________________
परामर्ष-परावृत्ति]
शब्दरत्नमहोदधिः।
१३३७
परामर्ष पुं. (परा+मृष्+घञ्) सडन ४२, ममg, | परार्द्ध न. (पराद्धयति सर्वोत्कृष्टतया वर्द्धते, ऋध्+अच्) ક્ષમા કરવી.
तनामनीछदी संज्या -यदि त्रिलोकीगणनापरा स्यात परामृत न. (परममृतं वारि यस्मात्) मेघ गर्नु तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे पराद्धं गणितं
वर्ष. ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात्-नै०३।४० । सर्वे मुण्डकोपनिषदि ३।२।६।
नहाना आयुष्यनो सपो मारा. (पुं. परश्चासौ अर्धश्च) परामृष्ट त्रि. (परामृश्यते स्म, परा+मृश्+क्त) सम्बन्ध बीमार, 6त्तराध-दिनस्य पूर्वार्धपरार्धभिन्ना छायैव
પામેલું, જેની તુલના કરી તેનું વિવેચન કરેલું, વિચાર मैत्री खलसज्जनानाम्-भर्तृ० २।६०। (न. परा+ કરેલું. (!) સાધ્યમાં વ્યાપ્ત હોઈ હનુમાનરૂપે જણાવેલ ऋध्+अच्) उस२, यन्न, सुगंधीunl. ५क्ष.
पराद्धर्य त्रि. (परार्द्ध परार्द्धसंख्यावत् प्रधानत्वमर्हति, परायण न. (परमयनं णत्वम्) अत्यन्त मासहित -
परार्द्ध+यत्-यद्वा परस्मिनः भवः यत्) 40.81. अमi प्रभुधनपरायणः-भर्तृ० २०५६। 6त्तम. माश्रय. थनार, श्रेष्ठ, उत्तम-महा- मेने परायमात्मानं (पुं. परममुत्कुष्टं पुनरावृत्तिरहितं अयनं यस्य) विष्णु- | गुरुत्वेन जगद् गुरोः'-रघु० १०६४। "निष्ठाशान्तिः परायणः"-विष्णु०स० । (त्रि. परं अयनं
| परावत् अव्य. (परा+अव+बा. अति) दूर, पो. छेटे. यस्य) अत्यन्त भासत, तत्५२, प्रिय, वडा, २j..
परावत न. (परा+अव्+ बा. अतच्) मे तनुं दूस.. परायति स्त्री. (परा+अय् गतौ+बा. अति) उत्तम.
परावर त्रि. (परस्मादपि अवरः) अत्यन्त श्रेष्ठ, नई उत्तरावस्था, श्रेष्ठ मन्त. (त्रि. परा आयतिः यस्य)
४ उत्तम. ઉત્તમ ઉત્તર કાળવાળું, ઉત્તમ પરિણામવાળું, પાછું
परावरा स्त्री. (परं चावरं च विषयत्वेनास्त्यस्याः अच्) ना२, ५२॥धीन.
विद्याविशेष. परायत्त त्रि. (परस्य आयत्तम) ५२॥धान, ५२तंत्र .
परावर्त पुं. (परावर्त्यते, परा+वृत्+अप्) मे. वस्तुनो. .. परायत्तः प्रीतेः कथमिव रसं देतु पुरुषः-मुद्रा० ३।४।
બીજી વસ્તુ સાથે અદલાબદલો કરવો, સાટે સાટું કરવું, -तत्रायत्त-वशाधीनच्छन्दवन्तः परात् परे-हेमचन्द्रः ।
___490 5२j, सुधार. परायत्तता स्त्री., परायत्तत्व न. (परायत्तस्य भावः
परावसु पुं. (परागतं यज्ञाख्यं वसु धनं यस्मात्) असुरनो तल्+टाप्-त्व) ५.राधीनj, ताहारा.
એક હોતા, વૈભ્ય મુનિનો એક પુત્ર, ગન્ધર્વવિશેષ. परारि अव्य. (पूर्वतर+अरि नि. परादेशश्च) गये
परावह पुं. (परावहति, परा+व+अच्) सात वायुभांनी
सानामनोवाय 'आवहः प्रवहश्चैव विवहश्च समीरणः । त्रीहूं वर्ष, ५२४२. (पुं. परः अरिः) अटो दुश्मन,
परावहः संवहश्च उद्वहश्च महाबल:'-हरिवंशे २३६ महान, शत्रु.
अ० । परारित्न त्रि. (परारि भवः तत्रार्थे त्न) यात्री वर्षे
परविद्ध पुं. (परा+व्यध्+क्त) दुबैर (त्रि. परा विद्ध्यति थयेj, ५२।२नु.
व्यध्+कर्मणि क्त) सामे, वीj. परारु पुं. (परार्च्छति, परा+ऋ+उन्) रेवीन. वेदो.
परावृज् पुं. (परावृनक्ति तपसा पापं वर्जयति, परारुक पं. (परा+ऋ+उक) ५००२. पास
__ परा+वृजी+ क्विप्) ते. नमन ऋषि. परार्थ अव्य. (परस्मै इति) 40. भाटे, ५२.४८ माटे.
परावृत्त त्रि. (परा+वृत्+कर्मणि क्त) पाछु ३२j, (त्रि. परस्मै इदम्) पा२ना निमित्तनु (पुं. परस्य
ગોળાકાર ભમેલું, ફેરવેલું, ભાંગી ગયેલું, અદલાબદલો अर्थः) ५२.नो. अर्थ, भानु प्रयोन. -स्वार्थो यस्य
७३९. (यहHi-) ६ सग२स.81, 942-4सट परार्थ एव स पुमानेकः सतामग्रणीः -सुभा० ।
तपास. शत्रुनो अर्थ.
परावृत्ति स्त्री. (परा+आ+वृत्+क्तिन्) पाछु ३२, परार्थवादिन त्रि. (परार्थान् वदति, वद्+णिनि) ५।२४
ભાગી જવું, પલાયન કરવું, ચક્રના આકારે ભમવું, भाटे जालना२, लित, मध्यस्थ.
અદલાબદલો કરવો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org