________________
पत्नी - पद् ]
पत्नी स्त्री. (पत्युर्यज्ञे सम्बन्धो यया, पति + नकारादेशः ङीप् ) शास्त्रविधिथी परोसी स्त्री, धर्मार्थमां सहयारिएशी- पत्नीमूलं गृहं पुंसां यदि छन्दोऽनुवर्तिनी । गृहाश्रमसमं नास्ति यदि भार्या वशानुगा-दक्षसंहितायाम् । पत्नीशाल न. पत्नीशाला स्त्री. ( पत्न्याः शाला इति
शब्दरत्नमहोदधिः ।
क्लिबत्वम् वा/ क्लिबाभावे टापू) पत्नीवाणुं घर. पत्नीसंनहन न. ( पत्नेः संनहनम् ) कोई रोड यज्ञनी દીક્ષા માટે યજમાન પત્નીને બાંધવી તે. पत्नीसंयाज (पुं.) वैहि खेड प्रहार भ पत्न्याट ( पत्नी अटत्यत्र, अट् + आधारे घञ्) पत्नीने रहेवानुं घर, ४नानजानुं, अंतःपुर - वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः- त्रिकाण्डशेषे । पत्मन् पुं. (पत् + भावे मनिन्) पडवु ते, पतन. पत्वन्, पत्सल, पथ पुं. (पतत्यत्र, पत् + आधारे वनिप् । पतत्यत्र पत् + आधारे सन् रस्य लः / पथति गच्छति अत्र पथ् + अधिकरणे क) मार्ग, रस्तो. पथ् (चु. उभ. स. से. इदित्-पन्थयति-ते / गतौ भ्वा. प. स. से. इदित्-पन्थति-ते / गतौ भ्वा. प. स. से. पथति न इदित्) गमन २, ४ .
पथक त्रि. (पथे कुशल: कन्) भार्गमां दुशण. पथका स्त्री. (पथ+कन्+टाप्) पीजी द्राक्ष. पथिक त्रि. पथिल पुं. ( पन्थानं गच्छति पथिन् +कन्/ पथ् गतौ+इच्) भुसाइ२, वटेभाणु-प्रवासी - पथिक- वनिताःमेघ० ८ । - नानापथिकदूतैश्च वणिग्भिरुपशोभिताम्गो. रामा० १।५ । १० । पथिकसन्तति स्त्री, पथिकसंहति पुं. (पथिकानां सन्ततिः । पथिकस्य संहतिः) प्रवासीसोनी हार-समूह, प्रवासीनी परंपरा, ये.
२.
पथिस्थ, पथेष्ठा त्रि. (पथि तिष्ठति स्था+क/पथे मार्गे तिष्ठति, स्था+ क्विप् अ. स. वेदे षत्वम्) માર્ગમાં રહેનાર, રસ્તામાં રહેલું.
पथीय ( नामधातु प. अ. से-पथीयति) रस्तानी तुझ्य આચરણ કરવું.
पथ्य त्रि. (पथि साधुः यत् इ नो लोपः ) रस्ताभां डीड, भार्गभां सारं. (त्रि. पथोऽनपेतः यत् इ नो लोपः ) હિતનું, તન્દુરસ્તીને નષ્ટ ન કરે તેવું, હિતકારક - अप्रियस्यापि पथ्यस्य वक्ता श्रोता च दुर्लभः - रामा० । - उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता- शिशु० २।१०। (पुं. पथि साधुः यत् इ नो लोपः) २३नुं आउ ( न पथोऽनपेतः यत्) भी हु-समुद्रसवए.. पथ्यशाक पुं. (पथ्यं हितकरं शाकं यस्य) तांणभे. पथ्या स्त्री. (पथ्य +टाप्) ९२३ - ततः सैन्धवपथ्याभ्यां
चूर्णिताभ्यां प्रकर्षयेत्- हठयोगदीपिकायाम् । पथ्या बिभीतामलकीफलानाम्- भावप्र० । यील, डाडीनी खेड भत, वांञएगी इंडोडी मात्रावृत्त छन्दविशेष. पथ्यादिगुग्गुल पुं. (पथ्या आदिर्यस्य, तथाविधः गुग्गुलः) આયુર્વેદ સમ્મત ઔષધિવિશેષ.
पथ्यापथ्य न. ( पथ्यापथ्ययोः समाहारः ) तन्दुरस्तीने હિતકર અને અહિતકર વસ્તુ.
पथ्यावक्त्र (न.) ते नामनो मात्रावृत्त छन्६.
पथिदेय न. (पथि मार्गे देयम् अलुक् स.) रस्ताभां पथ्याशिन् त्रि. ( पथ्यमश्नाति अश् + इन्) तंदुरस्तीने
અપાતો રાજાનો એક જાતનો ક.
હિતકર ભોજન કરનાર.
पथिद्रुम पुं. (पथि प्राप्तगुणः द्रुमः) जेरनुं वृक्ष, सह
पद् पुं. (स्थैये, भ्वा. प. अ. सेट् पदति) मा रहेवु स्थिर थवुं. (गतौ, चु. आ. स. सेटू-पद्यते भवं, गमन ४. ( दिवा. आ. स. सेट् पद्यते ) ४, प्राप्त ज्योतिषामाधिपत्यं न प्रभावं चाप्य पद्यत - महा० । अनुसरा ४२ -स्वधर्मं पद्यमानास्ते महा० । आ + पद्
पथिका स्त्री. (पथिका +टाप्) द्राक्षविशेष.
पथिकार त्रि. ( पन्थानं करोति कृ + अण् उप.स.) रस्तो
४२नार, भार्ग ४२नार.
रा
पथिन् पुं. (पथ् + आधारे इनि) भार्ग, रस्ती, धर्मायार. महाजनो येन गतः स पन्थाः '- भारतीयम् । श्रेयसामेव - भर्तृ० २।२६ । - शिवास्ते सन्तु पन्थानः । - पथः
पन्था:
Jain Education International
१३२१
शुचेदर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम्-रघु०
३ । ४६ ।
पथिप्रज्ञ त्रि. (पथि मार्गे प्रज्ञः) मार्ग ताववामां दुशण. पथिरक्षस् पुं. ( पन्थानं रक्षति, रक्ष् + असुन् उप. स.) रुद्रविशेष. (त्रि. पन्थानं रक्षति, रक्ष्+असुन्) भार्गनी રક્ષા કરનાર, રસ્તાનું રક્ષણ કરનાર. पथिवाहक त्रि. ( पन्थानं वाहयति, वह + णिच् + ण्वुल्) भार्गे सई ४नार, हलकारी, निष्ठुर, शाहुनिङ-पारधि,
For Private & Personal Use Only
www.jainelibrary.org