________________
परस्पराम-पराची शब्दरत्नमहोदधिः।
१३३५ परस्पराम् अव्य. (परस्पर+आम्) ५२२५२, अन्योन्य. | पराक्रमस्थान न. (पराक्रमस्य स्थानम्) नथी. बीटुं परस्परोपकार पुं. (परस्परस्य उपकारः) अन्योन्य, સ્થાન, જ્યોતિષમત પ્રમાણે જન્મ કુંડલીનું ત્રીજું સ્થાન. 6451२, ५२२५२नो 64.5.२.
| पराक्रमिन् त्रि. (परा+क्रम्+णिनि) ५२४भवाणु, परस्परोपकारिन् त्रि. (परस्परोपकारोऽस्त्यस्य इनि) शतिauj. અન્યોન્ય ઉપકાર કરનાર.
पराक्रान्तृ त्रि. (परा+क्रम्+तृच्) ५२८४म ४२८२, m परस्मैपद न., परस्मैभाषा स्त्री. (परस्मै परार्थं परबोधकं કરનાર, શક્તિ બતાવનાર. पदम् अलुक् स०/ परस्मै परोद्देशार्थफलका भाषा | पराग पुं. (परा गच्छति, परा+गम्+ड) धूम, २४ . अलु स.) व्या४२५ प्रसिद्ध धातुन। प्रत्ययोनी ।
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम्-रघु० ४।३०। संशा -लङादिषु पूर्वे नव परस्मैपदं परे नव आत्मनेपदं
सनी. बारी. २४ -स्फुटपरागपरागतपङ्कजम्-शिशु० परिभाष्यन्ते-इति संक्षिप्तसारव्याकरणम् ।
६।२।म व विवेपन यूए, सूर्य , यन्द्र , परस्व न. (परस्य स्वम्) ५२ होसत, पा२४ी संपत्ति,
स्वच्छन्६गमन, यन्न. परहित त्रि. (परं श्रेष्ठं हितं यस्य) श्रेष्ठ हितauj.
परागत त्रि. (परा+गम्+क्त) सो, प्रल्स, ३ायेडं. (न. परस्य हितम्) जीर्नु ठित, ५।२८नु भंगल.
पराङ्ग न. (परस्य अङ्गम्) जीर्नु , ५२ , परहितकर त्रि. (परस्य हितं करोति, कृ+अच्) अन्यन
श्रेष्ठ अंग. ભલું કરનાર, બીજાનું હિત કરનાર,
पराङ्गद पुं. (परं अङ्ग काशीमृत्यौ शिवत्वं ददाति, परा अव्य. (पृ+आ) प्रधान५, भुज्यत्व, श्रेष्ठ,
दा+क) शिव-मडाव.. (त्रि. परं उत्कृष्टं अङ्गदं
यस्य) 6त्तम माधवाj. प्रतिस५ घर्ष, ५२मव, सन्मुम५j, त्या,
पराङ्गव पुं. (पराग जलवृद्ध्या प्रचुरशरीरं वाति प्राप्नोति, ५२।, अत्यन्त, रामान, ति, ति.२२७८२, भंग,
___ वा+क) समुद्र सनावृत्ति मताव.ना२ 6५सा. (स्त्री. पृ + अच् ततः
पराङ्मुख त्रि. (पराक् मुखं यस्य) विभुम- दैवे टाप्) dipe0. 53030. वनस्पति, . .5t२-l. alll
परागवदन-शालिनि हन्त ! जाते-भामि० ३।१।-मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः
पराङमुखीनानुनेतुमबलाः सतत्वरे-रघु०१९।३८। ध्या अलङ्कारकौस्तुभे । ब्रहाविद्या, ojpu, Juयत्री - पार्वती
वोभा भवY याबा२ -मातुर्न केवलं स्वस्याः परमोदारा परब्रह्मात्मिका परा-देवीभाग० १२।६।९०।
श्रियोऽप्यासीत् पराङ्मुखः रघु० १२।१३। यथा पराक पुं. (परं अत्यन्तं अकं दुःखं उपवासादिजन्य
23. - तनुरपि न ते दोषोऽस्माकं विधिस्तु देहक्लेशो यत्र यस्माद् वा) प्रायश्चित्त३५ मे.
पराङ्मुखः । समाप्त staj (.) 'तन्त्रसामi प्रतविशेष, -'द्वादशाहोपवासेन पराकः सर्वपापहा'
કહેલ મન્ત્રવિશેષ. गरुडपु० । तलवार, मे तनो रो, मे. तर्नु
पराङ्मुखता स्री., पराङ्मुखत्व न. (पराङ्मुखस्य
भावः तल+टाप्-त्व) सवणयं.315, ५२मुण५. पराकाश (पुं.) alथी प्रतिशत ४२ भथी नलि २६.
पराच् त्रि. (परा-अञ्चति अञ्च्+क्विप्) सवj नार કોઈ વિષયની પરીક્ષા.
-'पराञ्चि खानि व्यतृणत् स्वयंभूः । तस्मात् पराङ् पराके अव्य. (परा+अक+बा. डे) दू२-छटे.
पश्यति नान्तरात्मा'-श्रुतिः । 2. ४८२, ५२०८मी, पराक्पुष्पी स्त्री. (पराक् पुष्पं यस्याः ङीप्) अघाडी પ્રત્યગૃપ-આત્માથી ભિન્ન (પુ.) પરમાત્મા. वनस्पति.
पराचित त्रि. (परेण अचितः) 40.. पोषए. पामेल, पराक्रम पुं. (पराक्रम्यतेऽनेन, परा+क्रम्+करणे घञ् ____ . पा. (पुं.) जोयल पक्षी.
न वृद्धिः) , , सामथ्य- पराक्रमं च युद्धेषु पराचिजी स्त्री. (पराचित+स्त्रियां जाति. ङीष्) यस जायते निर्भयः पमान-देवीमाहा० ९२।१३। शरी२नी.
शस्ति. - पराक्रमः परिभवे-शिशु० ९२।१३। पराची स्त्री. (परा+अञ्च्+क्विप्+डीप्) अ.जी. नल पराक्रमवत् त्रि. (पराक्रम+मतुप्) ५२८६मवाणु. मावतीया, परिवातना विष्टात.
माहा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org