SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ १२९२ नैरयिक त्रि. (निरये वसति ठक् ) नरङमा रहेनार, नरहवासी. नैरर्थ्य न. ( निरर्थस्य भावः ष्यञ् ) झेगर, नाभुं 'येनाशा पृष्ठतः कृत्वा नैराश्यमवलम्बितम्- 'उद्भटः । नैरात्म्य न., नैरात्म्यवाद पुं. (न. निरात्मनः भावः ष्यञ् / नैरात्म्यश्चासौ वादश्च ) खात्मानो अभाव, આત્મરહિતપણું, આત્માનું અસ્તિત્વ નથી એવા પ્રકારનો વાદ. नैराश्य न. ( निराशस्य भावः ष्यञ् ) निराशपशु, खाशारहितपशुं- तटस्थं नैराश्यात् - उत्तर० ३ । १३ । - येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्-हितो० १ । - आशा हि परमं दुःखं नैसश्यं परमं सुखम्ब्रह्मवैवर्ते ९७ खण्डे । नैरुज्य न. ( निरुजस्य भावः ष्यञ् ) तन्दुरस्तपसुं निरोगीपशु. शब्दरत्नमहोदधिः । नैरुक्त, नैरुक्तिक त्रि. (निरुक्तस्येदं निरुक्तौ भवं वा अण् / त्रि. निरुक्तं वेत्ति तद् ग्रन्थमधीते वा ठक्) निरुक्त सम्बन्धी, निरुस्तथी थनार, आसत निरुक्त अन्थनो सभ्यासी- व्युत्पत्तिने भगनार त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः - मनु० १२ । १११ । (पुं. नेरुत्त, जै. प्रा.) शब्दना स्व३पने भगनार. नैरुहिक पुं. (निरुहः प्रयोजनमस्य ठक् ) वैद्यशास्त्रनो બસ્તિનો પ્રકાર. नैर्ऋत पुं. (निर्ऋतेरपत्यं अण् ) राक्षस, असुरभयमप्रलयोद्वेगादाख्युनैर्ऋतोदधेः रघु० १० | ३६ | तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसा:महा० १।६६।५५। (न. निर्ऋतिर्देवताऽस्य, निर्ऋति + अण्) भूण, नक्षत्र (त्रि. निर्ऋतेरिदं अण् ) મૃત્યુદેવ સમ્બન્ધી, નિતિદેવ સમ્બન્ધી. नैर्ऋती स्त्री. (निर्ऋत +जाति. स्त्रियां ङीष्) राक्षस स्त्री (स्त्री. निर्ऋतेरियं, निर्ऋतोऽधिष्ठाता यस्यां वा अण् ङीप् ) पश्चिम तथा दक्षिण हिशानो वयलो शो, નૈઋત ખૂણો, રાક્ષસની શક્તિ. नैर्ऋतेय पुं. (निर्ऋत्याः अपत्यं स्त्रीप्रत्ययान्तत्वात् ढक् ) રાક્ષસણીનો પુત્ર. नैर्ऋत्य त्रि. (निर्ऋतिर्देवताऽस्य आर्षे बा. यक्) निति દેવવાળું પશુ વગેરે. नैर्गुण्य न. (निर्गुणस्य भावः ष्यञ् ) निर्गुणपशु, सत्त्वाहि गुलामां स्नेह रहितप- नैर्गुण्यमेव साधीयो धिगस्तु Jain Education International [नैरयिक-नैवेशिक गुणगौरवम् - भा० १८८ । परिनिष्ठितोऽपि नैर्गुण्ये उत्तमश्लोकलीलया - भाग० २ ।१ । नैर्ग्रन्थ्य त्रि. ( नेग्गन्थ, जै. प्रा. ) अर्हत सम्बन्धी. नैर्घृण्य न. (निर्घृणस्य भावः ष्यञ् ) घातडीपशु, घ्या रहितपशु, डूरपशु- वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति- ब्रह्म० २।१।३४ | नैर्मल्य न. ( निर्मलस्य भावः ष्यञ्) योऽजापशु-स्वच्छप विषयनुं विरामपशुं विषयेष्वतिसंरागो मानसो मल उच्यते । तेष्वेव हि विरागस्तु नैर्मल्यं समुदाहृतम्प्रायश्चित्ततत्त्वम् । नैर्याणिक त्रि. ( णिज्जाणिय, जै. प्रा.) निर्गम संबंधी, નિર્માણ સમ્બન્ધી. नैर्याणिकलयन न. ( णिज्जाणियलेण, जै. प्रा. ) नगरभांथी નીકળવાનો માર્ગમાંનું મકાન. नैर्लज्ज्य न. ( निर्लज्जस्य भावः ष्यञ् ) जेशरभपशु, નિર્લજ્જપણું. नैलायनि पुं. (नीलस्यापत्यं फिञ्) नील वानरनो पुत्र. नैल्य न. (नीलस्य भावः ष्यञ् ) अणा रंगपशु, आसमानी रंगपशु, नीलिमा. नैवकि पुं. (निवकस्यार्षेरपत्यं इञ् ) निवड नामना ઋષિનો પુત્ર. नैवति पुं. (निवतस्यार्षेरपत्यं इञ् ) निवत ऋषिनो पुत्र. नैवाकव त्रि. (निवाकोरिदं अण्) निर्वयन-शील सम्धी नैवाकवीय त्रि. (निवाकवस्या समीपे उत्करा.) नैवाडवनी पासेनुं. नैवासिक त्रि. (निवासे साधु ठञ् ) रहेवाने सुंदर, નિવાસ કરવા લાયક. नैविड्य न. (निविडस्य भावः ष्यञ् ) घाटापर्श, अविच्छे સંયોગ, વાંસળી ફૂંકવાનો એક પ્રકાર. नैवेद्य न. ( निवेदं निवेदनमर्हति ष्यञ्, नि+विद्+ णिच् कर्मणि यत् स्वार्थे अण् वा) हेवने घरवा योग्य पार्थ - चतुर्विधं कुलेशानि ! द्रव्यं ते षड्रसान्वितम् । निवेदनाद् भवेत् तृप्तिर्नैवेद्यं तदुदाहृतम् - कुलार्णवे १७. उल्लासे । नैवेश त्रि. (निवेशेन निर्वृत्तम् अण्) विवारथी थयेलुं. नैवेशिक त्रि. (निवेशाय विवाहाय, हितम् निवेश + ठक् ) વિવાહમાં આપવા લાયક વસ્તુ, વિવાહને યોગ્ય પદાર્થ वगेरे. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy