________________
१३२०
पत्ररथी स्त्री. (पत्ररथ + स्त्रियां जाति ङीष्) पक्षिशी. पत्रल न. ( पत्रमिवाकारोऽस्त्यस्य लच्) पातजुं छही. पत्रलवण न. ( पत्रविशेषेण पक्वं लवणम्) वैद्यउनी रीते પાંદડાંથી પકવેલ મીઠું.
पत्रवाह पुं. (पत्रेण पक्षच्छदेन उह्यते, वह्+घञ्) आए, पंजी.. (त्रि. पत्रं लिपिं वहति, वह् + अण्) अगण स જના૨ ટપાલી વગેરે.
पत्रविशेषक न. ( पत्रमिव विशेषो यत्र कप्) खेड પ્રકારની અર્ચા-તિલક રચનાવિશેષ. पत्रवृश्चिक पुं. (पत्रमिव वृश्चिकः) पत्रना खारनो भेड भतनो वींछी.
शब्दरत्नमहोदधिः ।
पवेष्ट पुं. (पत्रमिव वेष्ट्यते, वेष्ट+कर्मणि घञ्) अ.ने.
પહેરવાનું લવિંગિયું અથવા એરિંગ.
पत्रशाक न. ( पत्रात्मकं शाकम्) छ प्रानां शाई पैडी पांडांनुं शार्ड, लाकशा - पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद् यथोत्तरम् - राजवल्लभः । पत्रशिरा, पत्रसिरा स्त्री. (पत्रस्य शिरा, पत्रस्य शिरेव / पत्रस्य सिरेव वा) पांछडानी नस, पाननी २. पत्रभङ्ग शब्द दुख..
पत्रश्रृङ्गी स्त्री. (पत्रं शृङ्गमिवास्याः ङीष्) 'द्रवन्ती' नाभे खेड वेलो.
पत्रश्रेणी स्त्री. (पत्राणां श्रेणीव) उपरनो अर्थ, पांडांनी पंडित-हार.
पत्रश्रेष्ठ पुं. (पत्रं श्रेष्ठं यस्य) जीसीनुं वृक्ष. पत्रसुन्दर पुं. (पत्रं सुन्दरं यस्य) खेड वृक्षनुं नाम. पत्रसूचि स्त्री. (पत्राणां सूचिरिव ) sil. पत्रहिम न. ( पत्रेषि हिमं यतः ) आणवानी हिवस, દુર્દિનવાળો દિવસ.
पत्राख्य न. (पत्रमेव आख्या यस्य) तेभ्पत्र, तमालपत्र, तालीसपत्र.
पत्राङ्ग न. ( पत्रमिवाङ्गमस्य यद्वा पत्रेषु अङ्गति, अगि गतौ +
अच्) २तांभली, वनस्पति पद्म, लोभपत्रनुं आ पत्राङ्गुलि स्त्री. (पत्रमिवाङ्गुलयो यत्र यद्वा अङगुलिभिर्लिखितं रचितं पत्रं यत्र ) तिवsविशेषકંઠ, કપાલ વગેરે ઠેકાણે કેસર કસ્તૂરીથી કરેલી अ - स्तनकपोलादौ कस्तूरिकादि रचितपत्रावलीअमरः २ । ६ । १२२ । यो पत्रभङ्गः शब्६.
Jain Education International
[पत्ररथी -पत्रोर्ण
पत्राञ्जन न. ( पत्र लेखनपत्रमज्यतेऽनेन, पत्र + अज् + करणे ल्युट् ) शार्ध - ३शनाई, भेंस.. पत्राढ्य त्रि. (पत्रैराढ्यम्) पांडवाणुं, पांडांथी भरपूर, अतिशय पांदृडांवाणुं आउ वगेरे. (न. पत्रैराढ्यम्) भुंगली घास, पीपरीभूण.
पत्रान्य न. ( पत्राङ्ग + पृषो.) रतांणीना ठेवु घास. पत्राम्ला स्त्री. (पत्रेण अम्ला) सूशीनी भा पत्रालु पुं. (पत्र + अस्त्यर्थे आलुच्) वासालु ते नाभे खेड
६विशेष, इक्षुदर्भ-तृणपत्रिका ते नाभे सुगंधी घास. पत्रावलि, पत्रावली स्त्री. (पत्राणां पत्राकृतीनां आवलिः पङ्क्तिरिव रचना यस्याः) गेरु धातु. (स्त्री. पत्राणां आवलिः श्रेणी / पत्राणां आवलीव) पांडांखोनी हार. पत्रभङ्ग शब्६ दुखी. पांडांसोनी पंडित अमायां निशि संघे तुं पत्रे चाश्वत्थसंज्ञके । क्रमात् पत्रावली देयं मधुना यवचूर्णकम् - कैवल्यतन्त्रे । पत्रिका स्त्री, पत्रिकाख्य न., पत्री स्त्री. (पत्री + स्वार्थे कन् कापि ह्रस्वः / न. पत्रिका आख्या अस्य / पत्र + स्त्रियां ङीप् ) लिपि, ६स्तावे, डागण, मन्मपत्रिা, - आदित्यादि ग्रहाः सर्वे नक्षत्राणि च राशयः । दीर्घमायुः प्रकृर्वन्तु यस्येयं जन्मपत्रिका - ज्योतिषे । त्वां रक्षन्तु सदैव यस्य विमला पत्री मया लिख्यते- जातके । (स्त्री. पत्रं विद्यतेऽस्याः ठन्+टाप्) खेड भतनुं डयूर. पत्रिणी स्त्री. (पत्राणि सन्त्यस्याः, पत्र + इनि + स्त्रियां
ङीप् ) पक्षिणी, नूतन पण, वनस्पति, पाहा, पल्लव. पत्रिन् त्रि. (पत्रमस्त्यस्य, पत्र + इनि) पांडावामुं.
(पुं. पत्रं पक्षो विद्यतेऽस्य, पत्र + इनि) जाए - तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः रघु० ११ । १७ । पंजी (-शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् - रघु ० ११।८४ ।, ug पक्षी, पर्वत, तास, खेड भतनुं आउ, रथवाजो पुरुष. पत्रिपूग पुं. (पत्रिणां पूगः) जाशनो समूह, जानो
वरसा.
पत्रोपस्कर पुं. (पत्रमेव उपस्कर उपकरणं यस्य) अंसुधरो औषधी- "कासमर्द ।"
पत्रोर्ण न., पत्र्य पुं. (पत्रजा ऊर्णा साधनत्वेनास्त्यस्य
अच्/पत्रस्य हितं यत्) धोयेसुं रेशमी 4 - स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते पत्रोर्णं चोरयित्वा तु क्रकरत्वं नियच्छति- मालवि० ५।१२ । (पुं. पत्रेषु ऊर्णा यस्य) खरडुशी नामनुं आउ.
For Private & Personal Use Only
www.jainelibrary.org