________________
१२९८
पक्वशी स्त्री. (पक्वश + स्त्रियां ङीष् ) अन्त्य४ भतिनी स्त्री. पक्वशस्योपमोन्नति पुं. (पक्वशस्यस्योपमा यत्र तादृशी उन्नतिरस्य) ६म्नी भतनुं रा४४६म्जनुं आउ पक्वातिसार, पक्वातीसार पुं. (पक्वः अतिसारः) આમાતિસાર સિવાયના પાંચ જાતના ઝાડાના રોગો. पक्वाधान न पक्वाशय पुं. (पक्वस्य पाकस्य आधानम् / पक्वस्य आमादेः आशयः यद्वा पक्वं आमादिकं आशेतेऽत्र, आ + शीड् + अप्) डुंटीथी नीचे रहेस पायन थवानुं स्थान- पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्मृतः - वैद्यकम् । पक्वान न. ( पक्वं च तत् अन्नं च ) रांधेसुं अन्न, सामान शूद्रनुं डायुं अन्न - आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते' -स्मृतिपरिभाषिते । पक्वेष्टका स्त्री. ( पक्वा इष्टका) पडावेसी ६२. पक्ष (परिग्रहे, चु. उभ० स. सेट् पक्षयति+ते / परिग्रहे, भ्वा. प. स. सेट् पक्षति) स्वीडा, संगीार ४२, पडतुं सेवु, ग्रहए। 5.
पक्ष पुं., पक्षस् न. (पक्ष्यते परिगृह्यते देवपितृकार्य्यार्थं,
यद्वा पक्ष्यते चन्द्रकलापूरणं क्षयो वा येन, पक्ष+घञ् अच् वा / पचति, पच् + असुन्, सुट् च शुहि तथा वहि खेभ पंधर तिथिनो डा- तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषात् - रघु० ६ । ३४ । - सीमावृद्धिं समायाति शुक्लपक्ष इवोडुराट् पञ्च० ११९२ । पजवाडियुं. (पुं. पक्ष् + अच्) पक्षीनी पांजउद्भिन्नपक्षः । पक्षच्छेदोद्यतं शक्रम्- रघु० ५।७२। आशना भूज लागनां पीछा, घर, पडतुं स्तम्बेरमा उभयपक्षविनीतनिद्रः- रघु० ५।७२ न्यायशास्त्रनी संधिग्ध साध्यवान पार्थ सन्धिग्ध- साध्यवान् पक्षःतर्क० । -दधतः शुद्धिभृतो गृहीतपक्षा:- शिशु० २०।११। विरोध, सहाय, जज, मित्र, यूखानुं जहुँ, उत्कृष्ट हाथी, पंजी, हाधनुं जसोयुं, उंड-उडु, भथ्यो, पीछे, अंगनो अउधो भाग, शुद्ध, वर्ग, हेडनुं डो खंग, पूर्व पक्ष, उत्तर पक्ष पूर्व एवाभवत् पक्षस्तस्मिभाभवदुत्तरः - रघु० ४।१० । पक्षक पुं. (पक्ष इव कायति, कै+क) उडी, सहाय, पडजु
शब्दरत्नमहोदधिः ।
पक्षगम त्रि. ( पक्षात् गच्छति) पांजना आधारे उनार. पक्षग्रहण न. ( पक्षस्य ग्रहणम्) सहाय सेवी, भद्दह
सेवी, पडणाभां सेवु.
Jain Education International
[पक्वशी - पक्षभाग
पक्षचर पुं. (पक्षे शुक्लादौ चरति, चर्+ट ) यन्द्र, पडणे शासनार, हाथी, पूर. (त्रि. पक्षे चरति, चर्+ट) पृथ यावनार, भुट्टु भावनार, हाथी. पक्षज, पक्षजन्म पुं. (पक्षे शुक्लपक्षे जायते, जन्+ड/ पक्षे जन्म यस्य) चंद्रमा, अर. (त्रि. पक्षे जायते, जन्+ड) पजवाडिये थना, भहहमां होनार, सहाय थनार
पक्षता स्त्री, पक्षत्व न. ( पक्षस्य भावः तल् टाप्-त्व)
પક્ષપણું, સહાયપણું, ન્યાયશાસ્ત્રોક્ત, અનુમાનનું એક अं स च "सिषाधयिषया शून्या, सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वर्तित्वं ज्ञानादनुमितिर्भवेत् ।। " भाषापरिच्छेदे ७१ । “साध्यवत्वेन संदिह्यमानत्वम्"प्रा० न्याये ।
-
पक्षति स्त्री. ( पक्षस्य मूलम्, पक्ष+ति) पडवो, पांजनुं भूण- अलिखच्चञ्चुपुटेन पक्षतिः - नैष० २।२। - खड्गं छिन्नजटायुपक्षतिः-उत्तर० ३ । ४३ । - पक्षस्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः-तिथितत्त्वे । पक्षद्वय न. ( पक्षयोः द्वयम् ) शुख ने हृष्ण खेवां जे पजवारियां, पूर्वपक्ष ने उत्तरपक्ष, पां. पक्षद्वार न. ( पक्षे पार्श्वे स्थितं द्वारम् ) पडजांनुं जार,
खडडीनुं द्वार, गुप्तद्वार.
पक्षधर पुं. ( पक्षं धरति धारयति वा, धृ+अच्) यन्द्र, ड्यूर, 'प्रसन्नराधवनाट' रथनार भेड विद्वान, पंजी. (त्रि. पक्षं धारयति, धृ + अच्) पडजांनो खाधार बेनार, भछह बेनार, पांज धारा ४२नार. पक्षपात पुं. (पक्षे अन्याय्यसाहाय्ये पातः) प्रेमने सीधे नीतिविरुद्ध भ६६ रवी भवन्ति भव्येषु हि पक्षपाताःकिरा० ३।१२ । - रिपुपक्षे बद्धः पक्षपातः मुद्रा० १ ३ ।
पक्षपातो न मे वीरे - हरिभद्रः (पुं. पक्षाणां पातः पतनं यत्र) खेड भतनो पक्षीखोनो ताव. पक्षपातिता स्त्री, पक्षपातित्वम् न. (पक्षपातिनो भावः तल् टाप्-त्व/पक्षपातो विद्यतेऽस्य इनि तस्य भावः) ન્યાય વિરુદ્ધ મદદ કરવાપણું, બે પાંખથી પડવું, पक्षपातीपशुं न परं पक्षपातिताऽनवलम्बे किमु मादृशेऽपि सा - नैषधे २।५२।
पक्षपातिन् त्रि. (पक्षपातोऽस्त्यस्य इनि) पक्षपात ४२नार पक्षपालि स्त्री. (पक्षस्य द्वारभेदस्य पालिरिव) खेड गुप्त जार, जडी.
पक्षभाग पुं. (पक्ष इव भागः / पक्षस्य भागः) हाथी ना પડખાંનો ભાગ.
For Private & Personal Use Only
www.jainelibrary.org