________________
न्युब्जीकरण-पक्वश]
शब्दरत्नमहोदधिः।
१२९७
न्युब्जीकरण न., न्युब्जीकृत त्रि. (न्युब्ज+च्चि+कृ | धाता वीक्षाञ्चक्रे यदात्मजाम् । तदैव न्यूनपञ्चाशद्भावा
+ ल्युट्/न्युब्ज+च्चि+कृ+क्त) iई ४३j, Big | जाताः शरीरतः' -कालिकापुराणे । उरे, रोग ७३..
न्योकस् त्रि. (नियतमोको यस्य) योस-नकी न्यून त्रि. (न्यूनयति, नि+ऊन+परिमाणे अच्) ओछु, । स्थानवाj.
Gig -नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न | न्योचनी स्री. (नि+उच्+ ल्यु गौरा. ङीष्) २.४२७, चासारं न च न्यूनं न दूरे न तिरोहितम्-मनु० ८।२०३। सी. નિંદવાલાયક.
न्योजस् त्रि. (नि+उब्ज्+असि बलोपे गुणः) i., न्यूनता स्त्री., न्यूनत्व न. (न्यूनस्य भावः तल् टाप्- ___43, साधु न. डोय. त. त्व) मो.५६, Sti, Guui.
नस्थिमालिन् त्रि. (नुरस्थिमालाऽस्त्यस्य इनि) भाासना न्यूनधी त्रि. (न्यूना धीर्यस्य) न., सल्य बुद्धिवाणु.
&issial. . ५३२॥२. (पुं. नृणामस्थिपालाऽस्य न्यूनपञ्चाशद्भावः पुं. (न्यूनपञ्चाशतः ऊनपञ्चाशद्वायूनां
इनि) मडाव, शं.३२. विकारो यत्र) जहुवायो, धेटा, डु- 'उदीरितेन्द्रियो
(प
प व्यंxनाम भीष्ठस्थानन मेवीसमो. व्यं.४न सक्ष२. पवित्रम त्रि. (पाकेन निर्वृत्तं, पच्+किन+मुम्) ५४वेडं, प पुं. (पातयति वृक्षादीन्, पत्+कर्तरि ड अन्तर्णिच्) ५४. जनावे, ५७ २९, रंधाई २२j, पा.
वाय. ५वन. (पं. पतति वक्षात पत+कर्तरि ड) पक्त्वा अव्य. (पच्+क्त्वा) ५वीन, राधान.. पा, पान. (पुं. पीयते इति, पा+ड) पी, पान. | पक्थ पुं. (पच्+बा. थल्) . २५% नम. ३२.
(पुं. पच्+भावे थल) २j, 3, 45ववान.BAL. पकार पुं. (प+स्वरूपे कारः) त. प सक्ष२.
पक्थिन् त्रि. (पक्थोऽस्त्यस्य इनि) राघवानी. Buj, पक्वटी स्त्री. (पर्कटी पृषो.) पी५गर्नु वृक्ष.
રસોઈવાળું. पक्कण पुं. न. (पचति निकृष्टमांसम्, पच्+क्विप् तस्य
पक्व त्रि. (पच+कर्मणि क्त तस्य वः) 45. गयेjकण: यत्र) अजी. डीनो वास, भावाने. २३वान
पक्वेष्टकानामाकर्षम्-मृच्छ० ३। रं गये- मोदकं
कन्दुपक्वं च गव्याढ्यं घृतसंयुतम्- महातन्त्रे ४२ स्थान- मध्ये विन्ध्याटवि पुरा पक्कणस्थजनाग्रणाः ।
पटले । परियम. पा.- पक्वबिम्बाधरोष्ठी-मेघ० ८२। पक्तपौण्ड पं. मे तनु वृक्ष, पाखोडा' नामर्नु काउ.
नाशनी तैयारीवाणु, म थयेस, ५यी गयेयु, ६. पक्तृ त्रि. (पचति, पच्+तृच्) २राधना२, ५४ावना२
(न. पच्+भावे क्त तस्य) रसोइ, धवन या अन्नस्रष्टा च पक्ता च पचभोक्ता पचे नमः-आग्नेये
4 . अ० २। पायन, ४२॥२. (पुं. पचति, पच्+तृन्)
पक्वकृत् पुं. (पक्वं करोति, कृ+क्विप् तुक्) दीनान અગ્નિ દેવતા, પાચન કરનાર જઠરાગ્નિ, ચિત્રાનું 3. (त्रि.) मन वगेरे राधना२, २स. २४२.
पक्वकेश त्रि. (पक्वाः केशा यस्य) छैन वा ५usी. पक्ति स्त्री. (पच्यते, पच्+भावे क्तिन्) ५४, म. गयेर छ त, पणियावाणु, वृद्ध.
थ, राध- पञ्चयज्ञविधानं च पक्ति चान्वाहिकी पक्वरस पुं. (पक्वस्य गुडानादेः रसः) श२५, ६ गृही-मनु० ३।६७। गौरव, परिम-३५.
પણ પદાર્થને સડાવીને કરેલું મિશ્રણ, પીણું. पक्तिशूल न. (पक्तौ भुक्तानादेः परिणामे शूलम्) पक्वरुत् (न.) बलातुं 3.
અનાજ હજમ થતી વેળાએ થઈ આવતું ફૂલ. पक्ववारि न. (पक्वस्यानादेर्वारि यद्वा पक्वं वारि) पत्र न. (पच्यतेऽनेन, पच्+त्र) स्थधर्म, ॥५त्य ॐनु ५५, sis, मनन मोसाम, जानु u0. અગ્નિ .
पक्वश पुं. (पुक्वश+पृषो.) अन्त्य४ी. मे. 20d.
वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org