________________
१३१२
शब्दरत्नमहोदधिः ।
[पटर-पटुस
पटर त्रि. (पट्+बा. अरन्, पटं राति रा + क वा ) ४वावा | पटीर न. ( पटति, पट् गतौ + ईरन्) याणी, वंशसोयन, गमनशील, वस्त्र खापनार.
पटरक पुं. (पटर + संज्ञायां कन्) 'गुन्द्रवृक्ष' नामे आउ. पटल न. ( पटं विस्तृतं लाति पट+ला+क यद्वा पटतीति
भूजो, तर, पेट-७६२, अमहेव, यन्छन- वहति विषधरान् पटीरजन्मा- भामि० १।७४ । २ - 'परिपीतपटीररसैरलसः' - सा० द० । (त्रि पट् + ईरन्) युं, सुंधर, रमाशीय.
पट+कलच्) छाप, भुं - विनर्मितं पटलात् दृश्यते जीर्णकुड्यम् - मुद्रा० । छाल, तिसङ, वांसनी बनावेसी ટોપલી અથવા ટોપલો, નેત્રનું પડલ, તંત્રગ્રન્થનો खेड भाग, खांजनो खेड रोग, समूह - रथाङ्गपाणेः पटलेन रोचिषाम् - शिशु० १।२१। (पुं. पट् +कलच्) हरो आउनु हीटु, ग्रन्थ, ढगलो. पटलक न. ( पटल+स्वार्थे क) समूह, ४थो, रोजुं. पटलप्रान्त पुं. (पटलस्य प्रान्तः) छायरानो छेस्सी लागछेडो.
पटु त्रि. (पाटयति, पट् गतौ + णिच्+उः पटादेशश्च ) यादा, होशियार-यतुर, रोग विनानुं 'अनुभवन् नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया' रघुवंशे ९।४६। तीक्ष्ण, ऽईश, तीव्र - अयमपि पटुर्धारासारो न बाणपरम्परा - विक्रम० ४।१ । किमिदं पटुपटहशङ्खमिश्रो नान्दीनादः - मुद्रा० ६ । पटुपटहध्वनिभिर्विनीतनिद्रः - रघु० ९ । ७१ । छटाहार भाषावाणुं, घुतारं, २. (न.) छत्री, अगडानी टोपी, भीहूं, यांशुसवा, पटोणपत्र. (पुं. पट् गतौ + णि ततः उः पटादेशश्च) पंडोणुं, अरेलीनी वेलो, योर नामनुं सुगंधी द्रव्य, शाहकरुं, वेजड, चीनी डयूर, १४. पटुक पुं. (पटु + स्वार्थे कन् ) पटोसनो-परोणानी वेसी. पटुकल्प, पटुदेशीय, पटुदेश्य, पटुजातीय त्रि. ( ईषदूनः पटुः, पटु+कल्पप्/पटु + देशीयर् / पटु + देश्य / पटुप्रकारः, पटु + जातीयर् ) थोद्धुं यतुर, खोछु डार्छु, શાણા પ્રકારનું.
पटुता स्त्री, पटुत्व न. ( पटोर्भावः तल् टाप्-त्व) ह्यापथुं, होशियारी, दृक्षपणुं, यतुरपशुं- 'विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः' - भर्तृ० । पटुतृणक न. ( पटु लवणं तत्प्रचुरं तृणं कन्) लवणतृणखेड भतनुं घास 'लवणाढ्य '
पटुत्रय न. ( पटुनः त्रयम्) जी उसवर, सिन्धव, संयम खे ત્રણ લવણ.
पटुपत्रिका स्त्री. (पटु पत्रमस्याः कप्+टाप् अत इत्वम् ) भीढीखावण, सोनामुखी. पटुपणिका, पटुपर्णी स्त्री. (पटु पर्णमस्याः कप् कापि
अत इत्वम् / पटूनि पर्णान्यस्याः जातित्वात् स्त्रियां ङीष् ) छा३डी नामनुं झाड.
पटुरूप त्रि. ( प्रशस्तः पटुः पटु+प्राशस्त्यं रूपम्) अतिशय यतुर, जडु अधुं, घणुं ४ दुशल-क्ष. पटुश (पुं.) राक्षसविशेष.
पटुस (पुं.) हरिवंश प्रसिद्ध नृपविशेष.
पटवास, पटवासक पुं. (पटनिर्मितो वासः) तंजू,
रावटी, साडी. (पुं. पटं वासयति सुरभीकरोति, वासि+ अण्/पटो वास्यतेऽनेन घञ् पटवास + स्वार्थे कन् ) વસ્ત્રને સુગન્ધવાળું ક૨ના૨ કોઈ પદાર્થ-દ્રવ્ય, सुगन्धीयूर्ण.
पटह न. पुं. (पटेन हन्यते हन्+ड, पट इत्येवं शब्दं जहाति हा+ड वा ढोल, नगारं कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् - मेघ० ३४ । - पटुपटहध्वनिभिर्विनीतनिद्रः रघु० ९ । ७१ । उंडी, युद्धमा उत्साह वधारनार नगारुं. (पुं. पट + बा. अह) ठार भारयुं, भारी नांजवु, समारंभ, श३आत. पटाक पुं. ( पटति गच्छति, पट्+निपातनात् आक) पंजी, पक्षी.
पटाका स्त्री. ( पटाक+टाप्) ६५, पताडा, निशान. पटाकी स्त्री. ( पटति गच्छति, पट् + आक+ स्त्रियां ङीष्) पक्षिणी.
पटालुका स्त्री. (पट इव अलति, अल्+उक+टाप्) પાણીમાં રહેનારી જળો.
पटि स्त्री. (पट्+इन्+वा ङीप् ) वस्त्रविशेष, दुमिडा वृक्ष, वागुलु दुखो, ४स वनस्पति.
पटिका स्त्री. ( पटि + स्वार्थे क+टाप्) पउही, वस्त्रविशेष. पटिमन् पुं. (पटोर्भावः पटु + इमनिच्) यतुराई, होशियारी.. पटिष्ठ त्रि., पटीयस् स्त्री. त्रि. ( अतिशयेन पटुः इष्ठन्ईयस् च) अत्यन्त होशियार, धणुं यतुर. पटी स्त्री. (पट्+इन् + ङीप् ) वस्त्रविशेष, पाउस वनस्पति, द्रोणपुष्पी, गुग्गुल वागुसु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org