________________
पञ्चमुखी – पञ्चवक्त्र]
पञ्चमुखी स्त्री. (पञ्च विस्तृतं मुखमस्याः स्त्रियां + ङीष्) सिंहए. (स्त्री. पञ्चमुखानीव सन्त्यस्याः ङीष् ) જવાજાસૂદનું ઝાડ.
- पञ्चमुद्रा (पञ्चविधा मुद्रा) खड्वानी, स्थापनी, सन्निधापनी, संजोधिनी, संभुजी डरी-से पांथ मुद्रा. - सम्यक् प्रपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः । आवाहनी समाख्याता मुद्रा देशिकसत्तमैः । १, आधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका भवेत् । २, उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् संनिधापनी । ३, अन्तःप्रवेशिता सैव संबोधिनी मता । ४,
शब्दरत्नमहोदधिः ।
उत्तानमुष्टियुगला संमुखीकरणा मता । ५. - पूजाप्रदीपे । पञ्चमुष्टिक (पुं.) छत्तमांडलेस वैधउनो भेड उडाली. पञ्चमूत्र न. ( पञ्चप्रकारं मूत्रम्) गाय, जडुरी, घेटी, भेंस, गधेडी-ते पांयनां भूत्र- गवाजामेषीमहिषीगर्दभीमूत्रम् - राजनिघण्टे ।
पञ्चमूल न., पञ्चमूली स्त्री. (पञ्चविधं पञ्चगुणितं वा मूलम् / पञ्चानां मूलानां समाहारः ङीष) शासय, વૃશ્ચિપર્ણી, ભોરિંગણી, ડોરલી, અને ગોખરું-એ પાંચનાં भूज, (स्त्री) पांय भूणियां - शालपर्णी प्रश्रिपर्णी बृहती कण्टकारिका । तथा गोक्षुरकं चैव पञ्चमूली कनीयसी - शब्दचन्द्रिका | पञ्चमूल्यादि न. ( पञ्चमूली आदिर्यस्य) वैद्य प्रसिद्ध એક પાચન ચૂર્ણ.
पञ्चयाम पुं. (पञ्च यामाः यत्र ) हिवस, हिवसना અભિમાનવાળો દેવ.
पञ्चयुग न. ( पञ्चभिः पञ्चभिः युगम्) जार वर्षना વિભાગથી બનેલ સાઠમું વર્ષ.
पञ्चरक्षक पुं. (पञ्चगुणितानि रक्षका इव कण्टकानि यस्मिन्) खेड आउनुं नाभ- पक्तपौण्डवृक्ष । पञ्चरक्षक (त्रि.) पांच इन्द्रिय३५ रक्षडवा. पञ्चरत्न न. ( पञ्चगुणितं रत्नम् ) प्रवास, भारोड, हीरो, सीसम खने भोती-खेवां पांथ रत्नो- नीलकं वज्रकं चेति पद्मरागश्च मौक्तिकम् । प्रवालं चेति विज्ञेयं पञ्चरत्नं मनीषिभिः ।। (न. पञ्च रत्नानीव उपदेशकत्वात् यत्र) नीतिवाणी पांथ अविताओं, पांथ કળશવાળું દેવગૃહ.
पञ्चरश्मि पुं. (पञ्च पञ्चवर्णाः रश्मयोऽस्य) uri વગેરે પાંચ જાતનાં કિરણવાળો સૂર્ય, આકડાનું ઝાડ.
Jain Education International
१३०७
पञ्चरसा स्त्री. (पञ्चो विस्तीर्णो रसोऽस्याम्) आंजली.. पञ्चरात्र न. ( पञ्चविधानि रात्राणि ज्ञानानि यत्र, समासे अच्) ज्ञानोपदेश 'नारह पंथरात्र' नामनो ग्रंथ. ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः । (न. पञ्चानां रात्रीणां समाहारः अच्) पांय रात्रिखोनो समूह. पञ्चरात्रिक पुं. (पञ्चरात्रमुपासनासाधनतयास्त्यस्य ठन् ) विष्णु. पञ्चराशिक पुं. (पञ्च राशयो यत्र कप्) 'बीलावती'भां इस खेड गणित- 'पञ्चसप्तनवराशिकादिकेऽन्योऽन्यपक्षनयनं फलच्छिदाम् । संविधाय बहुराशिजे वधे स्वल्पराशि वधभाजिते फलम् ।।' पञ्चलक्षण न, पञ्चलक्षणी स्त्री. (पञ्चविधानि सर्गादीनि लक्षणानि यत्र / पञ्चानां लक्षणानां समाहारः ङीप् ) पुरा - 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।' इत्यमरभरतौ । यांथ लक्षशनो समूह. पञ्चलवण न. ( पञ्चगुणितं लवणम्) पांथ भवनां भीठां, सैन्घस, संयण, समुद्रसवा, जीउसवरा, 2 -આ પાંચ જાતનાં લવણ, पञ्चलाङ्गलक न. ( पञ्च + लाङ्गल + कन्) पांच हजथी ખેડાય તેવા ખેતરનું દાન. पञ्चलोकपाल पुं. ब. व. (पञ्च च ते लोकपालाश्च)
ગણપતિ, દુર્ગા, વાયુ, આકાશ અને અશ્વિનીકુમાર ये पांथ छेव. पञ्चायतनी शब्६ दुख. पञ्चलोह न. ( पञ्च विस्तृतं लोहम् ) सौराष्ट्र देशमां ઉત્પન્ન થતું લોઢું.
पञ्चलोहक न. ( पञ्चगुणितं लोहं संज्ञायां कन् ) सोनुं, રૂપું, ત્રાંબું, કલઈ અને ગજવેલ-આ પાંચ જાતનું सोढुं - पञ्चगुणितं लोहम्-सुवर्णरजतताम्रसीसकरङ्गाणि । पञ्चवक्त्र, पञ्चवदन, पञ्चानन पुं. (पञ्च वक्त्राण्यस्य / पञ्च विस्तृतं वदनं यस्य / पञ्चाननानि यस्य) महादेव, रुद्राक्ष - विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् शिवध्यानम् । ( त्रि. पञ्च वक्त्राणि यस्य) पांच भुजवाणुं. (पुं. पञ्च विस्तृतं वक्त्रमस्य) सिंह, सिंहराशि, खरडुसानु आउ.
For Private & Personal Use Only
-
www.jainelibrary.org