________________
शब्दरत्नमहोदधिः ।
पक्षमूल - पङ्क]
पक्षमूल न. ( पक्षस्य मूलम्) पडवो परजानुं भूज. पक्षवत् त्रि. ( पक्ष + मतुप् ) मध्ध्वाणुं, पणवारियावाणुं, पडावा, पांजवाणुं.
पक्षवध, पक्षघात, पक्षाघात (पुं.) वायुथी धनारी खेड रा४रोग, बडवो.
पक्षवाहन पुं. (पक्षौ वाहनमिव यस्य) पंजी, पक्षी. पक्षवाहनी स्त्री. ( पक्षवाहन + जातित्वात् ङीष्) पक्षिशी.. पक्षबिन्दु पुं. (पक्षे बिन्दवो यस्य) ङौंय पक्षी. पक्षसन्धि पुं. (पक्षयोः सन्धिः) पडजानो सांधी, पर्वनी संधिडाण.
पक्षसुन्दर पुं. (पक्षे सुन्दरः) बोधरनुं आ. पक्षहोम पुं. ( पक्षव्यापको होम:) पजवाडिया सुधी यावे तेवो होम-हवन.
पक्षादि पुं. (पक्ष आदिर्यस्य) पक्ष शब्ह भेनी जाहिभां छे तेवो व्याडरएशशास्त्रनो शब्द गए। स च पक्ष, त्वक्ष, तुष्, कुण्ड, अण्ड, कम्बलिका, बलिक, चित्र, अस्ति, पथिन्, कुम्भ, सीरक, सरक, सकल, सरस, समल, अतिश्वन्, रोमन्, लोमन् हस्तिन्, मकर, लोमक, शीर्ष, निवात, पाकसिंहक, अङ्कुश, सुवर्णक, हंसक, हिंसक, कुत्स, बिल, खिल, यमन्त, हस्त, कलासकर्णक, पाक्षायण इत्यादि । पक्षान्त पुं. (पक्षस्य अन्तो यत्र काले ) बन्ने पजवाडियांनी छेल्सी तिथियो, पूर्णिमा अने अभास (पुं. पक्षस्य अन्तः) पक्षनो नाश, पडजानो विनाश, पणवारियानो अन्त पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम्ज्योतिस्तत्त्वे ।
पक्षान्तर न. ( अन्यः पक्षः इति) जीभुं पडनुं, जीभुं
पजवाडियुं, जी पांज, अन्य सहाय, जीक ६६. पक्षाभास पुं. ( पक्षस्य आभासः इव) भूठी इरीयाह,
जोटो छावो, जोटो वाह, जोटो पक्ष. पक्षालिका (स्त्री.) अर्तिस्वामीनी अनुयर भातृा. पक्षालु पुं. (पक्षौ विद्येतेऽस्य, पक्ष + आलुच्) पंजी, पक्षी..
पक्षावसर पुं. (पक्षस्यावसरोऽपसरणं यत्र काले ) पूनम તિથિ તથા અમાસ તિથિ.
पक्षिणी स्त्री. (पक्षतुल्यौ दिवसौ स्तः यस्याः पक्ष+ इनि+ङीप्) पक्षीएशी-पंजी भतीय स्त्री, भावता हिवस सहित रात्री, जे हिवस युक्त खेड रात 'द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते"-शुद्धितत्त्वे ।
Jain Education International
१२९९
पक्षिन् पुं. ( पक्षौ विद्येतेऽस्य पक्ष + इनि) पक्षी, पंजी, (त्रि. पक्ष + अस्त्यर्थे इनि) महहवाणु, पांजवाणु, પખવાડિયાવાળું, પક્ષવાળું. पक्षिपानीयशालिका स्त्री. (पक्षिणां पानीयशालिका) પંખીઓને પાણી પીવાનું સ્થાન-જગા. पक्षिराज, पक्षिसिंह, पक्षिस्वामिन् पुं. (पक्षिणां राजा टच् / पक्षी सिंह इव यद्वा पक्षिषु सिंहः श्रेष्ठः / पक्षिणां स्वामी प्रभुः) गरुड पक्षी. पक्षिल पुं. ( पक्ष + बा. इलच्) गौतमीय सूत्री उपर ભાષ્ય લખનાર વાત્સ્યાયન મુનિ. पक्षिलस्वामिन् पुं. (पक्षिलश्चासौ स्वामी च ) रा४नीति
કુશળ ચાણક્ય બ્રાહ્મણ.
पक्षिशाला स्त्री. (पक्षिणां शाला वासगृहम् ) पंजीखोने રહેવાની જગા, માળો ચીડિયાખાનું. पक्षिशाव, पक्षिशावक पुं. (पक्षिणः शावः / पक्षिशाव + स्वार्थे क) पंजीनुं जय्युं.
पक्षीय त्रि. (पक्षे भवः पक्ष + छ) पडजानुं, पणवाडियानुं, पक्षनुं, पजवाडिये धनार.
पक्षीश पुं. ( पक्षीणां ईश:) गरुड पक्षी, विष्णु. पक्षोद्ग्राहिन् त्रि. (पक्ष + उद् + ग्रह् + णिनि ) सहाय ४२नार, भ६६ ९२नार, पक्ष लेनार
पक्ष्णु त्रि. ( रच् + स्नु) रांधनार, पडाववाना स्वभाववाणुं. पक्ष्मकोप पुं. (पक्ष्मणां कोपः) 'सुश्रुत'नो जतावेस આંખનો રોગ.
पक्ष्मन् न. ( पक्ष्यते परिगृह्यते आतपतापादिकमनेन,
o
पक्ष + करणे मनिन्) पक्षीनी पांज, नेत्रनी यांपा यमादुतस्वित् तनयौ पृथायाः पार्थैर्वृत्तौ पक्ष्मभिरक्षिणीवभाग० ३ । १ । ३९ । सलिलगुरुभिः पक्ष्मभिः- मेघ | સૂત્ર વગેરેનો અલ્પભાગ, ફૂલનું કેસર. पक्ष्मप्रकोप (पुं.) आंजनो खेड रोग. पक्ष्मल त्रि. (पक्ष्मन्+मत्वर्थे इलच्) पांज युक्त, पांपा
युक्त - पक्षमलाक्ष्याः - शकुं० ३।२५ । पुष्पना प्रेसरवाणुं. पक्ष्य त्रि. ( पक्ष + यत्) पजवाडियानुं, पजवाडिया
सम्बन्धी, पांजनुं, पक्ष सम्बन्धी भित्र- ननु वज्रिण एव वीर्यमेतद् विजयन्ते द्विषतो यदस्य पक्ष्याःविक्रम ० १ । १६ ।
पङ्क पुं. न (पच्यते व्याप्यते क्लिद्यते वाऽनेन, पच्+घञ्
कुत्वम्) अहव, डीयर - अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते - शिशु०२।३४ । - कङ्कणस्य तु लोभेन मग्नः
For Private & Personal Use Only
www.jainelibrary.org