________________
१२९६
शब्दरत्नमहोदधिः।
न्यस्त-न्युब्जखड्ग
થવાની વિધિ ના જુદાં જવું, મન્નત
न्यस्त त्रि. (नि+अस्+कर्मणि क्त) छोरो, त्यो , | न्यायाधार पुं. (न्यायस्य आधारः) न्यायनी माश्रय,
स्थापन. ४२, ३, सन्ताईत, प्रयुत- न्यस्ताक्षराः न्यायनु अवलम्जन, ईन्साइन. 250. -कुमार० १७।
न्यायाधिप, न्यायाधीश पुं. (न्यायकरणे नियुक्तः न्यस्तयूथ त्रि. (न्यस्तं यूथं येन) सातीय समुदाय अधिपः/न्याये न्यायकरणे नियुक्तः अधीशः) न्याय છોડેલ છે જેણે એવાં પશુ-પક્ષી વગેરે.
કરનાર અમલદાર, न्यस्तशस्त्र पुं. (न्यस्तं शस्त्रं शस्त्रसाध्यं युद्धं येन) न्यायासन न. (न्यायस्य आसनम्) न्यायर्नु भासन,
मनु. ४८. युद्धविरत. पितृदs. (त्रि. न्यस्तानि ન્યાય આપનારનું આસન. शस्त्राणि येन) आयुधो छो31. हद छ तेवु- न्यायिन् त्रि. (न्यायोऽस्यास्ति, न्याय+ इनि) आचार्यस्य त्रिभुवनगुरोधस्तशस्त्रस्य शोकात्-वेणी०
न्यायशास्त्रवाणु, इन्साई, नालियुडत. ३.१८॥
न्याय्य त्रि. (न्यायादनपेतम् न्यायादागतं वा, न्याय+यत्) न्यस्य त्रि. (नि+असु क्षेपे+कर्मणि आर्षे यत्) छोउवा
न्यायथी. नी. थये, व्या४४, न्याययुत -देवा લાયક, ફેંકવા લાયક, સ્થાપવા યોગ્ય, ત્યાગ કરવા
श्चैतान् समेत्योचुाय्यं वः शिशुरुक्तवान्-मनु० योग्य.
२।१५२। (त्रि. न्याये भवः यत्) न्यायमा थनार. न्याक्य न. (नितरामक्यते, नि+अक्+ण्यत्) २६
न्यास पुं. (न्यस्यते इति, नि+अस्+घञ्) विश्वासथा योमा, मम२.
सायदवा मात, स्था५॥ त्या स्थापन- तस्याः न्याद पुं. (नि+अद् भक्षणे+ण न घसादेशः) मो.४न,
खुरन्यासपवित्रपांसुम्-रघु० २।२। भू, मन्त्र तथा जावं.
વિધિ સાથે શરીરનાં જુદાં જુદાં અંગો દેવતાને न्याय पुं. (नियमेन ईयते, नि+इण्+भावकरणादौ घञ्)
सोपवानी विधि, ४२९॥ ४२j, Aug, सपा . યોગ્ય, ગૌતમે બનાવેલું સોળ પદાર્થના વિવેચનવાળું
प्रत्यर्पितन्यास इवान्तरात्मा- शकुं० ४।२१। वन न्यायशास्त्र, वायमेह, नीति, रिवा', यही, सा
Gथ्या२५० ५. व्यापारमेह. आय२९, तोउ, इंसतो, रवैयो, मन्थनह3- 'न्यायप्रवृत्तो
न्यासधारिन् त्रि. (न्यासं धारयति णिनि) घरे २५ना२, नृपतिरात्मानमपि च प्रजाः । त्रिवर्गेणोपसंधत्ते निहन्ति ध्रुवमन्यथा' -शुक्रनीतिसारे । -'अग्रणीर्गामणीः
ગીરો રાખનાર, તત્રશાસ્ત્ર પ્રસિદ્ધ ન્યાસ વિધિ ધારણ
२नार. श्रीमान्यायो नेता समोरणः' -विष्णुस० ।
न्यासिक त्रि. (न्यासेन चरति, ठन्) था५ भूनार, न्यायतस् अव्य. (न्यायात् इति पञ्चम्यर्थे तसिल्) न्यायथी, सत्यताथी.
ન્યાસ વિધિ કરનાર, સ્થાપનાર. न्यायपथ पुं. (न्यायोपेतः पन्थाः अच् समा.) न्यायो
न्यासिन् त्रि. (नि+अस्+णिनि) सर्वत्या, संन्यासी.. २स्तो, भीमांस॥स्त्र.
न्युङ्ख, न्यूज पुं. (न्युङयते, नि+उङ्ख्+घञ्/न्युङ्ग्यते, न्यायवादिन् त्रि. (न्यायं वदति, वद्+णिनि) न्याय
नि+ उङ्ख्+घञ् पृषो. वा. दीर्घः) मे तनी પ્રમાણે બોલનાર.
ગીતિ જેમાં ઉદાત્તાનુદાત્તરૂપે સોળ આકાર છે તે. न्यायवत् त्रि. (न्याय+मतुप्) न्याययुत, न्यायवाणु.
(त्रि. नि+उङ्ख्+अच्/पृषो. दीर्घः) भतिशय, न्यायवृत्त न. (न्यायोपेतं वृत्तम्) न्यायानुसा२. वर्तन,
मनोड२, सुं८२, २भ्य. शस्त्रमा सो आया२. (त्रि. न्यायोपेतं वृत्तं यस्य)
न्युब्ज न. (न्युब्जति अधोमुखीभवति, नि+उब्ज्+अच्) શાસ્ત્ર પ્રમાણે વર્તણૂકવાળું, ન્યાયયુક્ત
કર્મ રંગફળ-એક પ્રકારના વૃક્ષનું ફળ. ચાલચલગતવાળું.
(पुं. नि+उब्ज्+अच्) हमनी स.२वी, हमपात्र.. न्यायसारिणी स्री. (न्यायं सरति, सृ+णिनि+ङीष्)
(त्रि. न्युब्जति अधोमुखीभवति, नि+उब्ज्+अच्) યુક્તિ પ્રમાણે કર્મને અનુસરનારી રીતિ.
नीया भुजवाणु - ऊर्ध्वार्पित न्युब्जकटाहकल्पेन्यायाचार पुं. (न्यायोपेत आचारः) न्यायवाणो सहाय॥२,
नैष० २२।३। धु, गुण्डु. न्यायपूर्व वतन. (त्रि. न्यायोपेतः आचारो यस्य) । न्युब्जखड्ग पुं. (न्युब्जः कुब्ज इव खड्गः) dist. ન્યાય પ્રમાણે સદાચરણવાળું, ન્યાયવાળા વર્તનવાળું. | તલવાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org