर्या स्त्री., परि(री)सार, परिसारक, परिष्वष्कित, परिष्वष्कित त्रि. (परिसक्किर, जै. प्रा./
परिसारिन् त्रि. (परि+सृप भावे घञ् । परिसक्किअ, जै. प्रा.) म.न. ४२२, ४२.
परि+सृप+ल्युट / परिसर्प+अस्त्यर्थे इनि / परि+ परिष्वङ्ग पुं. (परि+स्व +घञ्) भलिंगन, मे.zj.
सृ+भावे क्यप्टाप् । परि+सृ+घञ्+परि + सृ+ "हनूमतः परिष्वङ्गो राघवेण महात्मना''.
ण्वुल/परि+सृ+णिनि) यारे त२६ ४५ वर्ग३थी. रामा०१।४८८।
वी2g, योत२६ °४, सपना. ४ ४j, नासपरिष्वज्य अ. (परि+स्व+ल्यप्) भेटीन, मालिंगन पतङ्गपतेः परिसर्पणे च तुल्यः-मृच्छ० ३।२१ । यारे કરીને.
त२६ ४।२. परिसर्प (स.२२वत. यास).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org