________________
पटोटज-पठनीय शब्दरत्नमहोदधिः।
१३१३ पटोटज न. (पट इव उटात् मूलाज्जायते, जन्+ड) | पट्टराग पुं. (पढें रज्यतेऽनेन, पट्ट+र+करणे घञ्)
વરસાદની ઋતુમાં છત્રી આકારની બિલાડીની ટોપી. | વસ્ત્ર રંગવાનો એક પદાર્થ. पटोल न. (पट गतौ+ओलच्) . तनु वस्त्र-छी2. पट्टशाक पुं. न. (पट्टस्य पट्टवृक्षस्य शाकम् पट्टश्चासौ
(पुं. पटति बहुगुणान् प्राप्नोति, पट+ओलच्) ५ोजानो शाकश्च वा) भगवान us, नवानी मा७. वेतो.
पट्टार पुं. (पट्टमृच्छति, पट्ट+ऋ+अण्) ते नामनो पटोलक पुं. (पटोलमिव कायति प्रकाशते, कै+क:) हेश. छी५.
पट्टारक त्रि. (पट्टारे भवं पट्टार+वुन्) ५४२ हेशमा पटोलादि . (पटोल आदिर्यस्य) मायुर्वेद सिद्ध stml. थना२.
स च-पटोलं चन्दनं मूर्वा, तिक्ता पाठा मृतागणः ।। पट्टिका स्त्री. (क्षुद्रं पढें पट्टी वा ह्रस्वार्थे कन्+ टाप् अत पित्तश्लेष्मारुचिच्छर्दिज्वरकण्डूविषापहः ।'
इत्वम्) ५४ी-नानु, वस्त्र, पाटो- वल्कलैकदेशाद् विपाट्य पटोलाद्यघृत (न.) आयुर्वेद प्रसिद्ध औषध३५. घी. पट्टिकाम् -काव्य० १४९। -प्राक् संस्कारेण संप्रत्यपि पटोलिका, पटोली स्त्री. (पटोल+कन्+टाप् अत इत्वम्/ धुवति शिरः पट्टिकापाठनेन-नैषधे १९।६१। (स्री. अपकृष्टः पटोल: स्त्रियां जातित्वात् ङीष्) 15. पट्टिरिव कायति प्रकाशते कै+क+टाप) ८५.२. वृक्ष.. तनी पंडोगानो वेदो-ता.
पट्टिकाख्य, पट्टिकालोध, पट्टिन् पुं. (पट्टिकामाख्याति पट्ट न.,
स्वरूपेण आ+ख्या+अच्, पट्टिका आख्या यस्य पट्टक पुं. न. (पट गतौ+क्त नेट/पट्ट + स्वार्थे कन्) २२, ____ वा/पट्टिका एव लोध्रः/पट्ट+इनि) रातुं ध२ वृक्ष.
न॥२. (पुं. पट्+क्त) alzalनो ५५२, गूमा अथवा | पट्टिल पुं. (पट्ट+अस्त्यर्थे इलच्) हुन्धिauj ४२०४र्नु ઘા ઉપર લપેટવાનું વસ્ત્ર-પાટો રંગેલું વસ્ત્ર, રેશમી 33. पिता२ वगेरे वस्त्र, 4.४४, पी6, ५it, | पट्टिश, पट्टिस, पट्टीश पुं. (पट गतौ+बा० टिशच्રાજ્યસન- સિંહાસન, ચાર રસ્તાનું સ્થાન-ચોક, રાજકર टिसच्/पट्टी श्यति, शो-सो+ कर्मणि बा. क) में વગેરે લેવા માટે લખી લીધેલ પટ્ટો, ઢાલ, ઉત્તરીય વસ્ત્ર, तर्नु अस्त्र -पट्टिशो लौहदण्डो यस्तीक्ष्णधारः वस्त्रना दु:31- निर्मोकपट्टाः फणिभिर्विमुक्ताः-रघु० क्षुरोपमः-वैजयन्ती ।। १६।१७। शिक्षा, स्वानी. तन्ती -शिलापट्टमधिशयाना- पट्टी स्री. (पट्टि +ङीप्) स. धनु, जाउ, उपाणन शिशु० ३। - तस्याभवत् सूनुरुदारशीलः शिलः ભૂષણ, ચંદન વગેરેનું તિલક, ઘોડાની છાતી ઉપર शिलापट्टविशालवक्षाः-रघु० १८/१७ ।।
Miधवानी पट्टी-तं. पट्टज न. (पट्टाज्जायते जन्+ड) रेशमी वस्त्राविशेष. पट्टोलिका स्त्री. (पढें अलति प्राप्नोति, पट्ट + उल् पट्टदेवी, पट्टमहिषी, पट्टराज्ञी, पट्टार्हा, पट्टरोहा स्त्री. गतौ+ण्वुल् टाप् इत्वम्) जत, हस्तावे४, सनंह -
(पट्टारे सिंहासनार्दा देवी/पट्टे स्थिता महिषी/पट्टे भूमिकरग्रहणव्यवस्थापकः पत्रभेदः- तारा० । नृपासने अर्हा-योग्या-पट्टार्हा सिंहासनार्हा राज्ञी/पट्टे पठ् (भ्वा. प. स. सेट-पठति) भाj- यः पठेच्छृणुयादपि; सिंहासने आरोहति, आ+रुह+अच्+टाप्) ५८२.५0.- -इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः-मनु०
-સિંહાસને લાયક અભિષેક કરેલી મુખ્ય રાજપત્ની. १२।१२६। सजे. सक्ष२ वiयवा, पोसj. पट्टन न., पट्टनी स्त्री. (पटन्ति गच्छन्ति वणिजो यत्र पट | पठक, पठित त्रि. (पठ्+ण्वुल/पठ+तृच्) वांयनार,
गतौ+बा० तनन्'/पट्टन+गौरा० ङीष्) २:२, नगर, भना२. नगरी.
पठत् त्रि. (पठ्+शत) diयतुं, मातुं, 416 3२तुं. पट्टबन्धन न. (पट्टस्य बन्धनम्) वस्त्र, मध-भुट. | पठन न. (पठ्+भावे ल्युट) वाय, भावु, 416 ४२वीपट्टरङ्ग, पट्टरञ्जन, पट्टरञ्जनक न. (पढें वस्त्रं ___भूतप्रेतपिशाचानां पठनादेव नाशनम् ।' रज्यतेऽनेन, पट्ट+रञ् करणे घञ्/पट्ट रज्यतेऽनेन | पठनीय, पठितव्य त्रि. (पठ्+अनीयर्/पट+तव्यच्) करणे ल्युट/पटानां वस्त्राणां रञ्जनम् ततः कन्) । dical योग्य, भरावा योग्य- तस्मान्ममैतन्माहात्म्य પતંગનું ઝાડ જેનાથી કપડાં રંગાય છે તે.
पठितव्यं समाहितैः-देवीमा० १२।६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org