________________
परिवेषवत्-परि(री)शेष] शब्दरत्नमहोदधिः।
१३५३ परिवेषवत् स्त्री. (परिवेष+मतुप्) परिवेशवाणु, | परिशङ्कनीय त्रि. (परि+शङ्क्+अनीयर्) संपू. २i.5. ઘેરાવાવાળું, મંડળવાળું. પીરસવાવાળું.
७२वा योग्य, श5 ४२वा दाय5 (-शास्त्रं सुचिन्तितमपि परिवेष्टन न. (परि+वेष्ट+ल्युट) घेराव, धे, ५शिघि, । प्रतिचिन्तनीयमाराधितोऽपि नृपतिः परिशङ्कनीयः ।
વીંટવું, આચ્છાદન, ગુમડાં વગેરે ઉપર પાટો બાંધવો | अङ्क स्थिताऽपि युवतिः परिरक्षणीया शास्त्रे नृपे ते.
च युवतौ च कुतो वशित्वम्-उद्भटः । परिवेष्टित त्रि. (परि+वेष्ट्+क्त) वी2j, घेरे, परिशङ्का स्री. (परिशङ्कयते, परि+शङ्क्+अ+स्त्रियां આચ્છાદન કરેલું, પાટો બાંધેલું.
___टाप्) संपूर संशय, घए। शz. परिवेष्ट्र त्रि. (परि+विष्+तृच्) वीरनार, घेरना२, परिशङ्कित त्रि. (परिसंकिय, जै.प्रा.) भयवाणु, जीवाणु ढना२, ५ul wiना२, मान समये मंडीने थां बी . पारसना२ -मरुतः परिवेष्टारो मरुत् तस्यावसन् | परिशङ्किन त्रि. (परि+शक+णिनि) सं५९ शं.51 गृहे-ऐत० ।
___४२८२, वडेभवाj. परिवोढुकाम, परिवोढ त्रि. (परि+वह् +तुम्+ |
परिशाप पुं. (परि+शप्+घञ्) अत्यन्त २४५, ull __ कम्+अण्/ परि+व+तृच्) विवाह ४२वा-सन
uml, u५. કરવાની અભિલાષાવાળો.
परिशाश्वत त्रि. (स्त्री. परिशाश्वती प्रा० स०) सहा परिव्यय पुं. (प्रा० स०) दागत, मूल्य, मसातो.
માટે એ જ સ્વરૂપમાં બની રહેનાર. (पुं. परिव्यअ, जै.प्रा.) १९व्यय, पुरण जयं.
परिशिष्ट त्रि. (परि+शिष्+क्त) शेष, 4. परिव्याध पुं. (परि+व्यध्+कर्त्तरि ण) ५५म यतुं
(न. परिशिष्ट+अस्त्यर्थे अच्) बाडी भागनो अंथ, नेतर, मेड तर्नु काउ -द्रुमोत्पल ।
५२५९. ग्रंथ, म -'गुह्यपरिशिष्टम् ।' (त्रि. परि+व्यध्+ण) योत२३थी. वाचना२.. परिवज्या स्री. (परि+व+भावे क्यप्+टाप्) तपस्या,
परिशीलन न. (परि+शील् + ल्युट) isो अभ्यास, दीक्षा, संन्यास- वासांसि मृतचेलानि भिन्नभाण्डेषु
વારંવાર હરકોઈ કાર્યનો વ્યપાર કરવો તે, સ્પર્શ - भोजनम् । काष्र्णायसमलङ्कारः परिव्रज्या च नित्यशः
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरेमनु० १० ।५२। धार्मि साधना, वैशयम अनुशा.
गीत०१। • बदनकमल परिशीलनमिलित० परिवढिमन् स्री. (परि+वृढ+ इमनच्) प्रभुत्व, स्वामित्व,
गीत०११. । भलि., समर्थ.
परिशुद्धि त्रि. परिशुद्धि स्री. (परि+शुध्+क्त+क्तिन्) परिव्राज परिवाज, परिव्राजक पुं. (परिवर्त्य पुत्रादिकं । सत्यन्त शुद्ध, पवित्र, स्व२७, नि , हे व्रजति, परि+व+क्विप् दीर्घः/परि+व्रज् संज्ञायां
પતાવવું તે. घञ्/परि+त्यज्य पुत्रादीन् व्रजति, व्रज्+घञ्+
परिशुष्क त्रि. (परि+शुष्+क्त तस्य क) भतिशय. सू.i क+ण्वुल वा) पुत्र, स्त्री अने. तेवा भी हार्थना
उपतप्तो द का नद्यः पल्वलानि सरांसि च । ત્યાગ કરી બીજા આશ્રમમાં જનાર સંન્યાસી, યતિ,
परिशुष्कपलाशानि वनान्युपवनानि च-रामायणे भिक्षु - 'सर्वारम्भपरित्यागो भक्ष्याश्यं ब्रह्ममूलता २।५९।५ । सूई, नी.२स., तपावे.एं -तृषा महत्या | निष्परिग्रहिताऽद्रोहः समत सर्वजन्तुषु । परिशुष्कतालवः-ऋतु० १।११। (न. परितः शुष्कम्, भावसंशुद्धिरित्येव परिव्राड्वर्य उच्यते ।।
परि+शुष्+क्त तस्य कः) ५एममाझी. तेलमा परिवाजि स्त्री. (परि+व्रज्+णिच्+इन्) श्राव नामे तणेद मांस, ५२५.४५. भास. -मांस बहुघृतैर्भृष्टं सिक्तं એક વનસ્પતિ.
चेदम्बुना मुहुः जीरकाद्यैः समायुक्तं परिशुष्क परिवाजिका स्री. (परिव्य इया, जै.प्रा.) संन्यासिनी तदुच्यते''-शब्द० । भिक्षुडी, सावी.
परि(री)शेष पुं, परिशेषण न. (परि+शिष्+घञ् परिव्राज्य न. (परिव्राजः भावः) संन्यासीurj, यGिuj, पक्षे उपसर्गस्य दीर्घः/ परि+शिष्+ ल्युट) सी45, તપસ્યા, યતિનું કામ.
45., शेष, सवशिष्ट मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org