________________
१३१०
शब्दरत्नमहोदधिः।
[पञ्चाम्र-पञ्चेन्द्र
पञ्चाम्र न. (अमन्ति रसानि प्राप्नुवन्तीति, अम्+रक्, | पञ्चावयव पुं. (पञ्च प्रतिज्ञादयोऽवयवाः यस्य) प्रतिशत,
दीर्घश्चोपधायाः पञ्चानां आम्राणां समाहारः) भेट | હેતુ, ઉદાહરણ, ઉપનય, નિગમન-એ પાંચ અવયવોવાળું पीजो, शसजाउ, मेड बीबी, हाउभ31, वे न्यायवाश्य. जालोसन आउ-मे. पांय साम्र- अश्वत्थमेकं | पञ्चावस्थ पुं. (पञ्चसु भूतेषु स्वकारणेषु अवस्था पिचुमर्दमेकं न्यग्रोधमेकं दश पुष्पजातीः । द्वे द्वे | यस्य) भृतहड, भ3९, ५.. तथा दाडिममातुलुङ्गे पञ्चामवापी नरकं न याति- पञ्चावी स्त्री. (पञ्च अवयः षण्मासात्मककालो वयोऽस्याः वराहपु० । .5 वी32, मे. पी५ो, २. यं५, | डीप्) म.न. वर्ष-. ou.य. ત્રણ કેસરનાં વૃક્ષ, સાત તાડનાં વૃક્ષ અને નવ | पञ्चाश, पञ्चाशत्तम त्रि. (पञ्चाशत्+पूरणे डट/ नाणियेशमा-मे भजी पायनो समूड- अश्वत्थ एकः । पञ्चाशत् तमप्) ५याश . पिचुमर्द एको द्वौ चम्पको त्रीणि च केशराणि । | पञ्चाशत् स्त्री. (पञ्च दशतः परिमाणमस्याः नि०) सप्ताथ ताला नव नारिकेलाः पञ्चाम्ररोपी नरकं न પચાશની સંખ્યા, પચાશ. याति-तिथितत्त्वम् ।
पञ्चाशद्धा अव्य. (पञ्चाशत्+धाच्) ५.२ रीत, पञ्चाम्ल न. (पञ्चानां अम्लानां समाहारः॥२. हाउस, પચાશવાર.
આમલી, અમ્લત અને બીજોરું-એ પાંચ ખાટી पञ्चाशिन् त्रि. (पञ्चदशतः परिमाणमस्य डिनि) ५या। वस्तुओ.
પરિમાણવાળું. पञ्चायतनी स्री. (पञ्चानामुपास्यदेवरूपाणामायतनानां | पञ्चाशीत, पञ्चाशीतितम त्रि. (पञ्चाशीति+पूरणे डट्/
समाहारः ङीप्) पति, सूर्य, हु, विष्णु माने पञ्चाशीति+पूरणे तमप्) या . शिव-पांय 6॥स्य विना समुहाय. 'पञ्चलोकपाल' । पञ्चाशीति स्त्री. (पञ्चाधिका अशीतिः) पंया. श६ मा.
पञ्चास्य पं. (पञ्च विस्तीर्णं आस्यं यस्य) सिंड, योतिष पञ्चारी, पञ्चाली स्त्री. (पञ्चपञ्चसंख्यामृच्छति, प्रसिद्ध सिंडशि. (पुं. पञ्च आस्यानि यस्य) मडाव,
ऋ+अण्+गौरा० ङीष्/पञ्चारी, लस्य रः) शे–४ द्राक्ष.. (त्रि. पञ्च आस्यानि यस्य) ५iय भुमuj. मेवानी ५८, योपट.
पञ्चास्या स्त्री. (पञ्चास्य+स्त्रिया योपधत्वात् टाप) सिडा पञ्चाचिस् पुं. (पञ्च अर्चीषि यस्य) बुधाड. -लक्षितेयं विशालाक्षी मया शोकपरायणा । आदायेतां पञ्चाल पुं. ब. (पचि+कालन्) ते नामाना हे. (पुं. न जानीणे पञ्चास्यामिव भोगिनीम् -गो. रामा०
पञ्चालानां राजा पञ्चाल+अण् नस्य लुक्) पंयाल ५७४।२३। टेशनो. २८%81. (पुं. पञ्चालोऽभिजनो यस्य अण् । पञ्चिन् त्रि. (पञ्च परिमाणमस्य) पांय. परिभाशवाणु. अणो लुक्) पंयास शिनो २४नारी, मावि, मानव्य | पञ्चीकरण न. (अपञ्चात्मकानि पञ्चात्मकानि गोत्र, मे बिन नाम..
क्रियन्तेऽनेन, पञ्चन्+च्चि+कृ+भावे ल्युट) ५iय न पञ्चालिका, पञ्चाली स्त्री. (पञ्चभिर्वणैरलति आ+अल् होय.तने. पाय स्व.३५. मे ४२i- द्विधा विधाय
भूषणे+अच्+स्वार्थे कन् टाप् इत्वं च/पञ्चलिर्वर्णे ___ चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्योजनात् रलति, आ+अल् भूषणे+अच्+गौरा ङीष्) वस्त्रनी. पञ्च पञ्च ते ।।
नाdel. ढीली, पूतणी, ते. नाम.न. out. (स्री. पञ्चीकृत त्रि. (पञ्च+च्चि+कृ+कर्मणि क्त) पांय. स्व३५. पञ्चारी लस्य रः) पंचारी श६ ५९५ मो. ४२८५- 'अपञ्चाकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्'पञ्चावट न. (पञ्च विस्तृतमुरःस्थलं आवटति वेष्टते, . __ वेदान्तपरिभा० ।
आ+वट +अच) मार64वीत, यज्ञोपवीत, पंथी | पञ्चेमीय पुं. (पञ्चभिरिध्मभिः निर्वृत्तः छः) in -विवेश पञ्चावटमुग्रसेवितम्, रिपून् दिधक्षुः સમિધોથી કરવામાં આવતો હોમ કે હવન.
शलभानिवाज्यभुक्-गोः रामा० ३।२०।३८। पञ्चेन्द्र त्रि. (पञ्च इन्द्राण्यः देवताऽस्य अण् उपसर्जन पञ्चावत्तिन् त्रि. (पञ्चधा अवत्तं खण्डनमस्त्यत्र) पांय. स्त्रीप्रत्ययस्य लुक्) ५.य. ईन्द्राए.सो. नावडोय
પ્રકારે ખંડિત ચરુ વગેરે, પાંચ ભાગલાવાળું હવિષ્માન. | તેવું હવિષાત્ર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org