________________
१३२२ शब्दरत्नमहोदधिः।
[पद्-पद -हुजय, आपत्ति पामवी. -निर्वेदमापद्यते-मृच्छ० लोकास्त्वमनाथा विपत्स्यसे-उत्तर० १।४४। व्या+पद् ।१।१४।१ -आपेदिरेऽम्बरपथं परितः पतङ्ग:-भामि० -(पृथ्वी. ५२) तर, नीये. साव, भ२, नष्ट थ. १।१७ । हुमजन -अर्थ-धर्मों परित्यज्य यः (व्यापन्न-प्रेर०) भार, तद २वा. सम्+पद्)-सार काममनुवर्तते, एवमापद्यते क्षिप्रं राजा दशरथो यथा- सते. वय, वृद्धि पाम (अ.), पूरुं थर्बु - संपत्स्यते रामा० । उत्+पद् - उत्पन्नाथ (अ.) -उत्पत्स्यतेऽस्ति वः कामोऽयं कालः कश्चित् प्रतीक्ष्यताम् -कुमा० मम कोऽपि समानधर्मा- मा० १।६। अभि+पद् शत. २५४।, संपत्स्यन्ते नभसि भवतो राजहंसाः सहाया:५७j, Lug, g, सम४. क्षणमभ्युपपद्यत जनैर्न मेघ० १११, संपनथ, स्वाभाथ- अशोक ! यदि सद्य मृषा गगनं गणाधिपति मूर्तिरितिशि० ९।२७ । पहायतुं एव कुसुमैर्न संपत्स्यसे-मालवि० ३।१६। -साधोः शिक्षा रावणावरजा तत्र राघवं मदनातुरा, अभिपेदे निदाघार्ता गुणाय संपद्यते, नासाधो:-पञ्च० १। पूरे ७२, व्यालीव मलयद्रुमम्-रघु० १२।३२ । अघि२ ४. सेवा, यान्वित २j -इति स्वसुर्भोजकुलप्रदीप ! संपाद्य यस्त. २j -सर्वतश्चाभिन्नैषा धार्तराष्ट्री महाचमूः, पाणिग्रहणं स राजा-दधु०७।२९। संप्रति+पद् -नी. त२६ चण्डवाताभिपन्नानामुदधीनामिव स्वनः महा० । ४, ५डोय, विया२ ४२वी, ज्याला ४२वो, समा+पद् अभ्युप+पद् -ध्या ४२वी, सांत्वना मा५वी, अनुग्रह -घटित थ, जन, प्राप्त २j, G५८०५ ४२. १२वो, सहमत थ, स्वी.२j. उप+पद् - पडायj, प्रति+उत्+पद् -४४६. उत्पन थj, मे. भ. थ न® ४, ५से. ४j. -यमुना-तटमुपपेदे-पञ्च० १। पहा (अ.) । वि+उत्+पद् -शन अवयवो भने तनो थतुं -देवि ! एवमुपद्यते-मालवि ० १।-उपपन्ना हि दारेषु सर्थ वो ते. वि+प्रति+पद् -संशय पामको, प्रभुता सर्वतोमुखी-शकुं० ५।२६ । संभावित थj -नेश्वरो शं.वा. थर्बु (स.) , अनु+पद् -५८७१. याल.j, जगतः कारणमुपपद्यते-शारी० । मा क्लैव्यं गच्छ અનુગમન કરવું, સેવા કરવી. कौन्तेय ! नैतत् त्वय्युपपद्यते-भग० २।३। निस्+पद् | पद न. (पद्+अच्) व्यवसाय-उद्यम, २६५५, स्थान, - -नीsng, Big, पेय, शित. थj, आयान्वित अधोऽधः पदम्-भर्तृ० २।२८। -आत्मा परिश्रमस्य थ-निष्पद्यन्ते च सस्यानि-मनु० ९।२४७। तैयार ४२ पदमुपनीतः-शकुं० १। थि- रतिवलयपदाङ्के -त्वं नित्यमेकमेव पटं निष्पादयसि-पञ्च० । प्र+पद
चापससज्य कण्ठेकुमा० २।६४ । २२५१-41- शिखरिषु प्राप्त थषु, मेणवj, माश्रय येवो, पडोसी. ४. तां पदं न्यस्य-मेघ० १३। -अपथे पदमपर्यन्ति हि-रघु० जन्मने शैलवधू प्रपेदे- कुमा० १।२१। (क्षितीशं) कौत्सः ९।७४। -पदं हि सर्वत्र गुणैनिधीयते-रघु० ३।६२। प्रपेदे वरतन्तुशिष्यः-रघु० ५।१। साश्रय देवो - ६२- सम्मान. ७२ ते- आकृतिविशेष्वादरः पदं शरणार्थमन्यां कथं प्रपत्स्ये त्वयि दीव्यगाने-रघु० करोति-मालवि० १। - जने सखीपदं कारिता-शकुं० ४। १४।६४ । प्रति+पद् -पग म२, ४, ०.८२. १६म, उगो- तन्वी स्थिता कतिचिदेव पदानि गत्वा७२, स्वीt२j, भ६६ वी उमामुखं तु प्रतिपद्य लोला शकुं० २।१२। प्रत्ये. उग-पगले. -पदे पदे । - द्विसंश्रयां प्रतिमवाप लक्ष्मीः -कुमा० ११४३। भानुस.२५५ अक्षमालामदत्त्वा पदात् पदमपि न गन्तव्यम् । - पितुः ४२j -प्रतिपत्स्ये पदवीमहं तव-कुमा० ४।१०। मा पदं मध्यममुत्पतन्ती-विक्रम० १।१९। (विष्णुनian सवा स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् ५i) -अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन गुणानापि-रघु० ८१५ । भवान. ४२ तद्धनुर्ग्रहणमेव विगाहमानः-रघु० १३।१। वस्तु, वि.मा.लि.न. सं.त. राघवः प्रत्यपद्यत समर्थमुत्तरम् रघु०११७९। सभापत શબ્દવિશેષ, શ્લોકનું ચરણ, પાદ, અર્થબોધક શક્તિ २ -अर्थिभ्यः प्रतिपद्यमानमनिशं प्राप्नोति वृद्धि पराम- हेमा डोय ते. -‘एवं यः सर्वभूतेषु, पश्यत्यात्मानभर्तृ० २।१८-गुणवते कन्यां प्रति पादनीया-शकुं० ४ । मात्मना । स सर्व समतामेत्य ब्रह्माभ्येति परं पदम्' - वि+पद् -नाश थj, भ.२४पाम, पराबरीत. वि.३८ भग० । यहानी. सते. स्वामित्व. अधि.२, 2011 थ, हुमय अस्त. थ -स बन्धुर्यो विपन्नानामा- 514001- सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः पदुद्धरणक्षमः-हि० १।३१। नाश थj- नाथवन्तस्त्वया | करणप्रवृत्तयः-शकुं० १।२२ । मावास., ५६८, २॥शय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org