________________
१३०८
शब्दरत्नमहोदधिः।
[पञ्चवक्त्री-पञ्चस्वरा पञ्चवक्त्री, पञ्चाननी स्त्री. (पञ्च विस्तृतं वक्त्रमस्याः । पञ्चशाख पुं. (पञ्च शाखा इवाङ्गुलयो यस्य) डाथ, स्त्रियां डीप्) सिंडा.
थी. (न. पञ्चानां शाखानां समाहारः) पांय पञ्चवट पुं. (पञ्चो विस्तीर्णो वटः वेष्टनम्) र शामामा.. યજ્ઞોપવીત.
पञ्चशाखी स्त्री. (पञ्चशाख+स्त्रियां जाति. डीए) 20.. पञ्चवटी स्त्री. (पञ्चानां वटानां समाहारः ङीप्) पाणी, -पञ्चशारदीय (पुं.) ते. नामनो य.
બીલી, વડ, આંબલી અને આસોપાલવ એ પાંચ વૃક્ષોનો पञ्चशिख पुं. (पञ्च शिखा अस्य) ते. नमानो में. समूह - अश्वत्थबिल्ववृक्षं च वटधात्री अशोककम् । भुनि. (पुं. पञ्च विस्तीर्णा शिखा केसरादिर्यस्य) वटीपञ्चकमित्युक्तं स्थापयेत् पञ्चदिक्षु च-स्कन्दपु० ।
सिंड. (स्त्री. पञ्चवट+डीप्) ते. नामर्नु तीर्थ (क्षिमi पञ्चशीर्ष पुं. (पञ्च शीर्षाण्यस्य) में तनो सप. नाशि5 पासे. भावेj छ) , देशः पञ्चवटी नाम तत्र
पञ्चशुक्ल पुं. (पञ्चसु शुक्लः) मे तन 813t. वासमकल्पयत्- रामा. १।१।४५।।
पञ्चशूरण पुं. (पञ्च शूरणा यत्र) मा ४३८ पाय पञ्चवर्ग पुं. (पञ्च वर्गाः प्रहाराः यत्र) ते नामनी मे.
तनी 25- स च- ‘अत्यम्लपर्णीकाण्डीरयी. (पुं. पञ्चानां चाराणां वर्गः) पांय इंतनो वा.
मालाकन्दद्विशूरणैः । क्लृप्तो भवति योगोऽयं पञ्चवर्ण न. (पञ्च वर्णा अस्य) ५iय रंगवाणु, योमान
पञ्चशूरणसंज्ञकः' -राजनि० । ચૂર્ણ, પાંચ રંગ ભેળવીને બનાવેલું ચૂર્ણ, પાંચ અક્ષરથી
पञ्चशैरीषक न. (पञ्चरुणितं शैरीषकम्, शिरीषवृक्षस्य अनेस. ॐ॥२-४७. (त्रि. पञ्च वर्णा यस्य) पांय.
इदम्) सू६ वृक्षनi भूग, दूस, ३५, ५i६. अने. रंगवाणु, ५८०.
छास- यां पञ्चवर्णक पुं. (पञ्च वर्णाः अस्य कप्) धतू२॥र्नु काउ. पञ्चवर्षीय त्रि. (पञ्चवर्ष+छ) ५iय वर्षनु, पाय वर्ष
पञ्चशैल (पृ.) भेरुनी क्षिा हमi. वेदो. मे.
पर्वत. सम्बन्धी...
पञ्चप त्रि. ब. व. (पञ्च वा षड वा परिमाणं येषां पञ्चवल्कल न. (पञ्चानां वल्कलानां समाहारः) पीजो. ઉંબરો, ખાખરો, વડ અને નેતર-આ પાંચની ભેગી
ते ड समा.) ५iय अथवा ७- सन्त्यन्येऽपि ७३८. छान.- न्यग्रोधडुम्बराश्वत्थप्लक्षपिप्पलपीतना ।
बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः-भर्तृ० २।३४ । क्षौरवृक्षाश्च पञ्चैषां वल्कलं पञ्चवल्कलम् -
पञ्चसिद्धान्ती स्री. (पञ्चानां सिद्धान्तानां समाहारः) शब्दचन्द्रिका।
ब्रम, सूर्य, सोम. ईत्याहि, ज्योतिषना पाय सिद्धान्तो. पञ्चवातीय (न.) २०४सूय यन मंगनी में Ut२नो
पञ्चसिद्धौषधिक पुं. (पञ्च सिद्धां औषधयो यस्मिन् डोम.
कप्) पांय 451२नी सिद्ध औषधि, औषधि पं25. पञ्चविधप्रकृति स्त्री. (पञ्चविधा चासौ प्रकृतिश्च) प्रधान,
पञ्चसुगन्धक न. (पञ्च सुगन्धाः यत्र कप्) ५२, राष्ट्र, दुस, अर्थ, १३-ॐ पांय. २।यना अंग ३५
લવિંગ, કંકોલ, જાયફળ અને અગર-એવા ભેગા प्रति.
કરેલા પાંચ સુગન્ધિવાળા પદાર્થો. -पञ्चवृत्ति स्त्री. (पञ्चगुणिता वृत्तिः) तं४८- पञ्चसूना स्री. (पञ्चगुणिता सूना प्राणिवधस्थानम्) યોગદર્શન’ પ્રસિદ્ધ મનની પાંચ વૃત્તિ, દેહમાં રહેલ સળગતો ચૂલો, દળવું, ખાંડનું પાણી ભરવું અને વાશીઠું પ્રાણવાયુ.
વાળવું -ઘરમાં એવાં પાંચ ઠેકાણે પ્રાણહિંસા થાય છે पञ्चशर पुं. (पञ्च शरा यस्य) महेव. (पुं. ब. पञ्च च त. पाय स्थानी- पञ्च सूना गृहस्थस्य चुल्लीते शराश्च) मवाना पायजा - द्रवणं शोषणं बाणं पेषण्युपस्करः । कण्डनी चोदकुम्भश्च मनु० ३।६८ ।
हनाभिधम् । उन्मादजं च कामस्य बाणा पञ्च | पञ्चस्रोतस् न. (पञ्च स्रोतांसि यत्र) ते. नामर्नु में प्रकीर्तिताः ।।
तीथ, तनामनो . यो. पञ्चशस्य न. (पञ्चानां शस्यानां समाहारः) 43६, पञ्चस्वरा स्त्री. (पञ्च स्वराः प्रतिपाद्यतया यत्र) ते तस, , सरसव, ४-मा पांय धान्य.
નામનો જ્યોતિષ ગ્રન્થ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org