________________
१३२८
शब्दरत्नमहोदधिः।
[पनगकेश(स)र-पयोगल पन्नगकेश(स)र पुं. (पन्नगवत् केशरो यस्य) नास२. | पयःपयोष्णी स्त्री. (पयः प्रबुरा पयोष्णी) ते नमानी पन्नगभूषण पुं. (पन्नगः भूषणे यस्य) सपनो सi.t२ नही.. छत. शिव-माहेव..
पयःफेनी स्त्री. (पयः दुग्धमिव फेनमस्याः गौरा. ङीष्) पन्नगभोजन, पन्नगारि, पन्नगाशन पुं. (पन्नगो भोजनं । दुग्धफेनी' नामनी वनस्पति...
यस्य/पन्नगस्य अरिः/पन्नगः अशनमस्य) २७ ५६.. | पयश्चय पुं. (पयसां चयः समूहः) ५९नु पू२. पन्नगी स्त्री. (पन्नग+जातित्वात् डीए) सा५९६ -जग्राह __(पुं. पयसां चयः यत्र) सरोव२-ताव..
लीलया प्राप्तां गरुत्मानिव पन्नगीम्-भाग० ३।१९।११। | पयस्, पयस न. (पा पाने+कर्मणि असुन् पन्नद्धा, पन्नद्धी स्त्री. (पदि नद्धा/पदः नध्ध्रीव, इकारश्चान्तादेशः पयस्+अच्) ५५l- ‘पयःपूर्वैः __नह+ष्ट्न्+ङीष् वा) यामउनी भी०४31, ...
स्वनिश्वासैः कवोष्णमुपभुज्यते' -रघु० १।६७। . पन्नागार पुं. (पन्नः आगारः यस्य) ते. नामनी मे. टून. पयःपानं भुजङ्गानां केवलं विषवर्धनम्-हितो० ३।४ । ગોત્રપ્રવર્તક મુનિ.
दूध, मान. रात्रि.. पनिष्क पुं. न. (पदो निष्कस्य) निष्ठनो. यतु...
पयस्य् न. (कण्ड्वा . अक. प. सेट-पयस्यति) . पन्य, पन्यस् त्रि. (पन्+यत्/पन्+असुन् युगागमश्च)
ખોબરૂપે થવું. સ્તુતિ કરવા યોગ્ય, સ્તુતિ કરનાર.
पयस्य त्रि. (पयसो विकारस्तत्र हितं वा पयस्+यत्) पपि, पपी पुं. (पाति लोकम्, पा+कि द्वित्वं च/पाति
दूधनो वि.२ ६ !कोरे, इंधना उतन. (पुं. लोकं पा+ईक् द्वित्वम्) यन्द्र, सूर्य, 0.531नु ,
पयः पिबतीति, पयस - यत्) लिला.. पूर. (त्रि. पिबति, पा+कि द्वित्वम्) पी. ४.२,
पयस्या स्त्री. ( शास्य+टाप) ८३ीनी. छोड, क्षी२.51300.પાન કરનાર.
वनस्पति, ब्या-दूधेसीनो वेदो, ४५-दूधेदी, पपु त्रि. (पाति लोकं, पा+कु द्वित्वम्) २क्षा ४२८२,
અર્કપુષ્પિકા-ખણે વનસ્પતિ, સૂર્યમુખી વનસ્પતિ, पास-पासन.२ना२. (स्त्री. पा+कु द्वित्वम्) धाव
કુટુંબિની વનસ્પતિ, આમિક્ષા. भाता-पाई. पपुरि त्रि. (पृ+कि द्वित्वम्) प्रसन्न २२, मुश. ४२८२.
पयस्वत् त्रि. (पयोऽस्त्यस्य, पयस्+मतुप् मस्य वः) पपुक्षेण्य (त्रि.) संबंध ४२वा योग्य.
દૂધવાળું, પાણી જેમાં હોય તેવું. पनि त्रि. (पृ पूरणे+कि द्वित्वम्) ५२४॥ ४२वाना
पयस्वती स्त्री. (पयस्+स्त्रियां ङोप्) नही.. સ્વભાવવાળું, ભરવાના સ્વભાવવાળું.
पयस्वल त्रि. (पयोऽस्त्यस्य, पयस्+वलच्) ५us. wi पफक (पु.) ते नामे मे. वि.
छ ते, दूध मांडीय . (पुं.) ५.४२. पमरा (स्त्री.) सुगंधित द्रव्यविशेष.
पयस्वली स्त्री. (पयस्वल+स्त्रियां ङीप्) 10. पम्पस् (कण्ड्वा० प. अ. सेट् पंपस्यति) पीउ, दु:५
पयस्विन् त्रि. (पयोऽस्त्यस्य, पयस्+विनि) ulaj, हे, १ था.
दूधवाj. पम्पा (स्त्री.) ते नमानी. मोरिसा शिनी से नही- पयस्विनी स्त्री. (पयोऽस्त्यस्य पयस्+विनि+ङीप्) नही,
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टि:- य- प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा रघु० १३।३०। ते नमर्नु र सरोव२- इदं च साक्षतपात्रहस्ता -रघु० २।२। रात्री, क्षी.२४ोदी पम्पाभिधानं सरः-उत्तर० १।च्यभु. ५वतना વનસ્પતિ, જીવન્તી નામે ઔષધી-ખPર વનસ્પતિ કે પાસે આવેલું છે, પંપાનદી કે પંપા સરોવરની પાસે भी.ह. ५२मो.31, क्षीरविहारी (विहारी उन्ह), 4.७२री.. भावे, श२.
पयाय् (आत्मनः पय छति क्यङ् नाम. आ. अ. पम्बू (भ्वा. प. स. सेट-पम्बति/भ्वा. आ. स. सेट- सेट् वा रारोपः, पयायते, पयस्यते) पाताने दूध । पयते) ४, रामन. २.
માટે ચહાવું પાણી ઇચ્છવું. पयःकन्दा स्री. (पयः दुग्धमिव स्वादुत्वात् कन्दोऽस्याः) | पयोगल पुं. (पयो गलति यस्मात्, गल्+क) ५२सामi ક્ષીરવિદારીકન્દ નામે વનસ્પતિ.
५उता १२, द्वीप, ट.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org