________________
अन्य
नैबद्धक-नैरपेक्ष्य] शब्दरत्नमहोदधिः।
१२९१ नैबद्धक त्रि. (निबद्धस्यादूरदेशादि कक्) Niral-. / नैमिश, नैमिशारण्य, नैमिष, नैमिषारण्य न. પાસેનું.
(निमिशमेव स्वार्थे अण/नैमिशं नामकमरण्यम्/ नैबिड्य न. (निबडस्य भावः. निबिड+ष्यञ्) घj, निमिषमेव स्वार्थे अण/निमिषान्तरमात्रेण निहतमासरं
ખીચોખીચપણું, સંગીનપણું, વાંસળી ફૂંકવાનો એક बलं यत्र नैमिषमरण्यम्) नैमिu.(प.)२५५ में तपोवन Ht२.
-यस्तु निमिषेणेदं निहतं दानवं बलम् । अरण्येऽस्मिन् नैभृत्य. न. (निभृतस्य भावः, निभृत+ष्यञ्) नीj, ततस्तेन नैमिषारण्यसंज्ञितम्-रघु० १९।७। स्थि२५.५, संयमता २डित५, छार्नु-गुप्त- | नैमिषि पुं. (निमिषति, नि+मिष+क, निमिषस्यपत्यम् नैभृत्यमवलम्बितम्-मालवि० ५।।
इञ्) निमिषनो पुत्र. .. नैमग्नक त्रि. (निमग्नस्य समीपे चतुरर्थ्यां कक्) मेवानी | नैमिषेय त्रि. (निमिषस्येदं ढक) नैमिषा२५य संबंधी પાસેનું, નિમગ્નની પાસેનું.
नैमिषा२यर्नु (त्रि. निमिषे भवः बा. ढक्) नमन्त्रणक न. (निमन्त्रणस्य भावः, अण् स्वार्थे कन्)
નૈમિષારણ્યમાં ઉત્પન્ન થનાર. ___ माननु निमन्त्र, योस. भवाने. माटे ४ ते. | नैमेय पं. (नि+मि+यत् स्वार्थे अण्) ६ ५५ वस्तुनो नैमय पुं. (नि+मि+यत्+अण्) व्यापारी, 6घोगी.
| अहसानको ७२वी, विनिमय ४२वी. नैमित्त त्रि. (निमित्ते भवः अण्) निमित्तम थनार (त्रि. | यगोधन (न्यगो
नैयग्रोध न. (न्यग्रोधस्य विकारः अण् न लुक् ऐजागमश्च) निमित्तस्य शकुनशास्त्रस्य व्याख्यानो ग्रन्थः अण)
____434नो. वि.51२, वन- दूस-३५. वर्ग३. શકુન શાસ્ત્રનો ગ્રન્થ, શકુન શાસ્ત્રનું વ્યાખ્યાન કરનાર
नैयङ्कव त्रि. (न्यङ्कोर्विकारः, न्यङ्कु+अञ् यात्पूर्वमैत्) नैमित्तिक न. (निमित्तादागतं निमित्तभवं वा ठक्)
न्यनामना भृगर्नु यामई.
नयत्य न. (नियतस्येदं, नियत+ध्यञ्) संयम, ફક્ત નિમિત્તનો આશ્રય લઈ કરવા યોગ્ય કામ વગેરે
| तेन्द्रियप.. निमित्तनैमित्तिकयोरयं क्रमः-शकुं० ७।३०। - नैमित्तिकानि काम्यानि निपतन्ति यथा तथा
| नैयमिक त्रि. (नियमादागतः ठक्) नियमविविधा प्राप्त
થયેલું, જેમકે ઋતુધર્મ વખતે સ્ત્રીગમન વગેરે. गृहयागतत्त्वम् । निमित्तथी थनार. (त्रि. निमित्तं वेत्ति तत्प्रतिपादकशास्त्रमधीते वा ठक्) निमित्त
| नयाय त्रि. (न्यायस्य व्याख्यानो ग्रन्थः अण्) न्यायशास्त्रनु, જાણનાર, શકુનશાસ્ત્ર ભણનાર જ્યોતિષી.
વ્યાખ્યાન કરનાર પુસ્તક. नैमित्तिकक्रिया (नैमित्तिकी चासौ क्रिया च) 5 ५९॥
नैयायिक पुं. (न्यायं तर्कशास्त्रमधीते वेत्ति वा ठक्) निमित्तथी. ४२वा योग्य व्या- नित्यां नैमित्तिकीं
ન્યાયશાસ્ત્ર ભણનાર પુરુષ, ન્યાય જાણનાર વિદ્વાન __ काम्यां क्रियां पुंसामशषेतः-विष्णुपु. ३. अंशे ।
___- नैयायिकानां मुख्येन वरुणस्यात्मजेन च । पराजितो नैमित्तिकदान न. (निमित्तमाश्रित्य दीयते. दा+भावे
यत्र बन्दी विवादेन महात्मना-महा० १।२।१६९ । ल्युट) निमित्तने दीधे ४२ हान- यत् तु ।
(त्रि. न्यायस्येदं ढक्) न्याय सम्बन्धी, न्यायने सगतुं. पापोपशान्त्यर्थं दीयते विदुषां करे । नैमित्तिकं तद्दिष्टं | नैयासिक त्रि. (न्यासं वेत्ति अधीते वा ठक्) ४२६त्त दानं सद्भिरनुष्ठितम्-गरुडपु० ।
વગેરેએ રચેલ વાસગ્રન્થ જાણનાર કે ભણનાર, नैमित्तिकलय पुं. (नैमित्तिको लयः) य॥२ ४२ युग
માતૃકાદિ ન્યાસ કરનાર. गया ५छी थन।२ मे. प्रा. राय- आसीदतीतकल्पान्ते नैरन्तर्य न. (निरन्तरस्य भावः ष्यञ्) उमेश५, ब्राह्मो नैमित्तिको लयः-भाग० ८।२४।७।
निरन्त२५j. -'स तु दीर्घकालनैरन्तर्यसत्कारसेवितो नैमित्तिकस्नान न. (नैमित्तिकं च तत् स्नानं च) ६ दृढभूमिः-पातञ्जलसूत्रम् । -ये च ददति तानपि પણ નિમિત્તને લીધે કરેલું સ્નાન.
नैरन्तर्याद्यपराधगोचरापेक्षया घातयेत्- कुल्लूकभट्टः । नैमिश्रि पुं. (निमिश्रस्यापत्यं इञ्) अत्यन्त मिश्रनो અવિચ્છેદ. पुत्र.
नैरपेक्ष्य न. (निरपेक्षस्य भावः ष्यञ्) २२४ वरनु, नैमिषकुञ्ज (न.) त. नामनु तथ..
निस्पृड, २७. विनानु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org