________________
१३१४
शब्दरत्नमहोदधिः।
[पठमञ्जरी-पणितव्य
पठमञ्जरी, पठसमञ्जरी (स्त्री.) श्री.२॥नी योथी । पणबन्ध पुं. (पणस्य बन्धः) लि. ४२वी. पणबन्धमुखान् २७, २०७वशेष. -आश्वास्यमाना प्रियया च गुणानजः षडुपायुक्त समीक्ष्य तत्फलम्-रघु० ८।२१।
सख्या विधूराङ्गी पटमञ्जरीयम्-सङ्गीतदामोदरे । હોડ બકવી, પણ કરવું, શરત મારવી, સમજૂતી, ઠરાવ पठि स्री. (पठ्+ इनि) iAj, Muj. (पुं.) रान्त -यदि भवानिदं कुर्यात् तहींदमहं भवते दास्यामीति निशिवाजो ‘पठ्' धातु.
समयकरणं पणबन्धः -मनोरमा । पठित त्रि. (पठ्+क्त) प्यारे, मो, 'मया न पठिता पणव पुं., पणवा स्त्री. (पणं स्तुति वाति, पण+वा+क/ ___ चण्डी त्वया नापि चिकित्सितम्' -हास्यार्णवे । पण+वा+क+टाप्) ढोल ना, वाचविशेष - पड् (भ्वा. आ. स. से. इदित्-पण्डते) मन ४२, ४g. | ततःशङ्खाश्च भेर्यश्च पणवानकगोमुखाः' -भगवद्गीता पण्ड् (चुरा. प. स. से-पण्डयति) मे २j, मेहु | ११३ । पणवः पणवा च स्यात् पणवोऽप्यत्र वर्तते२j, ढगमा ४२वो.
भरतद्विरूपकोशे । पड्गृभि (पुं.) राक्षसविशेष.
पणस पुं. (पणायते, पण+असच्) वेयवा य: पार्थ, पडवीश (न.) पानी 31, ५० जवान हो२. परीव योग्य वस्तु-माल.. पण (भ्वा. आत्म. स. से.-पणते चु. प. स. से.- पणस्त्री, पणाङ्गना स्त्री. (पणेन धनेन लभ्या स्त्री
पणयति) जरी ४२j, वेयj, अ.हुसार सवो. अङ्गना) वेश्या स्त्री, वगना.
(भ्वा. प. स. से.-पणायति) स्तुति ४२वी., quej.. पणस्य (भ्वा. प. स. से. -पणस्यति) पू४, अर्थन पण पुं. (पण्यतेऽनेन पण्+कर्मणि अप्) अशी. डी. ४२.
परिभा५५ २.२ मे. नuj- अशीतिभिर्वराटकैः पणादि न. (पणानां आदिः) तोब.नी. २॥३॥त. नाथी पण इत्यभिधीयते । तस्य कुर्यान्नृपो दण्डं स्वयं થાય છે તે કોડી. षण्णवर्ति पणान्-मनु० ८।२२४। (पुं. पण+भावे | पणाया स्त्री. (पणाय्यते व्यवह्रियते पण व्यवहारे स्तुती अप् पणो ग्लहोऽस्त्यस्मिन् पण्+ अच् वा) भदूरी, च+ स्वार्थ आय्+अप्+टाप्) वेयवा-रीवानी हु॥२- दमयन्त्याः पण: साधुर्वर्तताम्-महा० । । व्यव२, ८, २॥२, स्तुति, quuel, तारी.ई. पुरुषायितं पणस्तद् बाले परिभाव्यतां दायः-आर्यास० पणायित त्रि. (पणाय्यते स्म, पण्+ स्वार्थे आय्+क्त) ३५४। ५२॥२, मत, घन, मे. ४. dig, तरी ४२j, avunj, स्तुति २j, वये, मशहj. બજાર, દુકાન, જિંદગી, વ્યાપાર, વેચવા ખરીદવાનો વેચવા ખરીદવાનો વ્યવહાર કરેલો. व्यवहार.6द्योग-धंधो. शरत.समती- संधि करोत | पणार्पण न. (पणे अर्पणम) यवा जरीवानी २ भवतां नृपतिः पणेन-वेणी० १।१५। (पुं. पण्+आधारे २वो, ५॥ ४२j. अप्) घर, २३वानु, ४ . (पुं. पण+अच् यद्वा | पणास्थि, पणास्थिक न. (पणाय पणस्य वा यदस्थि/ पण्यते स्तूयते, पण+घ) विष्णु, पासानो हाव, वेयवा पणास्थि+स्वार्थे कन्) 13.. जरीवानो सोही- 'ऊर्ध्वगः सत्पथाचारः प्राणदः | पणि स्त्री. (पण्+आधारे इन्) &t2, 4%80२, यौटुं (पुं.) प्रणवः पणः' -विष्णुस० । (त्रि. पण कर्तरि+अच्) रान्त निर्देश ‘पण' क. धातु. वेयना२, मरीना२.
पणिक त्रि. (पणेन क्रीतं ठक्) मे ५४५ आप पहेतुं. पणग्रन्थि पुं. (पणस्य क्रयविक्रयादेर्ग्रन्थियंत्र) 4%t२, 12. पणित त्रि. (पण्+क्त) स्तुति. २j, quun , पणता स्त्री. तणत्व न. (पणस्य भावः तल+टाप्-त्व) वये., वयव परीवानो व्यव.२ ४३८-ततस्ते श्रीमत, मूल्य.
पणितं कृत्वा भगिन्यौ द्विजसत्तम ! जग्मतुः परया पणन न. (पण+भावे ल्युट) क्य, क्या ४२. प्रीत्या परं पारं महोदधेः ।। पणफर (न.) नथ. जी.टुं, पांय , अगियार . अने. | पणितव्य त्रि. (पण्यते पण्+व्यवहारे स्तुतौ तव्य)
मुं स्थान पणफरं द्वितीयाष्टपञ्चमैकादशं विदुः- ખરીદવા યોગ્ય, વેચવા યોગ્ય, વેચવા-ખરીદવાના ज्योतिस्तत्त्वे ।
વ્યવહાર યોગ્ય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org