________________
१३३६
-
पराचीन त्रि. ( पराचि भवः ख) उत्तर असमां थनार - ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् - भाग० ३ । ३२।२८ | पराचैस् अव्य. (परा + चि + डैसि ) ६२. पराजय पुं. (परा+जि+अच्) हारी ४वु, हावु, पराभव -अध्ययनात् पराजयः । अन्यथावादिना (साक्षिणः ) यस्य ध्रुवस्तस्य पराजयः - याज्ञ० २ । ७९ । पराजित त्रि. (परा+जि+कर्मणि क्त) पराभव रेसुं. पराञ्ज पुं. पराञ्जन न. ( परान् अनक्ति, अज् व्याप्तौ + ल्युट् ) तेल अढवानुं यंत्र, झा, छरीनुं पानुं. पराण् त्रि. (परा + अन्+विच् उपसर्गस्थनिमित्तेन णत्वम्) પ્રાણવાળું, જીવતું, જીવનવાળું पराणसा (स्त्री.) वा ४२वी विडित्सा.
शब्दरत्नमहोदधिः ।
परात्पर पुं. ( परस्मात् परः अलुक्स.) उत्तम गुरु, ५२भेश्व२ -संहारकर्तुः संहर्ता पातुः पाता परात् परःब्रह्मवैवर्तपु० । (त्रि.) उत्तमोत्तम, जडु श्रेष्ठ. परात्प्रिय पुं. ( परेणाद्यते, अद्+भावे क्विप्, तत्र परस्यादने प्रियम्) खेड भतनुं घास..
परात्मन् पुं. (परश्चासौ आत्मा च ) परमेश्वर.
(पुं. परस्य आत्मा) पारडी आत्मा, जीभनो खात्मा. परादन पुं. (परमुत्कृष्टमदनं यस्य) खरजी घोडी. परादनी स्त्री. (परमुत्कृष्टमदनं यस्याः स्त्रियां ङीप् ) અરબસ્તાની ઘોડી.
परदान न. ( परस्मै आदानं सम्यक् दानम्) परोपकार માટેનું શ્રેષ્ઠ દાન.
पराधि पुं. ( परस्य आधिः) श्रीभनी-पारडी मानसि पी. (पुं. परोऽधिकः आधि:) मननी अत्यन्त પીડા, મનનું બહુ દુઃખ. पराधिकार पुं. ( परस्य अधिकारः) श्रीभनो-परायो अधिद्वार, जीभनो .
पराधीन त्रि. ( परस्य अधीनः ) जी भने खाधीन, परतंत्र, स्वाधीनवृत्तेः साफल्यं न पराधीनवृत्तिता - गरुडपु० ११३
अ० ।
पराधीनता स्त्री, पराधीनत्व न. ( पराधीनस्य भावः तल्+टाप्-त्व) पराधीनपशु, परवशपशु, परतंत्रप परानसा स्त्री. ( पराणित्यनया, परा + अन+करणे बा.
अस+टाप्) औषध उखु, हवा ४२वी. परान्तक पुं. (परः श्रेष्ठः अन्तकः) महाहेव, शिव, सर्व
નાશ કરનાર.
Jain Education International
[पराचीन - परामर्श
परान्तकाल पुं. (परः संसारोत्तरं अन्तकालः) संसारना પ્રલય વખતે મુમુક્ષુઓની વિદેહમુક્તિ, परान्तिका (स्त्री.) गीति३५ खेड मात्रावृत्त छन्. परान्न न. (परस्य अन्नम्) श्रीमनुं -परायुं अत्र, जीभखे पडावेतुं खना. (त्रि. परान्नं नित्यमस्त्यस्य अच्) બીજાના અન્ન ઉપર જીવનાર, પારકું અન્ન ખાઈ वनार, नोहर - परानं परवावसश्च नित्यं धर्मरतस्त्यजेत्’-स्मृतिः ।
परान्वय पुं. (परः अन्वयः यस्य) वायु, पवन. पराप त्रि. (परागता आपो यस्मात्, अच् समा० वा अत ईत्वाभावः) ठे ४गाधी पाशी पार्छु खव्युं होय ते स्थान.
परापतत् त्रि. ( परापतति, पत्+शतृ) पार्छु खावतुं, જલદી પાછું ફરતું.
परापर पुं. (परमापिपत्ति, आ + पृ+अच्) देवता३य डोई गुरु- परापरविदः प्राज्ञास्ततो यज्ञान् वितन्वतेविष्णुपु० १९ । ६ । २७ । पर, अपर (न.) भतिप्रहार, જાતિવિશેષ.
परापुर् स्त्री. (परा स्थूला पूः समासान्तविधेरनित्यत्वाद्
न समासान्तः) स्थूल शरीर, भडु शरीर. पराभव, पराभूति, पराभाव पुं. (पराभूयते,
परा + भू+ भावे अप् / परा + भू + आर्षे अपं बाधित्वा क्वचित् घञ्/ परा+भू+क्तिन्) तिरस्र, पराठ्य २ - पराभवोऽयुत्सव एव मानिनाम्- किरा० १।४१ । विनाश, नाश, अपमान - कुबेरस्य मनःशल्यं शंसतीव पराभवम् - कुमा० २ । २२ । - तदपदपल्लववैरिपराभवमिहमनु भवतु सुवेशम् - गीत - १२ । पराभिक्ष (परमाभिक्षते, आ + भिक्षू + अण्) खेड प्रहारनो
वानप्रस्थ.
पराभूत त्रि. ( पराभूयते स्म परा+भू+क्त) तिरस्डार पामेसुं. अपमानित थयेयुं, हारेलुं, पाडेलुं, पराभ्य पामेसुं.
परामर्श पुं. ( परामृश्यते, परा+मृश् + भावे घञ्) युक्ति,
हिंसा, डुमलो - याज्ञसेन्याः परामर्श:- :-महा० । विघ्न, जाधा - तपः परामर्शविवृद्धमन्योः - कुमा० ३ । ७१। વિવેચન, વિચાર, ન્યાયમત પ્રમાણે અનુમાનનું અંગભૂત खेड ज्ञान - "व्याप्तिविशिष्टपक्षधर्मता ज्ञानम्-तर्कसं० । सच- 'व्याप्तस्य पक्षधर्म्मत्वधीः परामर्श उच्यते' भाषापरि० ६६ ।
For Private & Personal Use Only
www.jainelibrary.org