________________
पञ्चेन्द्रिय-पटमय ]
पञ्चेन्द्रिय न. ( पञ्चानां ज्ञानेन्द्रियाणां समाहारः) नाई, डीन, यामडी, खांज खने कल-खा पांय इन्द्रिय श्रोत्रत्वङ्नेत्ररसनघ्राणं पञ्चेन्द्रियाणि च - शब्दचन्द्रिका | (त्रि. पञ्च इन्द्रियाणि यस्य) पांच न्द्रियवाणुं. पञ्चेषु पुं. (पञ्च इषवः यस्य) महेव. (पुं. पञ्चविधः इषुः ) पांथ भतनां जाए.
पञ्चोपचार त्रि. (पञ्च उपचारा यस्य) पांय उपयारसाधनवाणुं पून. (पुं. पञ्चसंख्यकः उपचारः) गन्ध, પુષ્પ, ધૂપ, દીપ અને નૈવેદ્ય-આ પાંચ પૂજાનાં અંગ. पञ्चोपविष न. ( पञ्चसंख्यकं उपविषम् ) थोर, खाडी, કરેણ, લાંગલી અને વિષમુષ્ટિકા-એ પાંચ ઉપવિષનાનાં 32.
शब्दरत्नमहोदधिः ।
-
Jain Education International
पञ्चोष्मन् पुं. (पञ्चगुणितः उष्मा) हेडमां रडेल पाय જાતની ગરમી, ઉદરના પાંચ અગ્નિ. पञ्चौदन पुं. (पञ्चधा विभक्तः ओदनः) पांथ આંગળીઓથી નિશાન કરી વહેંચેલ ભાત. पञ्जर पुं. न. ( पञ्ज्यते रुध्यते उदरयन्त्रमनेन, पजि+ अरन्) मनुष्यनुं डाउपिं४२ - द्वासप्तति शरीराणि नाडीद्वाराणि पञ्जरे । सुषुम्ना शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः । देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् - पञ्चदशी - ६ । १७३ । (न. पञ्ज्यते रुध्यते पक्ष्यादिरत्र, पजि+अरन्) पंजीखोनुं पांव, पशुपक्षीनुं પાંજરું - 'तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः' - रामायणे । (पुं. पञ्ज्यते रुध्यते आत्मा यस्मिन् पनि+अरन् ) शरीर-हेड, डलियुग, गायोनी भारतिनो विधि.. पञ्जराखेट पुं. (पञ्जरेणेव यन्त्रेण आखेटो मृगया यस्मात्)
માછલાં મારવા માટે બનાવેલું પાંજરા જેવું યંત્ર. पञ्जल पुं. (पंजि + अलच्) डसइन्छ-खेड भतनुं ६. पञ्जि, पञ्जी स्त्री. (पजि+इन् वा ङीप् ) सूतर डाढवा
પીંજીને તૈયાર કરેલ રૂની બનાવેલ પૂણી, જ્યોતિયોંગदैवज्ञ वक्त्रेण शृणोति पञ्ज शत्रुक्षयं याति शशीव कृष्णे -ग्रंथ विशेष- शिशुप्रबोधाय कुलस्य पञ्जी विविच्यते श्रीयुतमिश्रकेण-ध्रुवानन्दमिश्रः । पञ्जिका स्त्री. (पञ्जि + स्वार्थे कन्+टाप्) पूएगी, ते नामनी 'पाशिनीय सूत्र'नी वृत्ति, तिथि-वार- नक्षत्र योग जने रवानुं टीपशु, पत्रिका, व्याख्यानविशेष, आतावडी, खावड-भवई जतावनारी नोंधपोथी- 'टीक' निरन्तरव्याख्या पञ्जिका पदभक्तिका' - हेमचन्द्रः ।
१३११
पञ्जिकारक, पञ्जीकर पुं. (पञ्जिमायव्ययसूचकपत्रं करोति, कृ + ण्वुल् / पञ्ज करोति, कृ+ट जातावही डरनारी डायस्थ - अथ कायस्थः करणः पञ्जिकारक:जटाधरः । पंयाग अनावनार भेषी.. पट् (गतौ भ्वा. प. स. सेट् पति) वुं गमन डवु. (दीप्तौ चु. उभ. अ. सेट् पाटयति-ते) प्राश, द्वीपवु, टुकुडा रवा, झावु किञ्चिन्मध्यात् पाटयामास दन्ती - शिशु० १८ । ५१ । अन्यासु भित्तिषु मया निशि पाटितासु- मृच्छ० ३ । १४ । (वेष्टने चु. प. स. सेट् पटर्यात) वु, वेष्टन, गूंथ -कुविन्दस्त्वं तावत् पटयसि गुणग्राममभितः काव्य० । पट पुं. (पटयत्यनेन, पट् वेष्टने +घञर्थे क) पहुँ-वस्त्र,
-अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलङ्कृतः मृच्छ० २।९। यित्रेतुं वस्त्र, अक्षर जवा માટે તૈયાર કરેલું ત્રાંબાનું પતરું-પટ, પિયાલ-ચારોળીનું
आउ.
पट न., पटली स्त्री. (पटति, पट् + अच्/पटल+स्त्रियां
ङीष् ) छाप, छ. (त्रि पट् + अच्) खागण पुरेस.. (न. पट् वेष्टने + क्विप्) पगनी जेडी, पाहबंधन. पटक पुं. (पटेन छदनेन कायति प्रकाशते, कै+क) तंजू, छावशी.
पटकार पुं. ( पटं शोभनवस्त्रं चित्रं वा करोति, पट+
न.,
कृ + अण्) 43 वशनार वडर, चित्रकार -यितारो. पटकुटी स्त्री, पटगृह न. पटवाप पुं., पटवेश्मन् पटमण्डप पुं., पटमन्दिर न. ( पटस्य पटनिर्मित वा कुटी / पटनिर्मितं गृहम् / पट उप्यतेऽत्र पट+ वप्+घञ् / पटनिर्मितं वेश्म / पटानां वस्त्राणां मण्डपः / पटनिर्मितं मन्दिरम् ) उपउनु जनावेसुं घर, तंजू, रावटी, मंडप.
पटच्चर न. (पट्यते आवेष्ट्यते पट् + अति भूतपूर्व्वं पटत् + भूतपूर्व्वे चरट्) ४२ वस्त्र, भूनुं अप
(पुं. पटदिव वेष्टित इव चरति, चर् + अच्) थोर. पटत् (अव्य.) खेड प्रहारनी अस्पष्ट शब्दनी नदुस पटत्क पुं. (पटदिव वेष्टित इव कायति, कै+क) थोर. पटदा (स्त्री.) उपासनी छोड.
पटमय न. ( पट + प्राचुर्य्ये मयट् ) तभ्जु-रावटी, साडी.
'पटवासः पटमयं शाटी शाटक इत्यपि ' शब्दरत्नावली । (त्रि. पट+प्राचुर्य्ये मयट) वस्त्र३५वस्त्रनुं, उपडांथी जनावेल, वस्त्रनुं जनेस..
For Private & Personal Use Only
www.jainelibrary.org