________________
td.
न्यका-न्यसन शब्दरत्नमहोदधिः।
१२९५ न्यका, न्यकारुका स्त्री. (नि+अकि+क बा. नलोपः) | न्यङ्कु पु. (नितरामञ्चति, अञ्चु गतौ उ कुत्वम्) ते વિષ્ટાનો કીડો.
નામના મુનિ, બહુ શીંગડાવાળું એક પ્રકારનું હરણ न्यक्कार पुं., न्यकृति स्त्री. (न्यक् क्रियते, कृ+घञ्/ | . न्युकुभिश्च वराहैश्च रुरुभिश्च निषेवितम्न्यक्+कृ+क्तिन्) अपमानथी. उसई२, ति२२४२ हरिवंशे १२१।४१। (त्रि. नितरामञ्चति, अञ्च्+उ) १२वी- न्यक्कारो हृदि वज्रकील इव मे तीव्र परिस्पन्दते- અત્યંત ચાલનાર, કાયમ જનાર. महावी० ५।२२।
न्यकुभूरुह पुं. (न्यकुरिव भूरुहः) श्योनाकवृक्ष न्यक्त त्रि. (नि+अ+क्त कुत्वम्) अत्यंत. मा... નામનું ઝાડ. न्यक्ष पुं. (नियते निकृते वा अक्षिणी यस्य ष समा०) न्यक्वादि पुं. (न्यकुः आदिर्यस्य) नीय 30, ५२शुराम.. (त्रि. नियते अक्षिणी यस्य ष
व्य.४२५॥नो मे २०६७- यथा-व्यङ्कु, मद्गु, समा०) ई, नीय, अधम. (न.) 3 4.5t२र्नु
भृगु, दुरेपाक, फलेपाक, क्षणेपाक, दूरेपाका, फलेपाका, घास, भडिषता, संपू[५j.
दूरेपाकु, फलेपाकु, तक्र, वक्र, व्यतिषङ्ग, अनुषङ्ग, न्यक्षी स्त्री. (नियते अक्षिणी यस्याः स्त्रियां जाति. ङीष्)
अवसर्ग, उपसर्ग, श्वपाक, मांसपाक, मूलपाक, मेंस..
कपोतपाक, उलूकपाक, न्यग्रोध, वीरुत्न्यङ्क्वान्यग्जाति स्त्री. (न्यक्+जा+क्तिन्) 5. Ld., नीय.
दिगणः।
न्यङ्ग पुं. (नि+अज्+घञ्) घj ५२७j, यम. isj. न्यग्भाव पुं. (नीचो भावः) तु२७५९, ५९j,
न्यच्, न्यञ्च् त्रि. (न्यञ्चति क्विन्/त्रि. निम्नतयाऽञ्चति, ति२२७॥२- न्यग् भावितवाच्यत्र्यङ्ग्यव्यञ्जनक्षमस्य
अञ्च्+ विच्) नीयुं, उसई, अधम, नीयवाणु. शब्दार्थयुगलस्य-काव्य० १।।
न्यच्छ न. (नितरामच्छम्) मे..२नी सो रोग - न्यग्भावन न. (न्यक्+भू+णिच्+ल्युट) COR,
मण्डलं महदल्पं वा श्यामं वा यदि वा सितम् । ति२२७२, वीरng, वी2g d.
सहजं नीरुजं गात्रे न्यच्छं तदभिधीयते-भावप्र० । न्यग्रोध पुं. (न्यग् रुणद्धि, रुध्+अच्) 10४ जाउ,
(त्रि. नितरां अच्छम्) नई ४ योj, अत्यंत. १२७. વડલાનું વૃક્ષ, બાહુ, વિષ્ણુ, મોહ પમાડનાર ઔષધિ,
न्यञ्चन न. (नितरामञ्चनं गमनम्) मतिशय ४j, विषय, असेन. २%ान पुत्रन नाम- न्यग्रोधश्च सुनामा च कल्कः शल्कः सुभूमिपः-हरिवंशे ३७।३० ।
નીચા બનવું, નીચે થવું.
न्यञ्चित त्रि. (नि+अञ्च्+णिच्+क्त) नीये. नie, न्यग्रोधक त्रि. (न्यग्रोधस्य समीपे क) उनी सभीपनो
नये. ३३८. प्रश. न्यग्रोधपरिमण्डल पुं. (न्यग्रोधः व्यामः परिमण्डलं
न्यन्त पुं. (नितरामन्तः) छेल्लो. मासन्त मा. परिणाहो यस्य) . iस. ठेवा. वाई-डीजाईनो
न्यय पुं. (नि+इण्+भावे अच्) नाश, मर्य, व्यय, पुरुष- व्यामेन उच्छ्रयो यस्य अध ऊर्ध्वं च देहिनः ।
हानि. समोच्छ्रयपरीणाहो न्यग्रोधपरिमण्डल:-मात्स्ये ११८ अ०। ।
न्यर्ण (त्रि.) भांगतु, यायन. .. न्यग्रोधपरिमण्डला स्त्री. (न्यग्रोधपरिमण्डल+स्त्रियां टाप्) |
| न्यर्थ पुं. (नि+ऋ गतौ+थन्) ७८.डी. या, नीय गति.. मे. 450२नी. सुं६२ स्त्री- स्तनौ सुकठिनौ यस्या
(त्रि. निकृष्टोऽथों यस्य) 0 भवाणु, निष्ट नितम्बे च विशालता । मध्ये क्षीणा भवेद् या सा
मauj. न्यग्रोधपरिमण्डला- (दूर्वाकाण्डमिव श्यामा |
न्यर्दित त्रि. (णिअदिय, जै. प्रा.) अनुगत, अनुसूत. न्यग्रोधपरिमण्डला-भट्टि० ४।१८।
न्यर्बुद (न.) ६श अपनी संध्या, शगए। न्यग्रोधिक, न्यग्रोधिन् त्रि. (न्यग्रोधस्य समीपे ठन्/
અબજની સંખ્યાવાળું. न्यग्रोध+ इनि) 431 जाउनी पासेनी मा बगेरे.
न्यर्बुदि पुं. (निकृष्टः अर्बुदिर्देवो देवान्तरं यतः) मे. न्यग्रोधी स्त्री. (न्यक् रुणद्धि, रुध्+अच्+ङीष्) वनस्पति हेत. विष५, ६२७10. वनस्पति, मोड ५भाउन॥२ / न्यसन न. (नि+अस्+ल्युट) मा५j, भूवु, ३७j, औषधि.
छोउ, स्थाप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org