________________
पञ्चस्वरोदय-पञ्चाम्नाय
शब्दरत्नमहोदधिः।
१३०९
पञ्चस्वरोदय पुं. (पञ्चानां स्वराणामुदयो यत्र) | पञ्चाङ्गशुद्धि स्त्री. (पञ्चाङ्गानां शुद्धिः) तिथि, वार, - જ્યોતિષનો સ્વરોદય વિષયક એક ગ્રન્થ.
नक्षत्र, योग, ४२५ोष. २लित-मे. पांय 4.51२नी शुद्धि. पञ्चहारक (न.) मे तनो २.
पञ्चाङ्गी स्त्री. (पञ्च अङ्गानि यस्याः ङीप्) आयी, पञ्चहोत्र (पुं.) वैश्वत मनुनो ते. नामनो पुत्र.
હાથીની કેડે બાંધવાની દોરી. पञ्चहृद पुं. (पञ्च हृदाः अत्र) ते. नामर्नु तीथ.. पञ्चागुल पुं. (पञ्च अङ्गुलय इव पत्राणि यस्य पञ्चा स्त्री. (पचि विस्तारे+अच् ईदित्वान्नुम् टाप्) अच् समा.) मेनु, उ, पाय मांगजामीना साव, प्रसर.
આકારવાળો લાકડાનો તવેથો. पञ्चांश पुं. (पञ्चमश्चासौ अंशश्च) श्री. संशवाजी. पञ्चाङ्गुलि त्रि. (पञ्च अङ्गलयो यस्य) ५iय રાશિનો પાંચમો અંશ, પાંચમો ભાગ.
Minutीवाणु.. (पुं. पञ्च अङ्गुलय इव पञ्चाक्षर त्रि. (पञ्च अक्षराणि यत्र) पांय. अक्षरवाणु, आकारोऽस्य न अच्) पांय. मागणीसोना 0.5t२वाणी પાંચ અક્ષરનો મંત્ર વગેરે. (જ.) પ્રતિષ્ઠાખ્ય લાકડા વગરની બનાવેલી કડછી, કોઈ ધાતુનો તવેથો. છન્દવિશેષ.
पञ्चागुली (स्त्री.) मे. वनस्पति- 'तक्राह्वाक्षुप ।' पञ्चाग्नि पुं. (पञ्चविधोऽग्निः) ३४म ४३८, 'मन्वय, पञ्चाज न. (अजस्येदं अण् आज, पञ्चविधं आजम्) પચન, શાહપત્ય, આહવનીય, આવસધ્ધ- એવા પાંચ रीनु दूध, ६, घी, छाए। भने भूत्र-ते. पाय. मनि' मन्निना पेठे स्व०, पृथ्वी, भेघ, पुरुष, स्त्री. पञ्चातप त्रि. (पञ्चाभिरग्न्यादिभिरातप्यते, वगेरे. तिन पांय स्थान. (त्रि. पञ्च अग्नयो आ+तप+अच्) या हिशा यार मानि भने यस्य) ते सन्वाडा मनिसोथात त. आम ७२ना२. પાંચમો સૂર્ય એ મળી પાંચ અગ્નિ વડે તપ કરનાર, (न. पञ्चानां अग्नीनां समाहारः) यार हशाया२ पञ्चात्मक त्रि. (पञ्च आकाशादय आत्मा स्वरूपं वा અગ્નિ અને માથે પાંચમો સૂર્યનો અગ્નિ તે-પાંચ यस्य) tuहि पायमहाभूतथा अनेस शरी२
અગ્નિનો સમૂહ. पञ्चाग्निता स्त्री., पञ्चाग्नित्व न. (पञ्चाग्नेर्भावः पञ्चाप्सरस् (न.) छन्द्र भो.४२४ी. सप्सरामा ४ तल टाप् त्व) पंयाग्निप..
ઠેકાણે શાતકર્ણી ઋષિની તપશ્ચયનો ભંગ કર્યો તે पञ्चाङ्ग पुं. (पञ्च अङ्गानि यस्य) यी, ५i. सरोव२. (भमरीजो उत्तम. घोड2. (पुं. पञ्च विस्तृतं अङ्गं पञ्चाब्जमण्डल न. (पञ्चाब्जयुक्तं मण्डलम्) सर्वतोभद्र यस्मिन्) डाथ, छाती, चूं281, मस्त ने दृष्टि- बाहुभ्यां ચક્રનું એક અંગભૂત મંડલ. चैव जानुभ्यां शिरसा वक्षसा दृशा -( पञ्चाङ्गप्रणाम। पञ्चामरा स्त्री. ब. व. (पञ्च अमराः) पाय तनी. 53वाय छ) -तन्त्रसारे । मे. पायम नमावाय छ અમરવેલ. तेवो तंत्र॥स्त्रना. म. (न. पञ्चानां अङ्गानां पञ्चामृत न. (पञ्चानां अमृतानां समाहारः) दूध, ६६, समाहारः) 2.5 % उन 58 ४२८.७८, ५isi, घी, मध. अने. सा.७२ मे. पाय -दुग्धं च शर्करा चैव ८, ३५, अने. भूज- पांय. आनो समूड- घृतं दधि तथा मधु । पञ्चामृतमिदं प्रोक्तं विधेयं त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः । एकस्य सर्वकर्मसु ।। मिलितं चैतत् पञ्चाङ्गमिति स्मृतम्-राजनिघण्टः । पञ्चामृतयोग पुं. (पञ्चानां अमृतानां गडुच्यादीनां 'तन्त्रसार' प्रसिद्ध भडानुष्ठान-तिथि, वार, नक्षत्र, योगः) गोम, गो, सतावरी, मुंउसने मुसणी યોગ અને કરણ તે-પાંચ વસ્તુ યુક્ત પંચાંગ- में पाय. औषधिोनु मिश्रा -गडूचीगोक्षुरं चैव तिथिर्वारश्च नक्षत्रं योग: करणमेव च ।
मुशली मुण्डिका तथा । शतावरीति पञ्चानां योगः पञ्चाङ्गगुप्त पुं. (पञ्चाङ्गानि गुप्तानि यस्य) आयला... पञ्चामृताभिधः ।। पञ्चाङ्गगुप्ती स्त्री. (पञ्चाङ्गगुप्त+स्त्रियां जाति. ङीष्) | पञ्चाम्नाय पुं. (पञ्चसंख्यकः आम्नायः) शिवन. पाय आयली.
મુખથી નીકળેલ તંત્રશાસ્ત્ર.
वगेरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org