________________
१३०६
पञ्चबन्ध पुं. (पञ्चमः बन्धो भागो यत्र) द्रव्यरहित પુરુષને રાજાથી આપવામાં આવતો પંચમાંશ દંડ वगैरे -आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते - मिताक्षरा । पञ्चबला स्त्री. (पञ्चगुणिता बला) पांच भतनी जसा वनस्पति- जसा, नागजसा, महाजसा, अतिजला અને રાજબલા એ નામે પ્રસિદ્ધ છે. पञ्चबाण पुं. (पञ्च बाणा अस्य) पांय जाएशवाजी आमदेव - अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ' 11 (पुं. ब. व. पञ्चविधाः बाणाः) पांच भतनां जाए. पञ्चबाहु पुं. (पञ्च बाहवः अस्य) महादेव, खा नाभे હરિવંશ પ્રસિદ્ધ છે.
शब्दरत्नमहोदधिः ।
पञ्चबीज (न.) सीसुं, हाउभ, डाडडी. पञ्चब्रह्म(न.) ते नामनुं उपनिष६. पञ्चभद्र पुं. (पञ्चसु अङ्गभेदेषु भद्रः) पांय भभरावाजी ઘોડો જેના કાળજા ઉપર, પીઠ ઉપર, કેડ ઉપર, મુખ ઉપર અને પડખામાં એમ પાંચ જગાએ ભમરો-ગોળ रुवांटी होय ते पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितःहेमचन्द्रः । (न.) वैद्यडीय खेड प्रसिद्ध खेड पायनपूर्ण. - छिन्नोद्भवापर्पटवारिवाहभूनिम्बशुष्ठिजनितः कषायः । समीरपित्तज्वरजर्जराणां करोति भद्रं खलु पञ्चभद्रः” ।। शार्ङ्गधरः । पञ्चभद्री स्त्री. (पञ्चभद्र + स्त्रियां जातित्वात् ङीष् )
પાંચ ભમરવાળી-ગોળ રુવાંટીવાળી ઘોડી. पञ्चभूत न. ( पञ्चानां भूतानां समाहारः) पृथ्वी, ४, वायु, ते४, खाश से पांच महाभूत पञ्चानां भूतानां क्षित्यतेजोमहद्व्योम्नां समाहारः ।
पञ्चभृङ्ग (न.) देवहाली, जीवडी, लांगरी, नगोउ भने તમાલપત્ર-એ પાંચ વૃક્ષ.
पञ्चम, पञ्चमक त्रि. (पञ्चानां पूरणः डट् ततः मट् पञ्चम + स्वार्थे कन् ) पांयभुं - उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च मनु० ८ । १२५ । दुशण, डोंशियार, सुंर. (न.) मैथुन, (पुं. पञ्चानां स्वराणां पूरणः डटि मट) खेड स्वर -व्यथयति वृथा मौनं तन्वि ! प्रपञ्च पञ्चमम् - गीत० १ । प्राणोऽपानः समानश्च उदानो व्यान एव च । एतेषां समवायेन जायते
Jain Education International
[पञ्चबन्ध-पञ्चमुख
पञ्चमः स्वरः- सङ्गीतदामोदरे । भेड राग- 'वायुः समुद्गतो नाभेरुरोहत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ।' -भरतः । पञ्चमकार न. ( पञ्च मकाराः यत्र) मांस, मद्य, मत्स्य,
मैथुन जने मुद्रा- पांय- मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च पञ्चतत्त्वमिदं देवि ! निर्वाणमुक्तिहेतवे गुप्तसाधनतन्त्रे । पञ्चमय त्रि. (पञ्चन् + मयट् ) पांयनी संख्यावाणुं. पञ्चमहापातक न. ( पञ्चविधं महापातकम्) ब्रह्महत्या,
મદ્યપાન, ગુરુપત્નીગમન, સોનાની ચોરી અને દુષ્ટ सोडोनी सोजत-खा पांच महापाप 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महन्ति पातकान्याहुः संसर्ग श्चापि तैः सह ।।
पञ्चमहायज्ञ, पञ्चयज्ञ पुं. (पञ्चविधः महायज्ञः )
देवयज्ञ, भूतयज्ञ, पितृयज्ञ, ब्रह्मयज्ञ मनुष्ययज्ञ-खे પાંચ પ્રકારનો યજ્ઞ.
पञ्चमहिष (न.) भेंसनुं दूध, छडी, घी, छारा खने भूत्र.
पञ्चमार पुं. (पञ्चसु इन्द्रियेषु म्रियते आसक्तो भवति,
पञ्च+ मृ+कर्तरि घञ्) ते नामनो जसहेवनो पुत्र, પાંચ પ્રકારના કામદેવ, જૈનમત પ્રમાણે પાંચમો આરો. पञ्चमाषिक त्रि. (पञ्च माषाः प्रमाणमस्य ठक् ) पांथ
માસાના માપવાળું, પાંચ માસાભાર. पञ्चमास्य पुं. (पञ्चमो रागः स्वरो वा आस्ये यस्य) पुरुष डोयल पंजी. (त्रि. पञ्चसु मासेषु भवः यत् ) પાંચ માસે થનાર.
पञ्चमास्या स्त्री. (पञ्चमः स्वरो आस्ये यस्याः टाप्) डोयल माहा.
पञ्चमी स्त्री. (पञ्च पतीन् मिनोति बध्नाति, प्रेम्णा, मी + क्विप्) द्रौपछी (स्त्री. पञ्चानां पूरणी, पञ्चन् + डट् ततः मट् + ङीप् ) पांथम तिथि- पञ्चमी च प्रकर्तव्या चतुर्थीसहिता विभो - स्कन्दपु० । ચન્દ્રની કળા. पञ्चमुख त्रि. (पञ्च मुखानि यस्य) पांय भोंवाणु, पांय भुजवाणुं (पुं. पञ्च मुखान्यस्य) महादेवशिवस्तत्र स्थितः साक्षात् सर्वपापहरः शुभः । स तु पञ्चमुखः ख्यातो लोके सर्वार्थसाधकः- देवीपुराणे । पांथ भुजनो रुद्राक्ष, जरडुसानुं आउ (पुं. पञ्च विस्तृतं मुखमस्याः) सिंह.
For Private & Personal Use Only
www.jainelibrary.org