________________
पद्मिनीकण्टक-पनग]
शब्दरत्नमहोदधिः।
१३२७
या२ तनी. स्त्री.सोमानी. सर्व श्रेष्ठ स्त्रीन. ld. | पद्वत् त्रि. (पद्+मतुप मस्य वः) yauj. (यंद्र स२५. भुजवाजी, ओमण मंगवानी, गौरव, | पद्वन् पुं. (पद्यते गम्यते येन, पद्+करणे वनिष्) પ્રિય અને કોમળ બોલનારી. જેનું મુખ સુગન્ધવાળું | માર્ગ-રસ્તો. होय.५मरावहार स्तनवाजी..हेव तथा ५४नीय | पन (भ्वा. आ. स. सेट-पनते) जशथवं. प्रसन्नाथवं. વડીલોનું પૂજન કરનારી, મર્યાદામાં રહેનારી, મિતાહાર । (भ्वा. उभ. स. सेट आयान्तत्वादुभयपदम्-पनायतिકરનારી, શાણી-ચતુર, કોમળ હસ્તવાળી, વિષયવાસના | ते आयस्याप्राप्तिपक्षे आत्मनेपदमेव) queuj. ઓછી હોય તે, કામચેષ્ટાને ઓછી જાણનારી એવી | पनतालिका स्त्री., पनस पुं, पनसतालिका स्त्री. स्त्री..) - भवति कमलनेत्रा नासिकाक्षुद्ररन्या (पनाय्यते स्तूयतेऽनेन देवमनुष्यादिः यद्वा पनायति अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी । मृदुवचनसुशीला स्तौति देवमनुष्यादीन् पन्+कर्मणि असच्/पनसं स्तुत्यं नृत्यगीतानुरक्ता सकलतनुसुवेशा पद्मिनी पद्मगन्धा' तालं तत्तुल्याफलं विद्यातेऽस्याः ठन्+टाप्) ३५सर्नु -रतिमञ्जर्याम् ।
3- चूतैः प्रियालैः पनसैरानैराम्रातकैरपि-भाग० पद्मिनीकण्टक पुं. (पद्मिनीकण्टक इव आकृति- ८।२।१०।
विद्यतेऽस्य) वैध भत. प्रसिद्ध डी. रोग. पनसिका स्त्री. (पनसवत् कण्टकमयाकृतिर्विद्यते यस्याः पद्मिनीकान्त, पद्मिनीवल्लभ पुं. (पद्मिन्याः कान्तः। पनस+ ठन्) वैधप्रसिद्ध क्षुद्र रोग, पिनसरोपद्मिन्याः वल्लभः) सूर्य, मान, साउ, पानी. कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् । स्थिरां સ્ત્રીનો પતિ.
पनसिकां तां तु विद्याद् वातकफोद्भवाम्-भावप्र० । पद्मेशय पुं. (पद्मे शेते, शीङ् शयते+अच् अलु.स.)
स्ततिमिच्छति क्यच सुगागमः वि, नाराय
प. अ. सेट) स्तुतिनी. २७॥ ४२वी, पू. १२वी.. पद्मोत्तर पुं. (पद्मादुत्तरः वर्णतः श्रेष्ठः) सुंलो, पनस्यु त्रि. (पनस्य नामधातु+उ) पोती. स्तुतिनी જૈનમત પ્રસિદ્ધ નવમાં ચક્રવર્તીના પિતા.
२७४२ना२. पद्मोत्तरात्मज पुं. (पद्मोत्तरस्य आत्मजः) हैनशास्त्र पनित त्रि. (पन्यते पन्+क्त) qulj-स्तुति. . પ્રમાણે એક ચક્રવર્તી.
पनिष्टम त्रि. (पन्+इसुन् अतिशयेन पनिःतमप्) अत्यन्त पद्मोद्भवा स्त्री. (पद्माद् पद्मे वा उद्भवो यस्याः) स्तुति १२वा दायs. મનસાદેવી.
पनिष्ठ त्रि. (अतिशयेन पनिता इष्ठन् तृणो लोपः) पद्य न. (पदं चरणमर्हति, पद्+यत्) यार य२७वाणु, અત્યન્ત સ્તુતિ કરનાર, અત્યન્ત વખાણ કરનાર.
गामिन ५०-विता-मदीयपद्यरत्नानां मञ्जूषैषा मया | पनिस्पद त्रि. (स्पन्द+यङ्लुक् अच् अभ्यासे निगागमः) कृता-भामि. ४।४५। -छन्दोबद्धपदं पद्यं तेनैकेन च । अत्यन्त. ३२४तुं. मुक्तकम् । द्वाभ्यां तु युग्मकं सन्दानितकं त्रिभिरिष्यते । पनीयस् त्रि. (पन्+कर्मणि ईयसुन्) अत्यन्त स्तुति. कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्-सा० द० । ४२२. ६।२८३। -'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा' | पनु स्त्री. (पन्न-3) स्तुति-4 , प्रशंसा, स्तोत्र. -छन्दोम० । (न. पद
ते, पद्+यत्) अत्यन्त पन्थक त्रि. (पथि. जातः कन पन्थादेशः) २स्तामi न सुबयेतो. 364.. (पुं. पद्भ्यां जातः यत्) शूद्र. થયેલ-માર્ગમાં પેદા થયેલ. पद्या स्त्री. (पादाय हिता, यत्+टाप् पद्भावः) २स्तो- पथिन् पुं. (पतन्ति यान्त्यनेन) २स्तो, भा[- न मूत्रं
भा, प्रशंस, स्तुति, ५६वी, डोह.. (स्त्री. पदं विध्यति पथि कुर्वीत न भस्मनि न गोव्रजे- मनु० ४।४५ । यत्+टाप) 55२.
पन्न त्रि. (पद्+क्त) परी ५३९, गणेj, रेयु, ८५९, पद्र पुं. (पद्यतेऽस्मिन्, पद् गतौ+रक्) म., मडु. । गयेतुं. (न. पद्+ नन्) नीये. ४, नायगमन. पथ त्रि. (पद् रथ इव यस्य) ५ो यादी. ना२. | पन्नग पुं. (पन्नमधोमुखं यथा तथा गच्छति, पद्भ्यां न पद्व पुं. (पद्+आधारे करणे वा वुन्) भूता-मृत्युदो.४, गच्छति वा गम्+ड) सर्प, सा५- विषकृतः पन्नगः २थ.
फणां कुरुते-शकुं० ६।३०। (न.) ५.ष्ठ, सीसुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org